यत् परमेश्वरः परम उदात्तः उदात्तः च अस्ति। सहस्रजिह्वोऽपि नागः स्वमहिम्नानां सीमां न जानाति।
नारदः विनयशीलाः भूताः सुक् व्यासः च जगदीश्वरस्य स्तुतिं गायन्ति।
ते भगवतः तत्त्वेन ओतप्रोताः; तेन सह एकीकृतः; ते भगवतः ईश्वरस्य भक्तिपूजायां लीनाः भवन्ति।
भावात्मकः आसक्तिः, अभिमानः, संशयः च निवर्तन्ते, यदा करुणेश्वरस्य अभयारण्यम् गच्छति।
तस्य पादकमलानि मम मनः शरीरे च तिष्ठन्ति अहं च तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः अस्मि।
जनाः स्वलाभं लभन्ते, न च हानिम् अनुभवन्ति, यदा ते पवित्रसङ्घस्य साधसंगतस्य प्रेम्णः आलिंगयन्ति।
भगवतः श्रेष्ठाब्धिनिधिं नानक नाम ध्यानेन समाहन्ति। ||६||
सलोक् : १.
सन्तसङ्ग्रहे भगवतः स्तुतिं जप, प्रेम्णा सत्यं वदतु।
एकेश्वरप्रेमसंहितं मनः सन्तोषं भवति नानक। ||७||
पौरी : १.
चन्द्रचक्रस्य सप्तमी: नाम धनं सङ्गृह्य; एषः निधिः यः कदापि न क्षीणः भविष्यति।
सन्तसमाजे सः लभ्यते; तस्य न अन्त्यः, सीमाः वा नास्ति।
स्वार्थं अभिमानं च परित्यज्य ध्याय विश्वेश्वरं स्पन्दय; भगवतः अभयारण्यं प्रति नेतुम् अस्माकं राजा।
तव वेदनाः प्रस्थास्यन्ति - भयानकं जगत्-सागरं तरन्ति, तव मनसः कामस्य फलं प्राप्नुयुः।
चतुर्विंशतिघण्टाः भगवन्तं ध्यायति - फलप्रदं धन्यं च तस्य लोकागमनम्।
अन्तः बहिश्च ज्ञातव्यं यत् प्रजापतिः भवद्भिः सह सर्वदा अस्ति।
सः भवतः मित्रं, भवतः सहचरः, भवतः अत्यन्तं परममित्रः, यः भगवतः शिक्षां प्रदाति।
नानकः भगवतः नाम हरः हर इति जपेति यज्ञः । ||७||
सलोक् : १.
चतुर्विंशतिघण्टाः प्रतिदिनं भगवतः गौरवपूर्णस्तुतिं गायन्तु; अन्येषां उलझनानां त्यागं कुर्वन्तु।
मृत्युमन्त्री तं व्यक्तिं नानक, यस्य प्रति ईश्वरः दयालुः अस्ति, तत् अपि द्रष्टुं न शक्नोति। ||८||
पौरी : १.
चन्द्रचक्रस्य अष्टमी: सिद्धानां अष्टाध्यात्मशक्तयः, नव निधयः,
सर्वाणि बहुमूल्यानि, सम्यक् बुद्धिः, .
हृदयकमलस्य उद्घाटनं नित्यानन्दः, २.
शुद्ध जीवनशैली, अमोघमन्त्र, २.
सर्वे धर्मगुणाः पवित्राः शुद्धिस्नानानि, २.
अत्यन्तं उदात्तं उदात्तं च आध्यात्मिकं प्रज्ञा
एते सिद्धगुरुसङ्गमे भगवन्तं हरं हरं ध्यात्वा स्पन्दनं कृत्वा प्राप्यन्ते।
त्राता भविष्यसि नानक प्रीत्या भगवतः नाम जपतः | ||८||
सलोक् : १.
ध्याने भगवन्तं न स्मरति; सः भ्रष्टाचारसुखैः मुग्धः भवति।
नाम विस्मृत्य नानक स्वर्गनरकयोः पुनर्जन्म भवति। ||९||
पौरी : १.
चन्द्रचक्रस्य नवमी: शरीरस्य नव छिद्राणि दूषितानि भवन्ति।
जनाः भगवतः नाम न जपन्ति; अपि तु दुष्टतां आचरन्ति।
व्यभिचारं कुर्वन्ति, सन्तानाम् निन्दां कुर्वन्ति,
तथा भगवतः स्तुतिं किञ्चित् अपि न शृणुत।
स्वोदरार्थं परधनं हरन्ति,
किन्तु अग्निः न निर्वाप्यते, तेषां तृष्णा च न शाम्यति।
भगवतः सेवां विना एतानि तेषां फलानि सन्ति।
हे नानक, विस्मृत्य देवं, अभाग्यजनाः जायन्ते, केवलं म्रियमाणाः। ||९||
सलोक् : १.
अहं दश दिक्षु अन्वेषणं कृत्वा भ्रमितवान् - यत्र यत्र पश्यामि तत्र तं पश्यामि।
मनः संयममायाति नानक यदि तस्य सम्यक् प्रसादं प्रयच्छति। ||१०||
पौरी : १.
चन्द्रचक्रस्य दशमदिनम् : दश इन्द्रिय-चालक-अङ्गयोः उपरि विजयं प्राप्नुवन्तु;
तव मनः सन्तुष्टं भविष्यति, यथा त्वं नाम जपसि।
कर्णैः शृणु विश्वेश्वरस्य स्तुतिः;
नेत्रैः पश्यन्तु दयालुः पवित्राः सन्तः।
जिह्वाया अनन्तेश्वरस्य महिमा स्तुतिं गायतु।
मनसि सिद्धं प्रभुं परमेश्वरं स्मर्यताम्।