ते भगवन्तं परमात्मानं न भजन्ति; कथं द्वन्द्वे शान्तिं प्राप्नुयुः ?
अहङ्कारस्य मलिनता पूरिताः भवन्ति; शाबादवचनेन न प्रक्षालन्ति।
हे नानक, नाम्ना विना, ते मलिनतायां म्रियन्ते; ते अस्य मानवजीवनस्य अमूल्यं अवसरं अपव्यययन्ति। ||२०||
स्वेच्छा मनमुखाः बधिरान्धाः; कामाग्निना पूरिताः भवन्ति।
तेषां गुरुबनिविषये सहजबोधः नास्ति; ते शब्देन न प्रकाशन्ते।
न जानन्ति स्वस्य अन्तःकरणं, तेषां गुरुवचने विश्वासः नास्ति।
गुरुस्य शाबादस्य वचनं आध्यात्मिकज्ञानिनां सत्तायाः अन्तः अस्ति। ते तस्य प्रेम्णि सर्वदा प्रफुल्लन्ते।
भगवान् आध्यात्मिकज्ञानिनां गौरवं तारयति।अहं तेषां सदा बलिदानः अस्मि।
सेवकः नानकः तेषां गुर्मुखानां दासः भगवतः सेवां कुर्वन्ति। ||२१||
विषसर्पः मायानागः कुण्डलैः जगत् परिवृतवान् हे मातः!
अस्य विषविषस्य प्रतिकारकं भगवतः नाम; गुरुः शबदस्य मायां मुखस्य अन्तः स्थापयति।
ये तादृशेन पूर्वनिर्धारितेन दैवेन धन्याः सन्ति ते आगच्छन्ति सच्चिगुरुं मिलन्ति।
सत्यगुरुं मिलित्वा ते निर्मला भवन्ति, अहङ्कारविषं च निर्मूलितं भवति।
दीप्तिमन्तः उज्ज्वलाः च गुरमुखानां मुखानि; ते भगवतः प्राङ्गणे सम्मानिताः भवन्ति।
सेवकः नानकः सदा यज्ञः अस्ति ये सत्यगुरुस्य इच्छानुसारं चरन्ति। ||२२||
सच्चिद्गुरोः आदिभूतस्य न द्वेषः प्रतिशोधः वा। तस्य हृदयं भगवता सह नित्यं अनुकूलम् अस्ति।
यस्य गुरुं प्रति द्वेषं निर्देशयति, यस्य द्वेषः सर्वथा नास्ति, सः केवलं स्वस्य गृहं दहति।
क्रोधः अहङ्कारः च तस्य अन्तः रात्रौ दिवा च अस्ति; सः दहति, नित्यं च पीडां प्राप्नोति।
द्वन्द्वप्रेमविषं खादन्तः कूजन्ति, अनृतं च वदन्ति।
मायाविषार्थं गृहे गृहे भ्रमन्ति, मानं नष्टं कुर्वन्ति।
वेश्यापुत्र इव पितुर्नाम न जानाति ।
न स्मरन्ति भगवतः नाम हर हर; प्रजापतिः एव तान् विनाशं करोति।
भगवान् गुरमुखानाम् उपरि दयां वर्षयति, विरक्तानाम् आत्मनः सह पुनः संयोगं करोति।
सेवकः नानकः सच्चिगुरुपादे पतितानां यज्ञः | ||२३||
ये नाम भगवतः नाम सक्ताः त्राता भवन्ति; नाम विना तेषां मृत्युनगरं गन्तव्यम्।
हे नानक, नाम विना ते न शान्तिं विन्दन्ति; पुनर्जन्मनि पश्चात्तापेन आगच्छन्ति गच्छन्ति च। ||२४||
चिन्ता-विहार-समाप्ते मनः सुखी भवति ।
गुरुप्रसादेन आत्मा वधूः अवगच्छति, ततः सा अचिन्ता निद्रां करोति।
येषां तादृशं पूर्वनिर्धारितं दैवं भवति ते गुरुं जगत्पतेन सह मिलन्ति।
हे नानक, ते सहजतया परमानन्दमूर्ते भगवति विलीयन्ते। ||२५||
ये स्वसत्यगुरुं सेवन्ते, ये गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति,
ये सत्यगुरुस्य इच्छां सम्मानयन्ति, पालनं च कुर्वन्ति, ये भगवतः नाम हृदये निहितं कुर्वन्ति,
सम्मानिताः भवन्ति, इतः परं च; ते भगवतः नामव्यापारे समर्पिताः सन्ति।
शबादस्य वचनेन गुरमुखाः तस्मिन् सच्चिदेवस्य न्यायालये मान्यतां प्राप्नुवन्ति ।
सत्यं नाम तेषां वाणिज्यम्, सत्यं नाम तेषां व्ययः; तेषां प्रियस्य प्रेम तेषां अन्तःकरणं पूरयति।
मृत्युदूतः तान् अपि न उपसृत्य गच्छति; प्रजापतिः प्रभुः एव तान् क्षमति।