श्री गुरु ग्रन्थ साहिबः

पुटः - 127


ਗੁਰ ਕੈ ਸਬਦਿ ਇਹੁ ਗੁਫਾ ਵੀਚਾਰੇ ॥
गुर कै सबदि इहु गुफा वीचारे ॥

गुरुस्य शब्दवचनद्वारा अस्याः गुहायाम् अन्वेषणं कुर्वन्तु।

ਨਾਮੁ ਨਿਰੰਜਨੁ ਅੰਤਰਿ ਵਸੈ ਮੁਰਾਰੇ ॥
नामु निरंजनु अंतरि वसै मुरारे ॥

अमलं नाम भगवतः नाम, आत्मनः अन्तः गभीरं तिष्ठति।

ਹਰਿ ਗੁਣ ਗਾਵੈ ਸਬਦਿ ਸੁਹਾਏ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਵਣਿਆ ॥੪॥
हरि गुण गावै सबदि सुहाए मिलि प्रीतम सुखु पावणिआ ॥४॥

भगवतः महिमा स्तुतिं गाय, शाबादं च अलङ्कृतम्। प्रियेन सह मिलित्वा शान्तिं प्राप्स्यसि। ||४||

ਜਮੁ ਜਾਗਾਤੀ ਦੂਜੈ ਭਾਇ ਕਰੁ ਲਾਏ ॥
जमु जागाती दूजै भाइ करु लाए ॥

द्वन्द्वसक्तानाम् उपरि मृत्युदूतः स्वकरं आरोपयति ।

ਨਾਵਹੁ ਭੂਲੇ ਦੇਇ ਸਜਾਏ ॥
नावहु भूले देइ सजाए ॥

नाम विस्मरतां दण्डं प्रयच्छति।

ਘੜੀ ਮੁਹਤ ਕਾ ਲੇਖਾ ਲੇਵੈ ਰਤੀਅਹੁ ਮਾਸਾ ਤੋਲ ਕਢਾਵਣਿਆ ॥੫॥
घड़ी मुहत का लेखा लेवै रतीअहु मासा तोल कढावणिआ ॥५॥

ते प्रत्येकं क्षणं प्रत्येकं क्षणं च लेखानुरूपेण आहूताः भवन्ति। प्रत्येकं धान्यं प्रत्येकं कणं तौल्य गण्यते। ||५||

ਪੇਈਅੜੈ ਪਿਰੁ ਚੇਤੇ ਨਾਹੀ ॥
पेईअड़ै पिरु चेते नाही ॥

यो लोके पतिं भगवन्तं न स्मरेत् द्वैतेन वञ्च्यते;

ਦੂਜੈ ਮੁਠੀ ਰੋਵੈ ਧਾਹੀ ॥
दूजै मुठी रोवै धाही ॥

सा अन्ते कटुतया रोदिति।

ਖਰੀ ਕੁਆਲਿਓ ਕੁਰੂਪਿ ਕੁਲਖਣੀ ਸੁਪਨੈ ਪਿਰੁ ਨਹੀ ਪਾਵਣਿਆ ॥੬॥
खरी कुआलिओ कुरूपि कुलखणी सुपनै पिरु नही पावणिआ ॥६॥

सा दुष्टकुटुम्बस्य अस्ति; सा कुरूपा नीचः च अस्ति। स्वप्नेऽपि सा पतिं भगवन्तं न मिलति । ||६||

ਪੇਈਅੜੈ ਪਿਰੁ ਮੰਨਿ ਵਸਾਇਆ ॥
पेईअड़ै पिरु मंनि वसाइआ ॥

या लोके मनसि पतिं भगवन्तं संवर्धयति

ਪੂਰੈ ਗੁਰਿ ਹਦੂਰਿ ਦਿਖਾਇਆ ॥
पूरै गुरि हदूरि दिखाइआ ॥

तस्य सान्निध्यं तस्याः कृते सिद्धगुरुना प्रकाश्यते।

ਕਾਮਣਿ ਪਿਰੁ ਰਾਖਿਆ ਕੰਠਿ ਲਾਇ ਸਬਦੇ ਪਿਰੁ ਰਾਵੈ ਸੇਜ ਸੁਹਾਵਣਿਆ ॥੭॥
कामणि पिरु राखिआ कंठि लाइ सबदे पिरु रावै सेज सुहावणिआ ॥७॥

सा आत्मा वधूः स्वपतिं भगवन्तं हृदये दृढतया संबद्धं करोति, शाबादस्य वचनस्य माध्यमेन च सा स्वस्य पतिं भगवन्तं तस्य सुन्दरशय्यायां रमयति। ||७||

ਆਪੇ ਦੇਵੈ ਸਦਿ ਬੁਲਾਏ ॥
आपे देवै सदि बुलाए ॥

भगवान् स्वयं आह्वानं प्रेषयति, सः अस्मान् स्वसन्निधौ आहूयते।

ਆਪਣਾ ਨਾਉ ਮੰਨਿ ਵਸਾਏ ॥
आपणा नाउ मंनि वसाए ॥

सः अस्माकं मनसि स्वनाम निषेधयति।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਅਨਦਿਨੁ ਸਦਾ ਗੁਣ ਗਾਵਣਿਆ ॥੮॥੨੮॥੨੯॥
नानक नामु मिलै वडिआई अनदिनु सदा गुण गावणिआ ॥८॥२८॥२९॥

नानक माहात्म्यमाहात्म्यं निशादिनं प्राप्य तस्य गौरवं स्तुतिं सततं गायति। ||८||२८||२९||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਊਤਮ ਜਨਮੁ ਸੁਥਾਨਿ ਹੈ ਵਾਸਾ ॥
ऊतम जनमु सुथानि है वासा ॥

उदात्तं तेषां जन्म, स्थानं च यत्र ते निवसन्ति।

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਘਰ ਮਾਹਿ ਉਦਾਸਾ ॥
सतिगुरु सेवहि घर माहि उदासा ॥

सत्यगुरुसेवकाः स्वसत्त्वस्य गृहे विरक्ताः तिष्ठन्ति।

ਹਰਿ ਰੰਗਿ ਰਹਹਿ ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਹਰਿ ਰਸਿ ਮਨੁ ਤ੍ਰਿਪਤਾਵਣਿਆ ॥੧॥
हरि रंगि रहहि सदा रंगि राते हरि रसि मनु त्रिपतावणिआ ॥१॥

ते भगवतः प्रेम्णि तिष्ठन्ति, तस्य प्रेम्णा नित्यं ओतप्रोताः, तेषां मनः भगवतः तत्त्वेन तृप्तं पूर्णं च भवति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਪੜਿ ਬੁਝਿ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी पड़ि बुझि मंनि वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, ये भगवतः पठन्ति, ये तं अवगच्छन्ति, मनसि निषेधयन्ति च।

ਗੁਰਮੁਖਿ ਪੜਹਿ ਹਰਿ ਨਾਮੁ ਸਲਾਹਹਿ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि पड़हि हरि नामु सलाहहि दरि सचै सोभा पावणिआ ॥१॥ रहाउ ॥

गुरमुखाः भगवतः नाम पठन्ति स्तुवन्ति च; ते सत्यन्यायालये सम्मानिताः भवन्ति। ||१||विराम||

ਅਲਖ ਅਭੇਉ ਹਰਿ ਰਹਿਆ ਸਮਾਏ ॥
अलख अभेउ हरि रहिआ समाए ॥

अदृष्टः अविवेचनीयः प्रभुः सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਉਪਾਇ ਨ ਕਿਤੀ ਪਾਇਆ ਜਾਏ ॥
उपाइ न किती पाइआ जाए ॥

सः केनचित्प्रयत्नेन प्राप्तुं न शक्यते।

ਕਿਰਪਾ ਕਰੇ ਤਾ ਸਤਿਗੁਰੁ ਭੇਟੈ ਨਦਰੀ ਮੇਲਿ ਮਿਲਾਵਣਿਆ ॥੨॥
किरपा करे ता सतिगुरु भेटै नदरी मेलि मिलावणिआ ॥२॥

यदि भगवान् स्वस्य कृपां प्रयच्छति तर्हि वयं सत्गुरुं मिलितुं आगच्छामः। तस्य दयालुतायाः कारणात् वयं तस्य संयोगे एकीकृताः स्मः। ||२||

ਦੂਜੈ ਭਾਇ ਪੜੈ ਨਹੀ ਬੂਝੈ ॥
दूजै भाइ पड़ै नही बूझै ॥

द्वन्द्वसक्तः पठति न विज्ञायते ।

ਤ੍ਰਿਬਿਧਿ ਮਾਇਆ ਕਾਰਣਿ ਲੂਝੈ ॥
त्रिबिधि माइआ कारणि लूझै ॥

सः त्रिचरणं मायाम् आकांक्षति।

ਤ੍ਰਿਬਿਧਿ ਬੰਧਨ ਤੂਟਹਿ ਗੁਰਸਬਦੀ ਗੁਰਸਬਦੀ ਮੁਕਤਿ ਕਰਾਵਣਿਆ ॥੩॥
त्रिबिधि बंधन तूटहि गुरसबदी गुरसबदी मुकति करावणिआ ॥३॥

त्रिचरणमाया बन्धनानि गुरुशब्दवचनेन भग्नाः भवन्ति। गुरुस्य शाबादस्य माध्यमेन मुक्तिः भवति। ||३||

ਇਹੁ ਮਨੁ ਚੰਚਲੁ ਵਸਿ ਨ ਆਵੈ ॥
इहु मनु चंचलु वसि न आवै ॥

अस्थिरं मनः स्थिरं धारयितुं न शक्यते।

ਦੁਬਿਧਾ ਲਾਗੈ ਦਹ ਦਿਸਿ ਧਾਵੈ ॥
दुबिधा लागै दह दिसि धावै ॥

द्वन्द्वसक्तं दशदिशं भ्रमति ।

ਬਿਖੁ ਕਾ ਕੀੜਾ ਬਿਖੁ ਮਹਿ ਰਾਤਾ ਬਿਖੁ ਹੀ ਮਾਹਿ ਪਚਾਵਣਿਆ ॥੪॥
बिखु का कीड़ा बिखु महि राता बिखु ही माहि पचावणिआ ॥४॥

विषं कृमिं विषसिक्तं विषे जर्जति । ||४||

ਹਉ ਹਉ ਕਰੇ ਤੈ ਆਪੁ ਜਣਾਏ ॥
हउ हउ करे तै आपु जणाए ॥

अहङ्कारस्य स्वार्थस्य च अभ्यासं कुर्वन्तः ते दर्शयित्वा अन्येषां प्रभावं कर्तुं प्रयतन्ते ।

ਬਹੁ ਕਰਮ ਕਰੈ ਕਿਛੁ ਥਾਇ ਨ ਪਾਏ ॥
बहु करम करै किछु थाइ न पाए ॥

सर्वविधं कर्म कुर्वन्ति, न तु स्वीकारं लभन्ते ।

ਤੁਝ ਤੇ ਬਾਹਰਿ ਕਿਛੂ ਨ ਹੋਵੈ ਬਖਸੇ ਸਬਦਿ ਸੁਹਾਵਣਿਆ ॥੫॥
तुझ ते बाहरि किछू न होवै बखसे सबदि सुहावणिआ ॥५॥

त्वया विना भगवन् किमपि न भवति सर्वथा । त्वं क्षमसे ये तव शबादवचनेन अलङ्कृताः। ||५||

ਉਪਜੈ ਪਚੈ ਹਰਿ ਬੂਝੈ ਨਾਹੀ ॥
उपजै पचै हरि बूझै नाही ॥

जायन्ते म्रियन्ते तु भगवन्तं न अवगच्छन्ति।

ਅਨਦਿਨੁ ਦੂਜੈ ਭਾਇ ਫਿਰਾਹੀ ॥
अनदिनु दूजै भाइ फिराही ॥

रात्रौ दिवा च भ्रमन्ति द्वन्द्वप्रेमिणः |

ਮਨਮੁਖ ਜਨਮੁ ਗਇਆ ਹੈ ਬਿਰਥਾ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਵਣਿਆ ॥੬॥
मनमुख जनमु गइआ है बिरथा अंति गइआ पछुतावणिआ ॥६॥

स्वेच्छया मनमुखानां जीवनं निष्प्रयोजनम्; अन्ते ते पश्चात्तापं कुर्वन्तः पश्चात्तापं कुर्वन्तः च म्रियन्ते। ||६||

ਪਿਰੁ ਪਰਦੇਸਿ ਸਿਗਾਰੁ ਬਣਾਏ ॥
पिरु परदेसि सिगारु बणाए ॥

पतिः दूरं, भार्या च वेषं धारयति।

ਮਨਮੁਖ ਅੰਧੁ ਐਸੇ ਕਰਮ ਕਮਾਏ ॥
मनमुख अंधु ऐसे करम कमाए ॥

इति अन्धाः स्वेच्छा मनमुखाः कुर्वन्ति।

ਹਲਤਿ ਨ ਸੋਭਾ ਪਲਤਿ ਨ ਢੋਈ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਵਣਿਆ ॥੭॥
हलति न सोभा पलति न ढोई बिरथा जनमु गवावणिआ ॥७॥

इह लोके न मान्यन्ते, न च लोके शरणं प्राप्नुयुः परतः। ते वृथा प्राणान् अपव्ययन्ति। ||७||

ਹਰਿ ਕਾ ਨਾਮੁ ਕਿਨੈ ਵਿਰਲੈ ਜਾਤਾ ॥
हरि का नामु किनै विरलै जाता ॥

भगवतः नामविदः कथं दुर्लभाः सन्ति!

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਤਾ ॥
पूरे गुर कै सबदि पछाता ॥

सिद्धगुरुवचनस्य शाबादस्य माध्यमेन भगवतः साक्षात्कारः भवति।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ਸਹਜੇ ਹੀ ਸੁਖੁ ਪਾਵਣਿਆ ॥੮॥
अनदिनु भगति करे दिनु राती सहजे ही सुखु पावणिआ ॥८॥

रात्रौ दिवा भगवतः भक्तिं कुर्वन्ति; दिवारात्रौ ते सहजशान्तिं प्राप्नुवन्ति। ||८||

ਸਭ ਮਹਿ ਵਰਤੈ ਏਕੋ ਸੋਈ ॥
सभ महि वरतै एको सोई ॥

सः एकः प्रभुः सर्वेषु व्याप्तः अस्ति।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਈ ॥
गुरमुखि विरला बूझै कोई ॥

कतिचन एव गुरमुखत्वेन एतत् अवगच्छन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਜਨ ਸੋਹਹਿ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਮਿਲਾਵਣਿਆ ॥੯॥੨੯॥੩੦॥
नानक नामि रते जन सोहहि करि किरपा आपि मिलावणिआ ॥९॥२९॥३०॥

नानक, ये नामानुरूपाः शोभन्ते। स्वस्य अनुग्रहं दत्त्वा ईश्वरः तान् स्वेन सह एकीकरोति। ||९||२९||३०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430