रात्रौ दिवा तस्य संशयाः कदापि न निवर्तन्ते; शाबादवचनं विना दुःखेन दुःखं प्राप्नोति।
तस्य अन्तः यौनकामना, क्रोधः, लोभः च एतावत् प्रबलाः सन्ति; सः नित्यं लौकिककार्येषु संलग्नः जीवनं यापयति।
तस्य पादौ हस्तौ नेत्रौ कर्णौ च क्षीणौ; तस्य दिवसाः गणिताः, तस्य मृत्युः च अन्तर्निहितः अस्ति।
सत्यं नाम तस्मै मधुरं न भाति - येन नाम्ना नव निधयः लभ्यन्ते।
यदि तु जीवितः मृतः तिष्ठति तर्हि एवं मृत्वा सः यथार्थतया जीवति; एवं मुक्तिं प्राप्नोति।
यदि तु तादृशेन पूर्वनिर्धारितकर्मणा न धन्यः, तर्हि अनेन कर्मणा विना किं लभ्यते?
गुरुस्य शबदस्य वचनं स्मरणेन ध्याय मूढ; शबादस्य माध्यमेन भवन्तः मोक्षं प्रज्ञां च प्राप्नुयुः।
हे नानक, स एव सच्चिगुरुं विन्दति, यः अन्तःतः आत्मदम्भं निवारयति। ||२||
पौरी : १.
यस्य चैतन्यं मम प्रभुना पूर्णं भवति - सः किमर्थं किमपि विषये चिन्ताम् अनुभवेत्?
प्रभुः शान्तिदा सर्ववस्तूनाम् प्रभुः; किमर्थं तस्य ध्यानात् क्षणं वा क्षणं वा मुखं विमुखं करिष्यामः?
यः भगवन्तं ध्यायति सः सर्वान् भोगान् आरामान् च लभते; वयं प्रतिदिनं गच्छामः, सन्तसमाजे उपविष्टुं।
भगवतः सेवकस्य सर्वाणि दुःखानि, क्षुधा, रोगाः च निर्मूलिताः भवन्ति; विनयानां बन्धनानि विदीर्णानि भवन्ति।
भगवतः प्रसादेन भगवतः भक्तः भवति; भगवतः विनयशीलस्य भक्तस्य मुखं दृष्ट्वा सर्वं जगत् उद्धारितं भवति, पारं च वहति। ||४||
सलोक, तृतीय मेहल : १.
सा जिह्वा नास्वादिता भगवतः नाम दह्यताम् ।
हे नानक भगवतः नाम हर हर हर - जिह्वा शबद्वचनं आस्वादयति यस्य मनः। ||१||
तृतीय मेहलः १.
भगवतः नाम विस्मृता सा जिह्वा दह्यताम् ।
हे नानक गुरमुखजिह्वा भगवतः नाम जपति, भगवतः नाम प्रेम करोति। ||२||
पौरी : १.
भगवान् एव स्वामी भृत्यः भक्तः च; भगवान् एव कारणानां कारणम् अस्ति।
स्वयं भगवान् पश्यति स्वयं च नन्दति। यथा इच्छति तथा अस्मान् आज्ञापयति।
भगवता केनचित् मार्गे स्थापयति, भगवता अन्ये प्रान्तरे नयति।
भगवान् एव सच्चिदानन्दः; सत्यं तस्य न्यायः। सः स्वस्य सर्वाणि नाटकानि व्यवस्थापयति, पश्यति च।
गुरुप्रसादेन सेवकः नानकः सत्येश्वरस्य महिमा स्तुतिं वदति, गायति च। ||५||
सलोक, तृतीय मेहल : १.
कथं दुर्लभः दर्विशः सन्तत्यागः संन्यासं बोधकः।
शाप्तं जीवनं, शापं च वस्त्रं, यस्य परिभ्रमति, द्वारे द्वारे याचते।
किन्तु, यदि आशां चिन्तां च त्यक्त्वा यथा गुर्मुखः नाम दानरूपेण प्राप्नोति,
तदा नानकः पादं प्रक्षाल्य तस्य यज्ञः भवति। ||१||
तृतीय मेहलः १.
एकं फलं तु नानक द्वे पक्षिणौ स्थितौ ।
न आगच्छन्तः गच्छन्तः वा दृश्यन्ते; एतेषां पक्षिणां पक्षाः नास्ति।
एकः एतावता भोगान् भुङ्क्ते, अपरः शब्दवचनद्वारा निर्वाणे एव तिष्ठति।
भगवन्नामफलसूक्ष्मतत्त्वेन ओतप्रोतः नानक आत्मा ईश्वरप्रसादस्य सत्यचिह्नं वहति। ||२||
पौरी : १.
स्वयं क्षेत्रं स एव कृषकः । स्वयं वर्धयति, कुक्कुटं च पिष्टयति।
स्वयं पचति, स्वयम् अन्नं पक्वान्नेषु स्थापयति, स्वयं च खादितुम् उपविशति।