श्री गुरु ग्रन्थ साहिबः

पुटः - 1407


ਗੁਰ ਅਰਜੁਨ ਗੁਣ ਸਹਜਿ ਬਿਚਾਰੰ ॥
गुर अरजुन गुण सहजि बिचारं ॥

सहजशान्तिं संयमं च सह गुरु अर्जुनस्य गौरवपूर्णगुणानां चिन्तनं करोमि।

ਗੁਰ ਰਾਮਦਾਸ ਘਰਿ ਕੀਅਉ ਪ੍ਰਗਾਸਾ ॥
गुर रामदास घरि कीअउ प्रगासा ॥

सः गुरु राम दासस्य गृहे प्रकाशितः, 1999 ।

ਸਗਲ ਮਨੋਰਥ ਪੂਰੀ ਆਸਾ ॥
सगल मनोरथ पूरी आसा ॥

सर्वा आशाः कामाः च सिद्धाः अभवन्।

ਤੈ ਜਨਮਤ ਗੁਰਮਤਿ ਬ੍ਰਹਮੁ ਪਛਾਣਿਓ ॥
तै जनमत गुरमति ब्रहमु पछाणिओ ॥

जन्मतः एव सः गुरुशिक्षायाः माध्यमेन ईश्वरस्य साक्षात्कारं कृतवान्।

ਕਲੵ ਜੋੜਿ ਕਰ ਸੁਜਸੁ ਵਖਾਣਿਓ ॥
कल्य जोड़ि कर सुजसु वखाणिओ ॥

तालयोः संपीडितैः KALL कविः स्वस्य स्तुतिं वदति।

ਭਗਤਿ ਜੋਗ ਕੌ ਜੈਤਵਾਰੁ ਹਰਿ ਜਨਕੁ ਉਪਾਯਉ ॥
भगति जोग कौ जैतवारु हरि जनकु उपायउ ॥

भगवान् तं लोके आनयत्, भक्तिपूजायोगस्य अभ्यासार्थम्।

ਸਬਦੁ ਗੁਰੂ ਪਰਕਾਸਿਓ ਹਰਿ ਰਸਨ ਬਸਾਯਉ ॥
सबदु गुरू परकासिओ हरि रसन बसायउ ॥

गुरुस्य शबदस्य वचनं प्रकाशितं, भगवतः जिह्वायां वसति।

ਗੁਰ ਨਾਨਕ ਅੰਗਦ ਅਮਰ ਲਾਗਿ ਉਤਮ ਪਦੁ ਪਾਯਉ ॥
गुर नानक अंगद अमर लागि उतम पदु पायउ ॥

गुरु नानक, गुरु अंगद, गुरु अमर दास के प्रति आसक्त स परमं पदं प्राप्तवान्।

ਗੁਰੁ ਅਰਜੁਨੁ ਘਰਿ ਗੁਰ ਰਾਮਦਾਸ ਭਗਤ ਉਤਰਿ ਆਯਉ ॥੧॥
गुरु अरजुनु घरि गुर रामदास भगत उतरि आयउ ॥१॥

भगवतः भक्तस्य गुरुरामदासस्य गृहे गुरु अर्जुनस्य जन्म अभवत्। ||१||

ਬਡਭਾਗੀ ਉਨਮਾਨਿਅਉ ਰਿਦਿ ਸਬਦੁ ਬਸਾਯਉ ॥
बडभागी उनमानिअउ रिदि सबदु बसायउ ॥

महता सौभाग्येन मनः उत्थापितं उच्छ्रितं च भवति, शाबादस्य वचनं हृदये निवसति।

ਮਨੁ ਮਾਣਕੁ ਸੰਤੋਖਿਅਉ ਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜੑਾਯਉ ॥
मनु माणकु संतोखिअउ गुरि नामु द्रिड़ायउ ॥

मनसः मणिः सन्तुष्टः भवति; गुरुणा नाम भगवतः नाम अन्तः रोपितः अस्ति।

ਅਗਮੁ ਅਗੋਚਰੁ ਪਾਰਬ੍ਰਹਮੁ ਸਤਿਗੁਰਿ ਦਰਸਾਯਉ ॥
अगमु अगोचरु पारब्रहमु सतिगुरि दरसायउ ॥

दुर्गमः अगाहः परमेश्वरः सच्चे गुरुद्वारा प्रकटितः भवति।

ਗੁਰੁ ਅਰਜੁਨੁ ਘਰਿ ਗੁਰ ਰਾਮਦਾਸ ਅਨਭਉ ਠਹਰਾਯਉ ॥੨॥
गुरु अरजुनु घरि गुर रामदास अनभउ ठहरायउ ॥२॥

गुरुरामदासस्य गृहे गुरु अर्जुनः निर्भयेश्वरस्य मूर्तरूपेण प्रकटितः अस्ति। ||२||

ਜਨਕ ਰਾਜੁ ਬਰਤਾਇਆ ਸਤਜੁਗੁ ਆਲੀਣਾ ॥
जनक राजु बरताइआ सतजुगु आलीणा ॥

राजजनकस्य सौम्यशासनं स्थापितं, सत्युगस्य स्वर्णयुगं च आरब्धम्।

ਗੁਰਸਬਦੇ ਮਨੁ ਮਾਨਿਆ ਅਪਤੀਜੁ ਪਤੀਣਾ ॥
गुरसबदे मनु मानिआ अपतीजु पतीणा ॥

गुरुस्य शबदस्य वचनस्य माध्यमेन मनः प्रसन्नं शान्तं च भवति; असन्तुष्टं मनः तृप्तं भवति।

ਗੁਰੁ ਨਾਨਕੁ ਸਚੁ ਨੀਵ ਸਾਜਿ ਸਤਿਗੁਰ ਸੰਗਿ ਲੀਣਾ ॥
गुरु नानकु सचु नीव साजि सतिगुर संगि लीणा ॥

गुरु नानक ने सत्य की आधार रखी; सः सच्चे गुरुणा सह मिश्रितः अस्ति।

ਗੁਰੁ ਅਰਜੁਨੁ ਘਰਿ ਗੁਰ ਰਾਮਦਾਸ ਅਪਰੰਪਰੁ ਬੀਣਾ ॥੩॥
गुरु अरजुनु घरि गुर रामदास अपरंपरु बीणा ॥३॥

गुरुरामदासस्य गृहे गुरु अर्जुनः अनन्तेश्वरस्य मूर्तरूपेण प्रकटितः अस्ति। ||३||

ਖੇਲੁ ਗੂੜੑਉ ਕੀਅਉ ਹਰਿ ਰਾਇ ਸੰਤੋਖਿ ਸਮਾਚਰੵਿਓ ਬਿਮਲ ਬੁਧਿ ਸਤਿਗੁਰਿ ਸਮਾਣਉ ॥
खेलु गूड़उ कीअउ हरि राइ संतोखि समाचर्यिओ बिमल बुधि सतिगुरि समाणउ ॥

सार्वभौमराजेन एतत् अद्भुतं नाटकं मञ्चितम् अस्ति; सन्तोषः सङ्गृहीतः, शुद्धबोधः सच्चे गुरोः प्रविष्टः।

ਆਜੋਨੀ ਸੰਭਵਿਅਉ ਸੁਜਸੁ ਕਲੵ ਕਵੀਅਣਿ ਬਖਾਣਿਅਉ ॥
आजोनी संभविअउ सुजसु कल्य कवीअणि बखाणिअउ ॥

कल्लः कविः स्तुतिम् उदाहति अजात्मात्मनाम्।

ਗੁਰਿ ਨਾਨਕਿ ਅੰਗਦੁ ਵਰੵਉ ਗੁਰਿ ਅੰਗਦਿ ਅਮਰ ਨਿਧਾਨੁ ॥
गुरि नानकि अंगदु वर्यउ गुरि अंगदि अमर निधानु ॥

गुरु नानक गुरु अंगद को आशीर्वाद दिया, गुरु अमर दास को गुरु अमर दास को निधि से आशीर्वाद दिया।

ਗੁਰਿ ਰਾਮਦਾਸ ਅਰਜੁਨੁ ਵਰੵਉ ਪਾਰਸੁ ਪਰਸੁ ਪ੍ਰਮਾਣੁ ॥੪॥
गुरि रामदास अरजुनु वर्यउ पारसु परसु प्रमाणु ॥४॥

गुरु राम दासः दार्शनिकशिलास्पृष्टं गुरु अर्जुनं आशीर्वादं दत्त्वा प्रमाणितः अभवत् । ||४||

ਸਦ ਜੀਵਣੁ ਅਰਜੁਨੁ ਅਮੋਲੁ ਆਜੋਨੀ ਸੰਭਉ ॥
सद जीवणु अरजुनु अमोलु आजोनी संभउ ॥

हे गुरु अर्जुन त्वं नित्य अमूल्यः अजातः स्वतः विदितः ।

ਭਯ ਭੰਜਨੁ ਪਰ ਦੁਖ ਨਿਵਾਰੁ ਅਪਾਰੁ ਅਨੰਭਉ ॥
भय भंजनु पर दुख निवारु अपारु अनंभउ ॥

भयनाशनं वेदनानाशकं अनन्तं निर्भयं च।

ਅਗਹ ਗਹਣੁ ਭ੍ਰਮੁ ਭ੍ਰਾਂਤਿ ਦਹਣੁ ਸੀਤਲੁ ਸੁਖ ਦਾਤਉ ॥
अगह गहणु भ्रमु भ्रांति दहणु सीतलु सुख दातउ ॥

अग्राह्यं त्वया दग्धं संशयसंशयम्। त्वं शीतलं शान्तं च शान्तिं ददासि।

ਆਸੰਭਉ ਉਦਵਿਅਉ ਪੁਰਖੁ ਪੂਰਨ ਬਿਧਾਤਉ ॥
आसंभउ उदविअउ पुरखु पूरन बिधातउ ॥

स्वतः विद्यमानः, सिद्धः प्राथमिकः प्रभुः ईश्वरः प्रजापतिः अस्ति।

ਨਾਨਕ ਆਦਿ ਅੰਗਦ ਅਮਰ ਸਤਿਗੁਰ ਸਬਦਿ ਸਮਾਇਅਉ ॥
नानक आदि अंगद अमर सतिगुर सबदि समाइअउ ॥

प्रथमं गुरुनानकः, ततः गुरुः अंगदः, गुरुः अमरदासः, सच्चः गुरुः च शबादस्य वचने लीनाः अभवन् ।

ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਰਾਮਦਾਸ ਗੁਰੁ ਜਿਨਿ ਪਾਰਸੁ ਪਰਸਿ ਮਿਲਾਇਅਉ ॥੫॥
धनु धंनु गुरू रामदास गुरु जिनि पारसु परसि मिलाइअउ ॥५॥

धन्यः, धन्यः गुरु राम दासः, दार्शनिकस्य पाषाणः, यः गुरु अर्जुनस्य स्वस्य परिवर्तनं कृतवान्। ||५||

ਜੈ ਜੈ ਕਾਰੁ ਜਾਸੁ ਜਗ ਅੰਦਰਿ ਮੰਦਰਿ ਭਾਗੁ ਜੁਗਤਿ ਸਿਵ ਰਹਤਾ ॥
जै जै कारु जासु जग अंदरि मंदरि भागु जुगति सिव रहता ॥

तस्य विजयः सम्पूर्णे जगति घोषितः अस्ति; तस्य गृहं सौभाग्येन धन्यम् अस्ति; सः भगवता सह एकीकृतः तिष्ठति।

ਗੁਰੁ ਪੂਰਾ ਪਾਯਉ ਬਡ ਭਾਗੀ ਲਿਵ ਲਾਗੀ ਮੇਦਨਿ ਭਰੁ ਸਹਤਾ ॥
गुरु पूरा पायउ बड भागी लिव लागी मेदनि भरु सहता ॥

महता सौभाग्येन सः सिद्धगुरुं प्राप्तवान्; सः प्रेम्णा तस्य अनुकूलः तिष्ठति, पृथिव्याः भारं च सहते।

ਭਯ ਭੰਜਨੁ ਪਰ ਪੀਰ ਨਿਵਾਰਨੁ ਕਲੵ ਸਹਾਰੁ ਤੋਹਿ ਜਸੁ ਬਕਤਾ ॥
भय भंजनु पर पीर निवारनु कल्य सहारु तोहि जसु बकता ॥

भयनाशकः परदुःखनाशकः | कल्ल सहार कविस्तु तव स्तुतिं गुरु।

ਕੁਲਿ ਸੋਢੀ ਗੁਰ ਰਾਮਦਾਸ ਤਨੁ ਧਰਮ ਧੁਜਾ ਅਰਜੁਨੁ ਹਰਿ ਭਗਤਾ ॥੬॥
कुलि सोढी गुर रामदास तनु धरम धुजा अरजुनु हरि भगता ॥६॥

सोधिकुटुम्बे गुरुरामदासस्य पुत्रः धर्मध्वजधारकः ईश्वरभक्तः अर्जुनः जायते। ||६||

ਧ੍ਰੰਮ ਧੀਰੁ ਗੁਰਮਤਿ ਗਭੀਰੁ ਪਰ ਦੁਖ ਬਿਸਾਰਣੁ ॥
ध्रंम धीरु गुरमति गभीरु पर दुख बिसारणु ॥

परदुःखनिवारकस्य गुरुस्य गहनेषु गहनेषु उपदेशेषु निमग्नः धर्मस्य समर्थनम्।

ਸਬਦ ਸਾਰੁ ਹਰਿ ਸਮ ਉਦਾਰੁ ਅਹੰਮੇਵ ਨਿਵਾਰਣੁ ॥
सबद सारु हरि सम उदारु अहंमेव निवारणु ॥

शाबादः उत्तमः उदात्तः, अहङ्कारनाशकः भगवतः इव दयालुः उदारः च अस्ति।

ਮਹਾ ਦਾਨਿ ਸਤਿਗੁਰ ਗਿਆਨਿ ਮਨਿ ਚਾਉ ਨ ਹੁਟੈ ॥
महा दानि सतिगुर गिआनि मनि चाउ न हुटै ॥

महादाता सच्चिगुरुस्य आध्यात्मिक प्रज्ञा तस्य मनः भगवतः आकांक्षायाः न क्लान्तः भवति।

ਸਤਿਵੰਤੁ ਹਰਿ ਨਾਮੁ ਮੰਤ੍ਰੁ ਨਵ ਨਿਧਿ ਨ ਨਿਖੁਟੈ ॥
सतिवंतु हरि नामु मंत्रु नव निधि न निखुटै ॥

सत्यमूर्तिः भगवन्नाममन्त्रः, नवनिधयः कदापि न क्षीणाः भवन्ति।

ਗੁਰ ਰਾਮਦਾਸ ਤਨੁ ਸਰਬ ਮੈ ਸਹਜਿ ਚੰਦੋਆ ਤਾਣਿਅਉ ॥
गुर रामदास तनु सरब मै सहजि चंदोआ ताणिअउ ॥

हे गुरु राम दास पुत्र, त्वं सर्वेषां मध्ये समाहितः; भवतः उपरि सहजप्रज्ञायाः वितानं प्रसारितम् अस्ति।

ਗੁਰ ਅਰਜੁਨ ਕਲੵੁਚਰੈ ਤੈ ਰਾਜ ਜੋਗ ਰਸੁ ਜਾਣਿਅਉ ॥੭॥
गुर अरजुन कल्युचरै तै राज जोग रसु जाणिअउ ॥७॥

So speaks KALL the poet: हे गुरु अर्जुन, त्वं राजा योगस्य उदात्तं सारं जानासि, ध्यानस्य सफलतायाः च योगम्। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430