श्री गुरु ग्रन्थ साहिबः

पुटः - 1415


ਆਤਮਾ ਰਾਮੁ ਨ ਪੂਜਨੀ ਦੂਜੈ ਕਿਉ ਸੁਖੁ ਹੋਇ ॥
आतमा रामु न पूजनी दूजै किउ सुखु होइ ॥

ते भगवन्तं परमात्मानं न भजन्ति; कथं द्वन्द्वे शान्तिं प्राप्नुयुः ?

ਹਉਮੈ ਅੰਤਰਿ ਮੈਲੁ ਹੈ ਸਬਦਿ ਨ ਕਾਢਹਿ ਧੋਇ ॥
हउमै अंतरि मैलु है सबदि न काढहि धोइ ॥

अहङ्कारस्य मलिनता पूरिताः भवन्ति; शाबादवचनेन न प्रक्षालन्ति।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਮੈਲਿਆ ਮੁਏ ਜਨਮੁ ਪਦਾਰਥੁ ਖੋਇ ॥੨੦॥
नानक बिनु नावै मैलिआ मुए जनमु पदारथु खोइ ॥२०॥

हे नानक, नाम्ना विना, ते मलिनतायां म्रियन्ते; ते अस्य मानवजीवनस्य अमूल्यं अवसरं अपव्यययन्ति। ||२०||

ਮਨਮੁਖ ਬੋਲੇ ਅੰਧੁਲੇ ਤਿਸੁ ਮਹਿ ਅਗਨੀ ਕਾ ਵਾਸੁ ॥
मनमुख बोले अंधुले तिसु महि अगनी का वासु ॥

स्वेच्छा मनमुखाः बधिरान्धाः; कामाग्निना पूरिताः भवन्ति।

ਬਾਣੀ ਸੁਰਤਿ ਨ ਬੁਝਨੀ ਸਬਦਿ ਨ ਕਰਹਿ ਪ੍ਰਗਾਸੁ ॥
बाणी सुरति न बुझनी सबदि न करहि प्रगासु ॥

तेषां गुरुबनिविषये सहजबोधः नास्ति; ते शब्देन न प्रकाशन्ते।

ਓਨਾ ਆਪਣੀ ਅੰਦਰਿ ਸੁਧਿ ਨਹੀ ਗੁਰ ਬਚਨਿ ਨ ਕਰਹਿ ਵਿਸਾਸੁ ॥
ओना आपणी अंदरि सुधि नही गुर बचनि न करहि विसासु ॥

न जानन्ति स्वस्य अन्तःकरणं, तेषां गुरुवचने विश्वासः नास्ति।

ਗਿਆਨੀਆ ਅੰਦਰਿ ਗੁਰਸਬਦੁ ਹੈ ਨਿਤ ਹਰਿ ਲਿਵ ਸਦਾ ਵਿਗਾਸੁ ॥
गिआनीआ अंदरि गुरसबदु है नित हरि लिव सदा विगासु ॥

गुरुस्य शाबादस्य वचनं आध्यात्मिकज्ञानिनां सत्तायाः अन्तः अस्ति। ते तस्य प्रेम्णि सर्वदा प्रफुल्लन्ते।

ਹਰਿ ਗਿਆਨੀਆ ਕੀ ਰਖਦਾ ਹਉ ਸਦ ਬਲਿਹਾਰੀ ਤਾਸੁ ॥
हरि गिआनीआ की रखदा हउ सद बलिहारी तासु ॥

भगवान् आध्यात्मिकज्ञानिनां गौरवं तारयति।अहं तेषां सदा बलिदानः अस्मि।

ਗੁਰਮੁਖਿ ਜੋ ਹਰਿ ਸੇਵਦੇ ਜਨ ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ॥੨੧॥
गुरमुखि जो हरि सेवदे जन नानकु ता का दासु ॥२१॥

सेवकः नानकः तेषां गुर्मुखानां दासः भगवतः सेवां कुर्वन्ति। ||२१||

ਮਾਇਆ ਭੁਇਅੰਗਮੁ ਸਰਪੁ ਹੈ ਜਗੁ ਘੇਰਿਆ ਬਿਖੁ ਮਾਇ ॥
माइआ भुइअंगमु सरपु है जगु घेरिआ बिखु माइ ॥

विषसर्पः मायानागः कुण्डलैः जगत् परिवृतवान् हे मातः!

ਬਿਖੁ ਕਾ ਮਾਰਣੁ ਹਰਿ ਨਾਮੁ ਹੈ ਗੁਰ ਗਰੁੜ ਸਬਦੁ ਮੁਖਿ ਪਾਇ ॥
बिखु का मारणु हरि नामु है गुर गरुड़ सबदु मुखि पाइ ॥

अस्य विषविषस्य प्रतिकारकं भगवतः नाम; गुरुः शबदस्य मायां मुखस्य अन्तः स्थापयति।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਆਇ ॥
जिन कउ पूरबि लिखिआ तिन सतिगुरु मिलिआ आइ ॥

ये तादृशेन पूर्वनिर्धारितेन दैवेन धन्याः सन्ति ते आगच्छन्ति सच्चिगुरुं मिलन्ति।

ਮਿਲਿ ਸਤਿਗੁਰ ਨਿਰਮਲੁ ਹੋਇਆ ਬਿਖੁ ਹਉਮੈ ਗਇਆ ਬਿਲਾਇ ॥
मिलि सतिगुर निरमलु होइआ बिखु हउमै गइआ बिलाइ ॥

सत्यगुरुं मिलित्वा ते निर्मला भवन्ति, अहङ्कारविषं च निर्मूलितं भवति।

ਗੁਰਮੁਖਾ ਕੇ ਮੁਖ ਉਜਲੇ ਹਰਿ ਦਰਗਹ ਸੋਭਾ ਪਾਇ ॥
गुरमुखा के मुख उजले हरि दरगह सोभा पाइ ॥

दीप्तिमन्तः उज्ज्वलाः च गुरमुखानां मुखानि; ते भगवतः प्राङ्गणे सम्मानिताः भवन्ति।

ਜਨ ਨਾਨਕੁ ਸਦਾ ਕੁਰਬਾਣੁ ਤਿਨ ਜੋ ਚਾਲਹਿ ਸਤਿਗੁਰ ਭਾਇ ॥੨੨॥
जन नानकु सदा कुरबाणु तिन जो चालहि सतिगुर भाइ ॥२२॥

सेवकः नानकः सदा यज्ञः अस्ति ये सत्यगुरुस्य इच्छानुसारं चरन्ति। ||२२||

ਸਤਿਗੁਰ ਪੁਰਖੁ ਨਿਰਵੈਰੁ ਹੈ ਨਿਤ ਹਿਰਦੈ ਹਰਿ ਲਿਵ ਲਾਇ ॥
सतिगुर पुरखु निरवैरु है नित हिरदै हरि लिव लाइ ॥

सच्चिद्गुरोः आदिभूतस्य न द्वेषः प्रतिशोधः वा। तस्य हृदयं भगवता सह नित्यं अनुकूलम् अस्ति।

ਨਿਰਵੈਰੈ ਨਾਲਿ ਵੈਰੁ ਰਚਾਇਦਾ ਅਪਣੈ ਘਰਿ ਲੂਕੀ ਲਾਇ ॥
निरवैरै नालि वैरु रचाइदा अपणै घरि लूकी लाइ ॥

यस्य गुरुं प्रति द्वेषं निर्देशयति, यस्य द्वेषः सर्वथा नास्ति, सः केवलं स्वस्य गृहं दहति।

ਅੰਤਰਿ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਹੈ ਅਨਦਿਨੁ ਜਲੈ ਸਦਾ ਦੁਖੁ ਪਾਇ ॥
अंतरि क्रोधु अहंकारु है अनदिनु जलै सदा दुखु पाइ ॥

क्रोधः अहङ्कारः च तस्य अन्तः रात्रौ दिवा च अस्ति; सः दहति, नित्यं च पीडां प्राप्नोति।

ਕੂੜੁ ਬੋਲਿ ਬੋਲਿ ਨਿਤ ਭਉਕਦੇ ਬਿਖੁ ਖਾਧੇ ਦੂਜੈ ਭਾਇ ॥
कूड़ु बोलि बोलि नित भउकदे बिखु खाधे दूजै भाइ ॥

द्वन्द्वप्रेमविषं खादन्तः कूजन्ति, अनृतं च वदन्ति।

ਬਿਖੁ ਮਾਇਆ ਕਾਰਣਿ ਭਰਮਦੇ ਫਿਰਿ ਘਰਿ ਘਰਿ ਪਤਿ ਗਵਾਇ ॥
बिखु माइआ कारणि भरमदे फिरि घरि घरि पति गवाइ ॥

मायाविषार्थं गृहे गृहे भ्रमन्ति, मानं नष्टं कुर्वन्ति।

ਬੇਸੁਆ ਕੇਰੇ ਪੂਤ ਜਿਉ ਪਿਤਾ ਨਾਮੁ ਤਿਸੁ ਜਾਇ ॥
बेसुआ केरे पूत जिउ पिता नामु तिसु जाइ ॥

वेश्यापुत्र इव पितुर्नाम न जानाति ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤਨੀ ਕਰਤੈ ਆਪਿ ਖੁਆਇ ॥
हरि हरि नामु न चेतनी करतै आपि खुआइ ॥

न स्मरन्ति भगवतः नाम हर हर; प्रजापतिः एव तान् विनाशं करोति।

ਹਰਿ ਗੁਰਮੁਖਿ ਕਿਰਪਾ ਧਾਰੀਅਨੁ ਜਨ ਵਿਛੁੜੇ ਆਪਿ ਮਿਲਾਇ ॥
हरि गुरमुखि किरपा धारीअनु जन विछुड़े आपि मिलाइ ॥

भगवान् गुरमुखानाम् उपरि दयां वर्षयति, विरक्तानाम् आत्मनः सह पुनः संयोगं करोति।

ਜਨ ਨਾਨਕੁ ਤਿਸੁ ਬਲਿਹਾਰਣੈ ਜੋ ਸਤਿਗੁਰ ਲਾਗੇ ਪਾਇ ॥੨੩॥
जन नानकु तिसु बलिहारणै जो सतिगुर लागे पाइ ॥२३॥

सेवकः नानकः सच्चिगुरुपादे पतितानां यज्ञः | ||२३||

ਨਾਮਿ ਲਗੇ ਸੇ ਊਬਰੇ ਬਿਨੁ ਨਾਵੈ ਜਮ ਪੁਰਿ ਜਾਂਹਿ ॥
नामि लगे से ऊबरे बिनु नावै जम पुरि जांहि ॥

ये नाम भगवतः नाम सक्ताः त्राता भवन्ति; नाम विना तेषां मृत्युनगरं गन्तव्यम्।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਸੁਖੁ ਨਹੀ ਆਇ ਗਏ ਪਛੁਤਾਹਿ ॥੨੪॥
नानक बिनु नावै सुखु नही आइ गए पछुताहि ॥२४॥

हे नानक, नाम विना ते न शान्तिं विन्दन्ति; पुनर्जन्मनि पश्चात्तापेन आगच्छन्ति गच्छन्ति च। ||२४||

ਚਿੰਤਾ ਧਾਵਤ ਰਹਿ ਗਏ ਤਾਂ ਮਨਿ ਭਇਆ ਅਨੰਦੁ ॥
चिंता धावत रहि गए तां मनि भइआ अनंदु ॥

चिन्ता-विहार-समाप्ते मनः सुखी भवति ।

ਗੁਰਪ੍ਰਸਾਦੀ ਬੁਝੀਐ ਸਾ ਧਨ ਸੁਤੀ ਨਿਚਿੰਦ ॥
गुरप्रसादी बुझीऐ सा धन सुती निचिंद ॥

गुरुप्रसादेन आत्मा वधूः अवगच्छति, ततः सा अचिन्ता निद्रां करोति।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨੑਾ ਭੇਟਿਆ ਗੁਰ ਗੋਵਿੰਦੁ ॥
जिन कउ पूरबि लिखिआ तिना भेटिआ गुर गोविंदु ॥

येषां तादृशं पूर्वनिर्धारितं दैवं भवति ते गुरुं जगत्पतेन सह मिलन्ति।

ਨਾਨਕ ਸਹਜੇ ਮਿਲਿ ਰਹੇ ਹਰਿ ਪਾਇਆ ਪਰਮਾਨੰਦੁ ॥੨੫॥
नानक सहजे मिलि रहे हरि पाइआ परमानंदु ॥२५॥

हे नानक, ते सहजतया परमानन्दमूर्ते भगवति विलीयन्ते। ||२५||

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥
सतिगुरु सेवनि आपणा गुरसबदी वीचारि ॥

ये स्वसत्यगुरुं सेवन्ते, ये गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति,

ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਮੰਨਿ ਲੈਨਿ ਹਰਿ ਨਾਮੁ ਰਖਹਿ ਉਰ ਧਾਰਿ ॥
सतिगुर का भाणा मंनि लैनि हरि नामु रखहि उर धारि ॥

ये सत्यगुरुस्य इच्छां सम्मानयन्ति, पालनं च कुर्वन्ति, ये भगवतः नाम हृदये निहितं कुर्वन्ति,

ਐਥੈ ਓਥੈ ਮੰਨੀਅਨਿ ਹਰਿ ਨਾਮਿ ਲਗੇ ਵਾਪਾਰਿ ॥
ऐथै ओथै मंनीअनि हरि नामि लगे वापारि ॥

सम्मानिताः भवन्ति, इतः परं च; ते भगवतः नामव्यापारे समर्पिताः सन्ति।

ਗੁਰਮੁਖਿ ਸਬਦਿ ਸਿਞਾਪਦੇ ਤਿਤੁ ਸਾਚੈ ਦਰਬਾਰਿ ॥
गुरमुखि सबदि सिञापदे तितु साचै दरबारि ॥

शबादस्य वचनेन गुरमुखाः तस्मिन् सच्चिदेवस्य न्यायालये मान्यतां प्राप्नुवन्ति ।

ਸਚਾ ਸਉਦਾ ਖਰਚੁ ਸਚੁ ਅੰਤਰਿ ਪਿਰਮੁ ਪਿਆਰੁ ॥
सचा सउदा खरचु सचु अंतरि पिरमु पिआरु ॥

सत्यं नाम तेषां वाणिज्यम्, सत्यं नाम तेषां व्ययः; तेषां प्रियस्य प्रेम तेषां अन्तःकरणं पूरयति।

ਜਮਕਾਲੁ ਨੇੜਿ ਨ ਆਵਈ ਆਪਿ ਬਖਸੇ ਕਰਤਾਰਿ ॥
जमकालु नेड़ि न आवई आपि बखसे करतारि ॥

मृत्युदूतः तान् अपि न उपसृत्य गच्छति; प्रजापतिः प्रभुः एव तान् क्षमति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430