गुरुस्य शब्दवचनद्वारा अस्याः गुहायाम् अन्वेषणं कुर्वन्तु।
अमलं नाम भगवतः नाम, आत्मनः अन्तः गभीरं तिष्ठति।
भगवतः महिमा स्तुतिं गाय, शाबादं च अलङ्कृतम्। प्रियेन सह मिलित्वा शान्तिं प्राप्स्यसि। ||४||
द्वन्द्वसक्तानाम् उपरि मृत्युदूतः स्वकरं आरोपयति ।
नाम विस्मरतां दण्डं प्रयच्छति।
ते प्रत्येकं क्षणं प्रत्येकं क्षणं च लेखानुरूपेण आहूताः भवन्ति। प्रत्येकं धान्यं प्रत्येकं कणं तौल्य गण्यते। ||५||
यो लोके पतिं भगवन्तं न स्मरेत् द्वैतेन वञ्च्यते;
सा अन्ते कटुतया रोदिति।
सा दुष्टकुटुम्बस्य अस्ति; सा कुरूपा नीचः च अस्ति। स्वप्नेऽपि सा पतिं भगवन्तं न मिलति । ||६||
या लोके मनसि पतिं भगवन्तं संवर्धयति
तस्य सान्निध्यं तस्याः कृते सिद्धगुरुना प्रकाश्यते।
सा आत्मा वधूः स्वपतिं भगवन्तं हृदये दृढतया संबद्धं करोति, शाबादस्य वचनस्य माध्यमेन च सा स्वस्य पतिं भगवन्तं तस्य सुन्दरशय्यायां रमयति। ||७||
भगवान् स्वयं आह्वानं प्रेषयति, सः अस्मान् स्वसन्निधौ आहूयते।
सः अस्माकं मनसि स्वनाम निषेधयति।
नानक माहात्म्यमाहात्म्यं निशादिनं प्राप्य तस्य गौरवं स्तुतिं सततं गायति। ||८||२८||२९||
माझ, तृतीय मेहलः १.
उदात्तं तेषां जन्म, स्थानं च यत्र ते निवसन्ति।
सत्यगुरुसेवकाः स्वसत्त्वस्य गृहे विरक्ताः तिष्ठन्ति।
ते भगवतः प्रेम्णि तिष्ठन्ति, तस्य प्रेम्णा नित्यं ओतप्रोताः, तेषां मनः भगवतः तत्त्वेन तृप्तं पूर्णं च भवति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, ये भगवतः पठन्ति, ये तं अवगच्छन्ति, मनसि निषेधयन्ति च।
गुरमुखाः भगवतः नाम पठन्ति स्तुवन्ति च; ते सत्यन्यायालये सम्मानिताः भवन्ति। ||१||विराम||
अदृष्टः अविवेचनीयः प्रभुः सर्वत्र व्याप्तः व्याप्तः च अस्ति।
सः केनचित्प्रयत्नेन प्राप्तुं न शक्यते।
यदि भगवान् स्वस्य कृपां प्रयच्छति तर्हि वयं सत्गुरुं मिलितुं आगच्छामः। तस्य दयालुतायाः कारणात् वयं तस्य संयोगे एकीकृताः स्मः। ||२||
द्वन्द्वसक्तः पठति न विज्ञायते ।
सः त्रिचरणं मायाम् आकांक्षति।
त्रिचरणमाया बन्धनानि गुरुशब्दवचनेन भग्नाः भवन्ति। गुरुस्य शाबादस्य माध्यमेन मुक्तिः भवति। ||३||
अस्थिरं मनः स्थिरं धारयितुं न शक्यते।
द्वन्द्वसक्तं दशदिशं भ्रमति ।
विषं कृमिं विषसिक्तं विषे जर्जति । ||४||
अहङ्कारस्य स्वार्थस्य च अभ्यासं कुर्वन्तः ते दर्शयित्वा अन्येषां प्रभावं कर्तुं प्रयतन्ते ।
सर्वविधं कर्म कुर्वन्ति, न तु स्वीकारं लभन्ते ।
त्वया विना भगवन् किमपि न भवति सर्वथा । त्वं क्षमसे ये तव शबादवचनेन अलङ्कृताः। ||५||
जायन्ते म्रियन्ते तु भगवन्तं न अवगच्छन्ति।
रात्रौ दिवा च भ्रमन्ति द्वन्द्वप्रेमिणः |
स्वेच्छया मनमुखानां जीवनं निष्प्रयोजनम्; अन्ते ते पश्चात्तापं कुर्वन्तः पश्चात्तापं कुर्वन्तः च म्रियन्ते। ||६||
पतिः दूरं, भार्या च वेषं धारयति।
इति अन्धाः स्वेच्छा मनमुखाः कुर्वन्ति।
इह लोके न मान्यन्ते, न च लोके शरणं प्राप्नुयुः परतः। ते वृथा प्राणान् अपव्ययन्ति। ||७||
भगवतः नामविदः कथं दुर्लभाः सन्ति!
सिद्धगुरुवचनस्य शाबादस्य माध्यमेन भगवतः साक्षात्कारः भवति।
रात्रौ दिवा भगवतः भक्तिं कुर्वन्ति; दिवारात्रौ ते सहजशान्तिं प्राप्नुवन्ति। ||८||
सः एकः प्रभुः सर्वेषु व्याप्तः अस्ति।
कतिचन एव गुरमुखत्वेन एतत् अवगच्छन्ति।
नानक, ये नामानुरूपाः शोभन्ते। स्वस्य अनुग्रहं दत्त्वा ईश्वरः तान् स्वेन सह एकीकरोति। ||९||२९||३०||