श्री गुरु ग्रन्थ साहिबः

पुटः - 563


ਜਪਿ ਜੀਵਾ ਪ੍ਰਭ ਚਰਣ ਤੁਮਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जपि जीवा प्रभ चरण तुमारे ॥१॥ रहाउ ॥

अहं तव पादयोः ध्यानं कृत्वा जीवामि देव। ||१||विराम||

ਦਇਆਲ ਪੁਰਖ ਮੇਰੇ ਪ੍ਰਭ ਦਾਤੇ ॥
दइआल पुरख मेरे प्रभ दाते ॥

मम करुणाय सर्वशक्तिमते देव महादाता।

ਜਿਸਹਿ ਜਨਾਵਹੁ ਤਿਨਹਿ ਤੁਮ ਜਾਤੇ ॥੨॥
जिसहि जनावहु तिनहि तुम जाते ॥२॥

स एव त्वां जानाति यस्य त्वं एतावत् आशीर्वादं ददासि। ||२||

ਸਦਾ ਸਦਾ ਜਾਈ ਬਲਿਹਾਰੀ ॥
सदा सदा जाई बलिहारी ॥

नित्यं नित्यं त्वयि यज्ञोऽस्मि ।

ਇਤ ਉਤ ਦੇਖਉ ਓਟ ਤੁਮਾਰੀ ॥੩॥
इत उत देखउ ओट तुमारी ॥३॥

इह परं च तव रक्षणं याचयामि । ||३||

ਮੋਹਿ ਨਿਰਗੁਣ ਗੁਣੁ ਕਿਛੂ ਨ ਜਾਤਾ ॥
मोहि निरगुण गुणु किछू न जाता ॥

अहं निर्गुणः अस्मि; अहं तव गौरवगुणान् कञ्चित् न जानामि।

ਨਾਨਕ ਸਾਧੂ ਦੇਖਿ ਮਨੁ ਰਾਤਾ ॥੪॥੩॥
नानक साधू देखि मनु राता ॥४॥३॥

साधुं दृष्ट्वा नानक त्वया युक्तं मनः । ||४||३||

ਵਡਹੰਸੁ ਮਃ ੫ ॥
वडहंसु मः ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਅੰਤਰਜਾਮੀ ਸੋ ਪ੍ਰਭੁ ਪੂਰਾ ॥
अंतरजामी सो प्रभु पूरा ॥

ईश्वरः सिद्धः - सः अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਦਾਨੁ ਦੇਇ ਸਾਧੂ ਕੀ ਧੂਰਾ ॥੧॥
दानु देइ साधू की धूरा ॥१॥

सः अस्मान् सन्तपादरजःदानेन आशीर्वादं ददाति। ||१||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ॥
करि किरपा प्रभ दीन दइआला ॥

कृपां कुरु मे देव, नम्रेषु दयालुः।

ਤੇਰੀ ਓਟ ਪੂਰਨ ਗੋਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
तेरी ओट पूरन गोपाला ॥१॥ रहाउ ॥

अहं तव रक्षणं याचयामि सिद्धेश्वर जगत्धारक। ||१||विराम||

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਰਹਿਆ ਭਰਪੂਰੇ ॥
जलि थलि महीअलि रहिआ भरपूरे ॥

सः सर्वथा व्याप्तः जलं भूमिं च आकाशं च व्याप्तः अस्ति।

ਨਿਕਟਿ ਵਸੈ ਨਾਹੀ ਪ੍ਰਭੁ ਦੂਰੇ ॥੨॥
निकटि वसै नाही प्रभु दूरे ॥२॥

ईश्वरः समीपे एव अस्ति, न तु दूरम्। ||२||

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋ ਧਿਆਏ ॥
जिस नो नदरि करे सो धिआए ॥

यः प्रसादेन आशीर्वादं ददाति, तं ध्यायति।

ਆਠ ਪਹਰ ਹਰਿ ਕੇ ਗੁਣ ਗਾਏ ॥੩॥
आठ पहर हरि के गुण गाए ॥३॥

चतुर्विंशतिघण्टाः सः भगवतः गौरवं स्तुतिं गायति । ||३||

ਜੀਅ ਜੰਤ ਸਗਲੇ ਪ੍ਰਤਿਪਾਰੇ ॥
जीअ जंत सगले प्रतिपारे ॥

सर्वभूतानि प्राणिं च पोषयति, पोषयति च।

ਸਰਨਿ ਪਰਿਓ ਨਾਨਕ ਹਰਿ ਦੁਆਰੇ ॥੪॥੪॥
सरनि परिओ नानक हरि दुआरे ॥४॥४॥

नानकः भगवतः द्वारस्य अभयारण्यम् अन्वेषयति। ||४||४||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ॥
वडहंसु महला ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਤੂ ਵਡ ਦਾਤਾ ਅੰਤਰਜਾਮੀ ॥
तू वड दाता अंतरजामी ॥

त्वं महान् दाता, अन्तःज्ञः, हृदयानाम् अन्वेषकः।

ਸਭ ਮਹਿ ਰਵਿਆ ਪੂਰਨ ਪ੍ਰਭ ਸੁਆਮੀ ॥੧॥
सभ महि रविआ पूरन प्रभ सुआमी ॥१॥

ईश्वरः सिद्धः प्रभुः सर्वेषु व्याप्तः व्याप्तः च अस्ति। ||१||

ਮੇਰੇ ਪ੍ਰਭ ਪ੍ਰੀਤਮ ਨਾਮੁ ਅਧਾਰਾ ॥
मेरे प्रभ प्रीतम नामु अधारा ॥

मम प्रियेश्वरस्य नाम एव मम एकमात्रं समर्थनम् अस्ति।

ਹਉ ਸੁਣਿ ਸੁਣਿ ਜੀਵਾ ਨਾਮੁ ਤੁਮਾਰਾ ॥੧॥ ਰਹਾਉ ॥
हउ सुणि सुणि जीवा नामु तुमारा ॥१॥ रहाउ ॥

श्रवणेन जीवामि, नित्यं तव नाम श्रुत्वा। ||१||विराम||

ਤੇਰੀ ਸਰਣਿ ਸਤਿਗੁਰ ਮੇਰੇ ਪੂਰੇ ॥
तेरी सरणि सतिगुर मेरे पूरे ॥

तव अभयारण्यम् अन्विषामि मम सिद्ध सच्चे गुरु |

ਮਨੁ ਨਿਰਮਲੁ ਹੋਇ ਸੰਤਾ ਧੂਰੇ ॥੨॥
मनु निरमलु होइ संता धूरे ॥२॥

सन्तरजसा मम मनः शुद्धं भवति। ||२||

ਚਰਨ ਕਮਲ ਹਿਰਦੈ ਉਰਿ ਧਾਰੇ ॥
चरन कमल हिरदै उरि धारे ॥

तस्य पादाम्बुजं मया हृदये निहितम् ।

ਤੇਰੇ ਦਰਸਨ ਕਉ ਜਾਈ ਬਲਿਹਾਰੇ ॥੩॥
तेरे दरसन कउ जाई बलिहारे ॥३॥

अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि। ||३||

ਕਰਿ ਕਿਰਪਾ ਤੇਰੇ ਗੁਣ ਗਾਵਾ ॥
करि किरपा तेरे गुण गावा ॥

दयां कुरु मयि, येन अहं तव महिमा स्तुतिं गायामि।

ਨਾਨਕ ਨਾਮੁ ਜਪਤ ਸੁਖੁ ਪਾਵਾ ॥੪॥੫॥
नानक नामु जपत सुखु पावा ॥४॥५॥

नानक नाम जपन् भगवतः नाम शान्तिं प्राप्नोमि। ||४||५||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ॥
वडहंसु महला ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਸਾਧਸੰਗਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ॥
साधसंगि हरि अंम्रितु पीजै ॥

साध-संगते पवित्रस्य कम्पनी भगवतः अम्ब्रोसियल-अमृते पिबन्ति।

ਨਾ ਜੀਉ ਮਰੈ ਨ ਕਬਹੂ ਛੀਜੈ ॥੧॥
ना जीउ मरै न कबहू छीजै ॥१॥

आत्मा न म्रियते न च कदापि अपव्ययः भवति । ||१||

ਵਡਭਾਗੀ ਗੁਰੁ ਪੂਰਾ ਪਾਈਐ ॥
वडभागी गुरु पूरा पाईऐ ॥

महता सौभाग्येन सिद्धगुरुं मिलति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਪ੍ਰਭੂ ਧਿਆਈਐ ॥੧॥ ਰਹਾਉ ॥
गुर किरपा ते प्रभू धिआईऐ ॥१॥ रहाउ ॥

गुरुप्रसादेन ईश्वरं ध्यायति। ||१||विराम||

ਰਤਨ ਜਵਾਹਰ ਹਰਿ ਮਾਣਕ ਲਾਲਾ ॥
रतन जवाहर हरि माणक लाला ॥

भगवान् मणिः मुक्ता मणिः हीरकः।

ਸਿਮਰਿ ਸਿਮਰਿ ਪ੍ਰਭ ਭਏ ਨਿਹਾਲਾ ॥੨॥
सिमरि सिमरि प्रभ भए निहाला ॥२॥

ध्यात्वा ध्यायन् ईश्वरस्मृतौ अहं आनन्दे अस्मि। ||२||

ਜਤ ਕਤ ਪੇਖਉ ਸਾਧੂ ਸਰਣਾ ॥
जत कत पेखउ साधू सरणा ॥

यत्र यत्र पश्यामि तत्र तत्र पवित्रस्य अभयारण्यम्।

ਹਰਿ ਗੁਣ ਗਾਇ ਨਿਰਮਲ ਮਨੁ ਕਰਣਾ ॥੩॥
हरि गुण गाइ निरमल मनु करणा ॥३॥

भगवतः महिमा स्तुतिं गायन् मम आत्मा निर्मलः शुद्धः भवति। ||३||

ਘਟ ਘਟ ਅੰਤਰਿ ਮੇਰਾ ਸੁਆਮੀ ਵੂਠਾ ॥
घट घट अंतरि मेरा सुआमी वूठा ॥

एकैकस्य हृदयस्य अन्तः, मम प्रभुः गुरुः च निवसति।

ਨਾਨਕ ਨਾਮੁ ਪਾਇਆ ਪ੍ਰਭੁ ਤੂਠਾ ॥੪॥੬॥
नानक नामु पाइआ प्रभु तूठा ॥४॥६॥

नानक भगवतः नाम लभते यदा ईश्वरः कृपां करोति। ||४||६||

ਵਡਹੰਸੁ ਮਹਲਾ ੫ ॥
वडहंसु महला ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਵਿਸਰੁ ਨਾਹੀ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ॥
विसरु नाही प्रभ दीन दइआला ॥

मा विस्मर मां देव नम्रेषु दयालुः |

ਤੇਰੀ ਸਰਣਿ ਪੂਰਨ ਕਿਰਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
तेरी सरणि पूरन किरपाला ॥१॥ रहाउ ॥

अहं तव अभयारण्यम् अन्वेषयामि सिद्ध करुणामयेश्वर | ||१||विराम||

ਜਹ ਚਿਤਿ ਆਵਹਿ ਸੋ ਥਾਨੁ ਸੁਹਾਵਾ ॥
जह चिति आवहि सो थानु सुहावा ॥

यत्र यत्र मनसि आगच्छति तत्र तत्स्थानं धन्यम् ।

ਜਿਤੁ ਵੇਲਾ ਵਿਸਰਹਿ ਤਾ ਲਾਗੈ ਹਾਵਾ ॥੧॥
जितु वेला विसरहि ता लागै हावा ॥१॥

यदा अहं त्वां विस्मरामि तदा अहं पश्चात्तापेन आहतः अस्मि । ||१||

ਤੇਰੇ ਜੀਅ ਤੂ ਸਦ ਹੀ ਸਾਥੀ ॥
तेरे जीअ तू सद ही साथी ॥

सर्वाणि भूतानि तव; त्वं तेषां नित्यसहचरः असि।

ਸੰਸਾਰ ਸਾਗਰ ਤੇ ਕਢੁ ਦੇ ਹਾਥੀ ॥੨॥
संसार सागर ते कढु दे हाथी ॥२॥

प्रसीदं मे हस्तं देहि मां लोकाब्धितः बहिः आकृष्य । ||२||

ਆਵਣੁ ਜਾਣਾ ਤੁਮ ਹੀ ਕੀਆ ॥
आवणु जाणा तुम ही कीआ ॥

आगमनं गमनं च भवतः इच्छायाः आधारेण भवति।

ਜਿਸੁ ਤੂ ਰਾਖਹਿ ਤਿਸੁ ਦੂਖੁ ਨ ਥੀਆ ॥੩॥
जिसु तू राखहि तिसु दूखु न थीआ ॥३॥

यं त्वं तारयसि न दुःखेन पीडितः । ||३||

ਤੂ ਏਕੋ ਸਾਹਿਬੁ ਅਵਰੁ ਨ ਹੋਰਿ ॥
तू एको साहिबु अवरु न होरि ॥

त्वमेव एकमात्रः प्रभुः गुरुः च; अन्यः नास्ति।

ਬਿਨਉ ਕਰੈ ਨਾਨਕੁ ਕਰ ਜੋਰਿ ॥੪॥੭॥
बिनउ करै नानकु कर जोरि ॥४॥७॥

नानकः इमां प्रार्थनां संपीडितञ्जलिं करोति। ||४||७||

ਵਡਹੰਸੁ ਮਃ ੫ ॥
वडहंसु मः ५ ॥

वडाहन्स्, पञ्चमः मेहलः : १.

ਤੂ ਜਾਣਾਇਹਿ ਤਾ ਕੋਈ ਜਾਣੈ ॥
तू जाणाइहि ता कोई जाणै ॥

यदा त्वं ज्ञातुं अनुमन्यसे तदा वयं त्वां जानीमः ।

ਤੇਰਾ ਦੀਆ ਨਾਮੁ ਵਖਾਣੈ ॥੧॥
तेरा दीआ नामु वखाणै ॥१॥

त्वया दत्तं नाम तव जपामः । ||१||

ਤੂ ਅਚਰਜੁ ਕੁਦਰਤਿ ਤੇਰੀ ਬਿਸਮਾ ॥੧॥ ਰਹਾਉ ॥
तू अचरजु कुदरति तेरी बिसमा ॥१॥ रहाउ ॥

त्वं अद्भुतः असि ! भवतः सृजनात्मकशक्तिः अद्भुता अस्ति! ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430