श्री गुरु ग्रन्थ साहिबः

पुटः - 550


ਅਨਦਿਨੁ ਸਹਸਾ ਕਦੇ ਨ ਚੂਕੈ ਬਿਨੁ ਸਬਦੈ ਦੁਖੁ ਪਾਏ ॥
अनदिनु सहसा कदे न चूकै बिनु सबदै दुखु पाए ॥

रात्रौ दिवा तस्य संशयाः कदापि न निवर्तन्ते; शाबादवचनं विना दुःखेन दुःखं प्राप्नोति।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਅੰਤਰਿ ਸਬਲਾ ਨਿਤ ਧੰਧਾ ਕਰਤ ਵਿਹਾਏ ॥
कामु क्रोधु लोभु अंतरि सबला नित धंधा करत विहाए ॥

तस्य अन्तः यौनकामना, क्रोधः, लोभः च एतावत् प्रबलाः सन्ति; सः नित्यं लौकिककार्येषु संलग्नः जीवनं यापयति।

ਚਰਣ ਕਰ ਦੇਖਤ ਸੁਣਿ ਥਕੇ ਦਿਹ ਮੁਕੇ ਨੇੜੈ ਆਏ ॥
चरण कर देखत सुणि थके दिह मुके नेड़ै आए ॥

तस्य पादौ हस्तौ नेत्रौ कर्णौ च क्षीणौ; तस्य दिवसाः गणिताः, तस्य मृत्युः च अन्तर्निहितः अस्ति।

ਸਚਾ ਨਾਮੁ ਨ ਲਗੋ ਮੀਠਾ ਜਿਤੁ ਨਾਮਿ ਨਵ ਨਿਧਿ ਪਾਏ ॥
सचा नामु न लगो मीठा जितु नामि नव निधि पाए ॥

सत्यं नाम तस्मै मधुरं न भाति - येन नाम्ना नव निधयः लभ्यन्ते।

ਜੀਵਤੁ ਮਰੈ ਮਰੈ ਫੁਨਿ ਜੀਵੈ ਤਾਂ ਮੋਖੰਤਰੁ ਪਾਏ ॥
जीवतु मरै मरै फुनि जीवै तां मोखंतरु पाए ॥

यदि तु जीवितः मृतः तिष्ठति तर्हि एवं मृत्वा सः यथार्थतया जीवति; एवं मुक्तिं प्राप्नोति।

ਧੁਰਿ ਕਰਮੁ ਨ ਪਾਇਓ ਪਰਾਣੀ ਵਿਣੁ ਕਰਮਾ ਕਿਆ ਪਾਏ ॥
धुरि करमु न पाइओ पराणी विणु करमा किआ पाए ॥

यदि तु तादृशेन पूर्वनिर्धारितकर्मणा न धन्यः, तर्हि अनेन कर्मणा विना किं लभ्यते?

ਗੁਰ ਕਾ ਸਬਦੁ ਸਮਾਲਿ ਤੂ ਮੂੜੇ ਗਤਿ ਮਤਿ ਸਬਦੇ ਪਾਏ ॥
गुर का सबदु समालि तू मूड़े गति मति सबदे पाए ॥

गुरुस्य शबदस्य वचनं स्मरणेन ध्याय मूढ; शबादस्य माध्यमेन भवन्तः मोक्षं प्रज्ञां च प्राप्नुयुः।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਤਦ ਹੀ ਪਾਏ ਜਾਂ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥੨॥
नानक सतिगुरु तद ही पाए जां विचहु आपु गवाए ॥२॥

हे नानक, स एव सच्चिगुरुं विन्दति, यः अन्तःतः आत्मदम्भं निवारयति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਦੈ ਚਿਤਿ ਵਸਿਆ ਮੇਰਾ ਸੁਆਮੀ ਤਿਸ ਨੋ ਕਿਉ ਅੰਦੇਸਾ ਕਿਸੈ ਗਲੈ ਦਾ ਲੋੜੀਐ ॥
जिस दै चिति वसिआ मेरा सुआमी तिस नो किउ अंदेसा किसै गलै दा लोड़ीऐ ॥

यस्य चैतन्यं मम प्रभुना पूर्णं भवति - सः किमर्थं किमपि विषये चिन्ताम् अनुभवेत्?

ਹਰਿ ਸੁਖਦਾਤਾ ਸਭਨਾ ਗਲਾ ਕਾ ਤਿਸ ਨੋ ਧਿਆਇਦਿਆ ਕਿਵ ਨਿਮਖ ਘੜੀ ਮੁਹੁ ਮੋੜੀਐ ॥
हरि सुखदाता सभना गला का तिस नो धिआइदिआ किव निमख घड़ी मुहु मोड़ीऐ ॥

प्रभुः शान्तिदा सर्ववस्तूनाम् प्रभुः; किमर्थं तस्य ध्यानात् क्षणं वा क्षणं वा मुखं विमुखं करिष्यामः?

ਜਿਨਿ ਹਰਿ ਧਿਆਇਆ ਤਿਸ ਨੋ ਸਰਬ ਕਲਿਆਣ ਹੋਏ ਨਿਤ ਸੰਤ ਜਨਾ ਕੀ ਸੰਗਤਿ ਜਾਇ ਬਹੀਐ ਮੁਹੁ ਜੋੜੀਐ ॥
जिनि हरि धिआइआ तिस नो सरब कलिआण होए नित संत जना की संगति जाइ बहीऐ मुहु जोड़ीऐ ॥

यः भगवन्तं ध्यायति सः सर्वान् भोगान् आरामान् च लभते; वयं प्रतिदिनं गच्छामः, सन्तसमाजे उपविष्टुं।

ਸਭਿ ਦੁਖ ਭੁਖ ਰੋਗ ਗਏ ਹਰਿ ਸੇਵਕ ਕੇ ਸਭਿ ਜਨ ਕੇ ਬੰਧਨ ਤੋੜੀਐ ॥
सभि दुख भुख रोग गए हरि सेवक के सभि जन के बंधन तोड़ीऐ ॥

भगवतः सेवकस्य सर्वाणि दुःखानि, क्षुधा, रोगाः च निर्मूलिताः भवन्ति; विनयानां बन्धनानि विदीर्णानि भवन्ति।

ਹਰਿ ਕਿਰਪਾ ਤੇ ਹੋਆ ਹਰਿ ਭਗਤੁ ਹਰਿ ਭਗਤ ਜਨਾ ਕੈ ਮੁਹਿ ਡਿਠੈ ਜਗਤੁ ਤਰਿਆ ਸਭੁ ਲੋੜੀਐ ॥੪॥
हरि किरपा ते होआ हरि भगतु हरि भगत जना कै मुहि डिठै जगतु तरिआ सभु लोड़ीऐ ॥४॥

भगवतः प्रसादेन भगवतः भक्तः भवति; भगवतः विनयशीलस्य भक्तस्य मुखं दृष्ट्वा सर्वं जगत् उद्धारितं भवति, पारं च वहति। ||४||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਾ ਰਸਨਾ ਜਲਿ ਜਾਉ ਜਿਨਿ ਹਰਿ ਕਾ ਸੁਆਉ ਨ ਪਾਇਆ ॥
सा रसना जलि जाउ जिनि हरि का सुआउ न पाइआ ॥

सा जिह्वा नास्वादिता भगवतः नाम दह्यताम् ।

ਨਾਨਕ ਰਸਨਾ ਸਬਦਿ ਰਸਾਇ ਜਿਨਿ ਹਰਿ ਹਰਿ ਮੰਨਿ ਵਸਾਇਆ ॥੧॥
नानक रसना सबदि रसाइ जिनि हरि हरि मंनि वसाइआ ॥१॥

हे नानक भगवतः नाम हर हर हर - जिह्वा शबद्वचनं आस्वादयति यस्य मनः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਾ ਰਸਨਾ ਜਲਿ ਜਾਉ ਜਿਨਿ ਹਰਿ ਕਾ ਨਾਉ ਵਿਸਾਰਿਆ ॥
सा रसना जलि जाउ जिनि हरि का नाउ विसारिआ ॥

भगवतः नाम विस्मृता सा जिह्वा दह्यताम् ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਰਸਨਾ ਹਰਿ ਜਪੈ ਹਰਿ ਕੈ ਨਾਇ ਪਿਆਰਿਆ ॥੨॥
नानक गुरमुखि रसना हरि जपै हरि कै नाइ पिआरिआ ॥२॥

हे नानक गुरमुखजिह्वा भगवतः नाम जपति, भगवतः नाम प्रेम करोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਆਪੇ ਠਾਕੁਰੁ ਸੇਵਕੁ ਭਗਤੁ ਹਰਿ ਆਪੇ ਕਰੇ ਕਰਾਏ ॥
हरि आपे ठाकुरु सेवकु भगतु हरि आपे करे कराए ॥

भगवान् एव स्वामी भृत्यः भक्तः च; भगवान् एव कारणानां कारणम् अस्ति।

ਹਰਿ ਆਪੇ ਵੇਖੈ ਵਿਗਸੈ ਆਪੇ ਜਿਤੁ ਭਾਵੈ ਤਿਤੁ ਲਾਏ ॥
हरि आपे वेखै विगसै आपे जितु भावै तितु लाए ॥

स्वयं भगवान् पश्यति स्वयं च नन्दति। यथा इच्छति तथा अस्मान् आज्ञापयति।

ਹਰਿ ਇਕਨਾ ਮਾਰਗਿ ਪਾਏ ਆਪੇ ਹਰਿ ਇਕਨਾ ਉਝੜਿ ਪਾਏ ॥
हरि इकना मारगि पाए आपे हरि इकना उझड़ि पाए ॥

भगवता केनचित् मार्गे स्थापयति, भगवता अन्ये प्रान्तरे नयति।

ਹਰਿ ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਤਪਾਵਸੁ ਕਰਿ ਵੇਖੈ ਚਲਤ ਸਬਾਏ ॥
हरि सचा साहिबु सचु तपावसु करि वेखै चलत सबाए ॥

भगवान् एव सच्चिदानन्दः; सत्यं तस्य न्यायः। सः स्वस्य सर्वाणि नाटकानि व्यवस्थापयति, पश्यति च।

ਗੁਰਪਰਸਾਦਿ ਕਹੈ ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਸਚੇ ਕੇ ਗੁਣ ਗਾਏ ॥੫॥
गुरपरसादि कहै जनु नानकु हरि सचे के गुण गाए ॥५॥

गुरुप्रसादेन सेवकः नानकः सत्येश्वरस्य महिमा स्तुतिं वदति, गायति च। ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਦਰਵੇਸੀ ਕੋ ਜਾਣਸੀ ਵਿਰਲਾ ਕੋ ਦਰਵੇਸੁ ॥
दरवेसी को जाणसी विरला को दरवेसु ॥

कथं दुर्लभः दर्विशः सन्तत्यागः संन्यासं बोधकः।

ਜੇ ਘਰਿ ਘਰਿ ਹੰਢੈ ਮੰਗਦਾ ਧਿਗੁ ਜੀਵਣੁ ਧਿਗੁ ਵੇਸੁ ॥
जे घरि घरि हंढै मंगदा धिगु जीवणु धिगु वेसु ॥

शाप्तं जीवनं, शापं च वस्त्रं, यस्य परिभ्रमति, द्वारे द्वारे याचते।

ਜੇ ਆਸਾ ਅੰਦੇਸਾ ਤਜਿ ਰਹੈ ਗੁਰਮੁਖਿ ਭਿਖਿਆ ਨਾਉ ॥
जे आसा अंदेसा तजि रहै गुरमुखि भिखिआ नाउ ॥

किन्तु, यदि आशां चिन्तां च त्यक्त्वा यथा गुर्मुखः नाम दानरूपेण प्राप्नोति,

ਤਿਸ ਕੇ ਚਰਨ ਪਖਾਲੀਅਹਿ ਨਾਨਕ ਹਉ ਬਲਿਹਾਰੈ ਜਾਉ ॥੧॥
तिस के चरन पखालीअहि नानक हउ बलिहारै जाउ ॥१॥

तदा नानकः पादं प्रक्षाल्य तस्य यज्ञः भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾਨਕ ਤਰਵਰੁ ਏਕੁ ਫਲੁ ਦੁਇ ਪੰਖੇਰੂ ਆਹਿ ॥
नानक तरवरु एकु फलु दुइ पंखेरू आहि ॥

एकं फलं तु नानक द्वे पक्षिणौ स्थितौ ।

ਆਵਤ ਜਾਤ ਨ ਦੀਸਹੀ ਨਾ ਪਰ ਪੰਖੀ ਤਾਹਿ ॥
आवत जात न दीसही ना पर पंखी ताहि ॥

न आगच्छन्तः गच्छन्तः वा दृश्यन्ते; एतेषां पक्षिणां पक्षाः नास्ति।

ਬਹੁ ਰੰਗੀ ਰਸ ਭੋਗਿਆ ਸਬਦਿ ਰਹੈ ਨਿਰਬਾਣੁ ॥
बहु रंगी रस भोगिआ सबदि रहै निरबाणु ॥

एकः एतावता भोगान् भुङ्क्ते, अपरः शब्दवचनद्वारा निर्वाणे एव तिष्ठति।

ਹਰਿ ਰਸਿ ਫਲਿ ਰਾਤੇ ਨਾਨਕਾ ਕਰਮਿ ਸਚਾ ਨੀਸਾਣੁ ॥੨॥
हरि रसि फलि राते नानका करमि सचा नीसाणु ॥२॥

भगवन्नामफलसूक्ष्मतत्त्वेन ओतप्रोतः नानक आत्मा ईश्वरप्रसादस्य सत्यचिह्नं वहति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਧਰਤੀ ਆਪੇ ਹੈ ਰਾਹਕੁ ਆਪਿ ਜੰਮਾਇ ਪੀਸਾਵੈ ॥
आपे धरती आपे है राहकु आपि जंमाइ पीसावै ॥

स्वयं क्षेत्रं स एव कृषकः । स्वयं वर्धयति, कुक्कुटं च पिष्टयति।

ਆਪਿ ਪਕਾਵੈ ਆਪਿ ਭਾਂਡੇ ਦੇਇ ਪਰੋਸੈ ਆਪੇ ਹੀ ਬਹਿ ਖਾਵੈ ॥
आपि पकावै आपि भांडे देइ परोसै आपे ही बहि खावै ॥

स्वयं पचति, स्वयम् अन्नं पक्वान्नेषु स्थापयति, स्वयं च खादितुम् उपविशति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430