अहं तव पादयोः ध्यानं कृत्वा जीवामि देव। ||१||विराम||
मम करुणाय सर्वशक्तिमते देव महादाता।
स एव त्वां जानाति यस्य त्वं एतावत् आशीर्वादं ददासि। ||२||
नित्यं नित्यं त्वयि यज्ञोऽस्मि ।
इह परं च तव रक्षणं याचयामि । ||३||
अहं निर्गुणः अस्मि; अहं तव गौरवगुणान् कञ्चित् न जानामि।
साधुं दृष्ट्वा नानक त्वया युक्तं मनः । ||४||३||
वडाहन्स्, पञ्चमः मेहलः : १.
ईश्वरः सिद्धः - सः अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति।
सः अस्मान् सन्तपादरजःदानेन आशीर्वादं ददाति। ||१||
कृपां कुरु मे देव, नम्रेषु दयालुः।
अहं तव रक्षणं याचयामि सिद्धेश्वर जगत्धारक। ||१||विराम||
सः सर्वथा व्याप्तः जलं भूमिं च आकाशं च व्याप्तः अस्ति।
ईश्वरः समीपे एव अस्ति, न तु दूरम्। ||२||
यः प्रसादेन आशीर्वादं ददाति, तं ध्यायति।
चतुर्विंशतिघण्टाः सः भगवतः गौरवं स्तुतिं गायति । ||३||
सर्वभूतानि प्राणिं च पोषयति, पोषयति च।
नानकः भगवतः द्वारस्य अभयारण्यम् अन्वेषयति। ||४||४||
वडाहन्स्, पञ्चमः मेहलः : १.
त्वं महान् दाता, अन्तःज्ञः, हृदयानाम् अन्वेषकः।
ईश्वरः सिद्धः प्रभुः सर्वेषु व्याप्तः व्याप्तः च अस्ति। ||१||
मम प्रियेश्वरस्य नाम एव मम एकमात्रं समर्थनम् अस्ति।
श्रवणेन जीवामि, नित्यं तव नाम श्रुत्वा। ||१||विराम||
तव अभयारण्यम् अन्विषामि मम सिद्ध सच्चे गुरु |
सन्तरजसा मम मनः शुद्धं भवति। ||२||
तस्य पादाम्बुजं मया हृदये निहितम् ।
अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि। ||३||
दयां कुरु मयि, येन अहं तव महिमा स्तुतिं गायामि।
नानक नाम जपन् भगवतः नाम शान्तिं प्राप्नोमि। ||४||५||
वडाहन्स्, पञ्चमः मेहलः : १.
साध-संगते पवित्रस्य कम्पनी भगवतः अम्ब्रोसियल-अमृते पिबन्ति।
आत्मा न म्रियते न च कदापि अपव्ययः भवति । ||१||
महता सौभाग्येन सिद्धगुरुं मिलति।
गुरुप्रसादेन ईश्वरं ध्यायति। ||१||विराम||
भगवान् मणिः मुक्ता मणिः हीरकः।
ध्यात्वा ध्यायन् ईश्वरस्मृतौ अहं आनन्दे अस्मि। ||२||
यत्र यत्र पश्यामि तत्र तत्र पवित्रस्य अभयारण्यम्।
भगवतः महिमा स्तुतिं गायन् मम आत्मा निर्मलः शुद्धः भवति। ||३||
एकैकस्य हृदयस्य अन्तः, मम प्रभुः गुरुः च निवसति।
नानक भगवतः नाम लभते यदा ईश्वरः कृपां करोति। ||४||६||
वडाहन्स्, पञ्चमः मेहलः : १.
मा विस्मर मां देव नम्रेषु दयालुः |
अहं तव अभयारण्यम् अन्वेषयामि सिद्ध करुणामयेश्वर | ||१||विराम||
यत्र यत्र मनसि आगच्छति तत्र तत्स्थानं धन्यम् ।
यदा अहं त्वां विस्मरामि तदा अहं पश्चात्तापेन आहतः अस्मि । ||१||
सर्वाणि भूतानि तव; त्वं तेषां नित्यसहचरः असि।
प्रसीदं मे हस्तं देहि मां लोकाब्धितः बहिः आकृष्य । ||२||
आगमनं गमनं च भवतः इच्छायाः आधारेण भवति।
यं त्वं तारयसि न दुःखेन पीडितः । ||३||
त्वमेव एकमात्रः प्रभुः गुरुः च; अन्यः नास्ति।
नानकः इमां प्रार्थनां संपीडितञ्जलिं करोति। ||४||७||
वडाहन्स्, पञ्चमः मेहलः : १.
यदा त्वं ज्ञातुं अनुमन्यसे तदा वयं त्वां जानीमः ।
त्वया दत्तं नाम तव जपामः । ||१||
त्वं अद्भुतः असि ! भवतः सृजनात्मकशक्तिः अद्भुता अस्ति! ||१||विराम||