श्री गुरु ग्रन्थ साहिबः

पुटः - 298


ਊਤਮੁ ਊਚੌ ਪਾਰਬ੍ਰਹਮੁ ਗੁਣ ਅੰਤੁ ਨ ਜਾਣਹਿ ਸੇਖ ॥
ऊतमु ऊचौ पारब्रहमु गुण अंतु न जाणहि सेख ॥

यत् परमेश्वरः परम उदात्तः उदात्तः च अस्ति। सहस्रजिह्वोऽपि नागः स्वमहिम्नानां सीमां न जानाति।

ਨਾਰਦ ਮੁਨਿ ਜਨ ਸੁਕ ਬਿਆਸ ਜਸੁ ਗਾਵਤ ਗੋਬਿੰਦ ॥
नारद मुनि जन सुक बिआस जसु गावत गोबिंद ॥

नारदः विनयशीलाः भूताः सुक् व्यासः च जगदीश्वरस्य स्तुतिं गायन्ति।

ਰਸ ਗੀਧੇ ਹਰਿ ਸਿਉ ਬੀਧੇ ਭਗਤ ਰਚੇ ਭਗਵੰਤ ॥
रस गीधे हरि सिउ बीधे भगत रचे भगवंत ॥

ते भगवतः तत्त्वेन ओतप्रोताः; तेन सह एकीकृतः; ते भगवतः ईश्वरस्य भक्तिपूजायां लीनाः भवन्ति।

ਮੋਹ ਮਾਨ ਭ੍ਰਮੁ ਬਿਨਸਿਓ ਪਾਈ ਸਰਨਿ ਦਇਆਲ ॥
मोह मान भ्रमु बिनसिओ पाई सरनि दइआल ॥

भावात्मकः आसक्तिः, अभिमानः, संशयः च निवर्तन्ते, यदा करुणेश्वरस्य अभयारण्यम् गच्छति।

ਚਰਨ ਕਮਲ ਮਨਿ ਤਨਿ ਬਸੇ ਦਰਸਨੁ ਦੇਖਿ ਨਿਹਾਲ ॥
चरन कमल मनि तनि बसे दरसनु देखि निहाल ॥

तस्य पादकमलानि मम मनः शरीरे च तिष्ठन्ति अहं च तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः अस्मि।

ਲਾਭੁ ਮਿਲੈ ਤੋਟਾ ਹਿਰੈ ਸਾਧਸੰਗਿ ਲਿਵ ਲਾਇ ॥
लाभु मिलै तोटा हिरै साधसंगि लिव लाइ ॥

जनाः स्वलाभं लभन्ते, न च हानिम् अनुभवन्ति, यदा ते पवित्रसङ्घस्य साधसंगतस्य प्रेम्णः आलिंगयन्ति।

ਖਾਟਿ ਖਜਾਨਾ ਗੁਣ ਨਿਧਿ ਹਰੇ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ॥੬॥
खाटि खजाना गुण निधि हरे नानक नामु धिआइ ॥६॥

भगवतः श्रेष्ठाब्धिनिधिं नानक नाम ध्यानेन समाहन्ति। ||६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸੰਤ ਮੰਡਲ ਹਰਿ ਜਸੁ ਕਥਹਿ ਬੋਲਹਿ ਸਤਿ ਸੁਭਾਇ ॥
संत मंडल हरि जसु कथहि बोलहि सति सुभाइ ॥

सन्तसङ्ग्रहे भगवतः स्तुतिं जप, प्रेम्णा सत्यं वदतु।

ਨਾਨਕ ਮਨੁ ਸੰਤੋਖੀਐ ਏਕਸੁ ਸਿਉ ਲਿਵ ਲਾਇ ॥੭॥
नानक मनु संतोखीऐ एकसु सिउ लिव लाइ ॥७॥

एकेश्वरप्रेमसंहितं मनः सन्तोषं भवति नानक। ||७||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਪਤਮਿ ਸੰਚਹੁ ਨਾਮ ਧਨੁ ਟੂਟਿ ਨ ਜਾਹਿ ਭੰਡਾਰ ॥
सपतमि संचहु नाम धनु टूटि न जाहि भंडार ॥

चन्द्रचक्रस्य सप्तमी: नाम धनं सङ्गृह्य; एषः निधिः यः कदापि न क्षीणः भविष्यति।

ਸੰਤਸੰਗਤਿ ਮਹਿ ਪਾਈਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰ ॥
संतसंगति महि पाईऐ अंतु न पारावार ॥

सन्तसमाजे सः लभ्यते; तस्य न अन्त्यः, सीमाः वा नास्ति।

ਆਪੁ ਤਜਹੁ ਗੋਬਿੰਦ ਭਜਹੁ ਸਰਨਿ ਪਰਹੁ ਹਰਿ ਰਾਇ ॥
आपु तजहु गोबिंद भजहु सरनि परहु हरि राइ ॥

स्वार्थं अभिमानं च परित्यज्य ध्याय विश्वेश्वरं स्पन्दय; भगवतः अभयारण्यं प्रति नेतुम् अस्माकं राजा।

ਦੂਖ ਹਰੈ ਭਵਜਲੁ ਤਰੈ ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇ ॥
दूख हरै भवजलु तरै मन चिंदिआ फलु पाइ ॥

तव वेदनाः प्रस्थास्यन्ति - भयानकं जगत्-सागरं तरन्ति, तव मनसः कामस्य फलं प्राप्नुयुः।

ਆਠ ਪਹਰ ਮਨਿ ਹਰਿ ਜਪੈ ਸਫਲੁ ਜਨਮੁ ਪਰਵਾਣੁ ॥
आठ पहर मनि हरि जपै सफलु जनमु परवाणु ॥

चतुर्विंशतिघण्टाः भगवन्तं ध्यायति - फलप्रदं धन्यं च तस्य लोकागमनम्।

ਅੰਤਰਿ ਬਾਹਰਿ ਸਦਾ ਸੰਗਿ ਕਰਨੈਹਾਰੁ ਪਛਾਣੁ ॥
अंतरि बाहरि सदा संगि करनैहारु पछाणु ॥

अन्तः बहिश्च ज्ञातव्यं यत् प्रजापतिः भवद्भिः सह सर्वदा अस्ति।

ਸੋ ਸਾਜਨੁ ਸੋ ਸਖਾ ਮੀਤੁ ਜੋ ਹਰਿ ਕੀ ਮਤਿ ਦੇਇ ॥
सो साजनु सो सखा मीतु जो हरि की मति देइ ॥

सः भवतः मित्रं, भवतः सहचरः, भवतः अत्यन्तं परममित्रः, यः भगवतः शिक्षां प्रदाति।

ਨਾਨਕ ਤਿਸੁ ਬਲਿਹਾਰਣੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪੇਇ ॥੭॥
नानक तिसु बलिहारणै हरि हरि नामु जपेइ ॥७॥

नानकः भगवतः नाम हरः हर इति जपेति यज्ञः । ||७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਠ ਪਹਰ ਗੁਨ ਗਾਈਅਹਿ ਤਜੀਅਹਿ ਅਵਰਿ ਜੰਜਾਲ ॥
आठ पहर गुन गाईअहि तजीअहि अवरि जंजाल ॥

चतुर्विंशतिघण्टाः प्रतिदिनं भगवतः गौरवपूर्णस्तुतिं गायन्तु; अन्येषां उलझनानां त्यागं कुर्वन्तु।

ਜਮਕੰਕਰੁ ਜੋਹਿ ਨ ਸਕਈ ਨਾਨਕ ਪ੍ਰਭੂ ਦਇਆਲ ॥੮॥
जमकंकरु जोहि न सकई नानक प्रभू दइआल ॥८॥

मृत्युमन्त्री तं व्यक्तिं नानक, यस्य प्रति ईश्वरः दयालुः अस्ति, तत् अपि द्रष्टुं न शक्नोति। ||८||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਸਟਮੀ ਅਸਟ ਸਿਧਿ ਨਵ ਨਿਧਿ ॥
असटमी असट सिधि नव निधि ॥

चन्द्रचक्रस्य अष्टमी: सिद्धानां अष्टाध्यात्मशक्तयः, नव निधयः,

ਸਗਲ ਪਦਾਰਥ ਪੂਰਨ ਬੁਧਿ ॥
सगल पदारथ पूरन बुधि ॥

सर्वाणि बहुमूल्यानि, सम्यक् बुद्धिः, .

ਕਵਲ ਪ੍ਰਗਾਸ ਸਦਾ ਆਨੰਦ ॥
कवल प्रगास सदा आनंद ॥

हृदयकमलस्य उद्घाटनं नित्यानन्दः, २.

ਨਿਰਮਲ ਰੀਤਿ ਨਿਰੋਧਰ ਮੰਤ ॥
निरमल रीति निरोधर मंत ॥

शुद्ध जीवनशैली, अमोघमन्त्र, २.

ਸਗਲ ਧਰਮ ਪਵਿਤ੍ਰ ਇਸਨਾਨੁ ॥
सगल धरम पवित्र इसनानु ॥

सर्वे धर्मगुणाः पवित्राः शुद्धिस्नानानि, २.

ਸਭ ਮਹਿ ਊਚ ਬਿਸੇਖ ਗਿਆਨੁ ॥
सभ महि ऊच बिसेख गिआनु ॥

अत्यन्तं उदात्तं उदात्तं च आध्यात्मिकं प्रज्ञा

ਹਰਿ ਹਰਿ ਭਜਨੁ ਪੂਰੇ ਗੁਰ ਸੰਗਿ ॥
हरि हरि भजनु पूरे गुर संगि ॥

एते सिद्धगुरुसङ्गमे भगवन्तं हरं हरं ध्यात्वा स्पन्दनं कृत्वा प्राप्यन्ते।

ਜਪਿ ਤਰੀਐ ਨਾਨਕ ਨਾਮ ਹਰਿ ਰੰਗਿ ॥੮॥
जपि तरीऐ नानक नाम हरि रंगि ॥८॥

त्राता भविष्यसि नानक प्रीत्या भगवतः नाम जपतः | ||८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਨਾਰਾਇਣੁ ਨਹ ਸਿਮਰਿਓ ਮੋਹਿਓ ਸੁਆਦ ਬਿਕਾਰ ॥
नाराइणु नह सिमरिओ मोहिओ सुआद बिकार ॥

ध्याने भगवन्तं न स्मरति; सः भ्रष्टाचारसुखैः मुग्धः भवति।

ਨਾਨਕ ਨਾਮਿ ਬਿਸਾਰਿਐ ਨਰਕ ਸੁਰਗ ਅਵਤਾਰ ॥੯॥
नानक नामि बिसारिऐ नरक सुरग अवतार ॥९॥

नाम विस्मृत्य नानक स्वर्गनरकयोः पुनर्जन्म भवति। ||९||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਉਮੀ ਨਵੇ ਛਿਦ੍ਰ ਅਪਵੀਤ ॥
नउमी नवे छिद्र अपवीत ॥

चन्द्रचक्रस्य नवमी: शरीरस्य नव छिद्राणि दूषितानि भवन्ति।

ਹਰਿ ਨਾਮੁ ਨ ਜਪਹਿ ਕਰਤ ਬਿਪਰੀਤਿ ॥
हरि नामु न जपहि करत बिपरीति ॥

जनाः भगवतः नाम न जपन्ति; अपि तु दुष्टतां आचरन्ति।

ਪਰ ਤ੍ਰਿਅ ਰਮਹਿ ਬਕਹਿ ਸਾਧ ਨਿੰਦ ॥
पर त्रिअ रमहि बकहि साध निंद ॥

व्यभिचारं कुर्वन्ति, सन्तानाम् निन्दां कुर्वन्ति,

ਕਰਨ ਨ ਸੁਨਹੀ ਹਰਿ ਜਸੁ ਬਿੰਦ ॥
करन न सुनही हरि जसु बिंद ॥

तथा भगवतः स्तुतिं किञ्चित् अपि न शृणुत।

ਹਿਰਹਿ ਪਰ ਦਰਬੁ ਉਦਰ ਕੈ ਤਾਈ ॥
हिरहि पर दरबु उदर कै ताई ॥

स्वोदरार्थं परधनं हरन्ति,

ਅਗਨਿ ਨ ਨਿਵਰੈ ਤ੍ਰਿਸਨਾ ਨ ਬੁਝਾਈ ॥
अगनि न निवरै त्रिसना न बुझाई ॥

किन्तु अग्निः न निर्वाप्यते, तेषां तृष्णा च न शाम्यति।

ਹਰਿ ਸੇਵਾ ਬਿਨੁ ਏਹ ਫਲ ਲਾਗੇ ॥
हरि सेवा बिनु एह फल लागे ॥

भगवतः सेवां विना एतानि तेषां फलानि सन्ति।

ਨਾਨਕ ਪ੍ਰਭ ਬਿਸਰਤ ਮਰਿ ਜਮਹਿ ਅਭਾਗੇ ॥੯॥
नानक प्रभ बिसरत मरि जमहि अभागे ॥९॥

हे नानक, विस्मृत्य देवं, अभाग्यजनाः जायन्ते, केवलं म्रियमाणाः। ||९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦਸ ਦਿਸ ਖੋਜਤ ਮੈ ਫਿਰਿਓ ਜਤ ਦੇਖਉ ਤਤ ਸੋਇ ॥
दस दिस खोजत मै फिरिओ जत देखउ तत सोइ ॥

अहं दश दिक्षु अन्वेषणं कृत्वा भ्रमितवान् - यत्र यत्र पश्यामि तत्र तं पश्यामि।

ਮਨੁ ਬਸਿ ਆਵੈ ਨਾਨਕਾ ਜੇ ਪੂਰਨ ਕਿਰਪਾ ਹੋਇ ॥੧੦॥
मनु बसि आवै नानका जे पूरन किरपा होइ ॥१०॥

मनः संयममायाति नानक यदि तस्य सम्यक् प्रसादं प्रयच्छति। ||१०||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦਸਮੀ ਦਸ ਦੁਆਰ ਬਸਿ ਕੀਨੇ ॥
दसमी दस दुआर बसि कीने ॥

चन्द्रचक्रस्य दशमदिनम् : दश इन्द्रिय-चालक-अङ्गयोः उपरि विजयं प्राप्नुवन्तु;

ਮਨਿ ਸੰਤੋਖੁ ਨਾਮ ਜਪਿ ਲੀਨੇ ॥
मनि संतोखु नाम जपि लीने ॥

तव मनः सन्तुष्टं भविष्यति, यथा त्वं नाम जपसि।

ਕਰਨੀ ਸੁਨੀਐ ਜਸੁ ਗੋਪਾਲ ॥
करनी सुनीऐ जसु गोपाल ॥

कर्णैः शृणु विश्वेश्वरस्य स्तुतिः;

ਨੈਨੀ ਪੇਖਤ ਸਾਧ ਦਇਆਲ ॥
नैनी पेखत साध दइआल ॥

नेत्रैः पश्यन्तु दयालुः पवित्राः सन्तः।

ਰਸਨਾ ਗੁਨ ਗਾਵੈ ਬੇਅੰਤ ॥
रसना गुन गावै बेअंत ॥

जिह्वाया अनन्तेश्वरस्य महिमा स्तुतिं गायतु।

ਮਨ ਮਹਿ ਚਿਤਵੈ ਪੂਰਨ ਭਗਵੰਤ ॥
मन महि चितवै पूरन भगवंत ॥

मनसि सिद्धं प्रभुं परमेश्वरं स्मर्यताम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430