श्री गुरु ग्रन्थ साहिबः

पुटः - 427


ਏ ਮਨ ਰੂੜੑੇ ਰੰਗੁਲੇ ਤੂੰ ਸਚਾ ਰੰਗੁ ਚੜਾਇ ॥
ए मन रूड़े रंगुले तूं सचा रंगु चड़ाइ ॥

सच्चिद्रवर्णेन ओतप्रोत मने सुन्दरे हर्षिते मनसि ।

ਰੂੜੀ ਬਾਣੀ ਜੇ ਰਪੈ ਨਾ ਇਹੁ ਰੰਗੁ ਲਹੈ ਨ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
रूड़ी बाणी जे रपै ना इहु रंगु लहै न जाइ ॥१॥ रहाउ ॥

यदि त्वं गुरुबनिस्य सुन्दरवचनेन आत्मानं ओतप्रोत करोषि तर्हि एषः वर्णः कदापि न क्षीणः भविष्यति। ||१||विराम||

ਹਮ ਨੀਚ ਮੈਲੇ ਅਤਿ ਅਭਿਮਾਨੀ ਦੂਜੈ ਭਾਇ ਵਿਕਾਰ ॥
हम नीच मैले अति अभिमानी दूजै भाइ विकार ॥

अहं नीचः, मलिनः, सर्वथा अहङ्कारपूर्णः च अस्मि; अहं द्वन्द्वस्य भ्रष्टे सक्तः अस्मि।

ਗੁਰਿ ਪਾਰਸਿ ਮਿਲਿਐ ਕੰਚਨੁ ਹੋਏ ਨਿਰਮਲ ਜੋਤਿ ਅਪਾਰ ॥੨॥
गुरि पारसि मिलिऐ कंचनु होए निरमल जोति अपार ॥२॥

किन्तु गुरुणा दार्शनिकशिला सह मिलित्वा अहं सुवर्णरूपेण परिणमति; अनन्तेश्वरस्य शुद्धप्रकाशेन सह मिश्रितः अस्मि। ||२||

ਬਿਨੁ ਗੁਰ ਕੋਇ ਨ ਰੰਗੀਐ ਗੁਰਿ ਮਿਲਿਐ ਰੰਗੁ ਚੜਾਉ ॥
बिनु गुर कोइ न रंगीऐ गुरि मिलिऐ रंगु चड़ाउ ॥

गुरुं विना कोऽपि भगवतः प्रेमवर्णेन ओतप्रोतः न भवति; गुरुणा सह मिलित्वा अयं वर्णः प्रयुज्यते।

ਗੁਰ ਕੈ ਭੈ ਭਾਇ ਜੋ ਰਤੇ ਸਿਫਤੀ ਸਚਿ ਸਮਾਉ ॥੩॥
गुर कै भै भाइ जो रते सिफती सचि समाउ ॥३॥

ये भयेन, गुरुप्रेमेण च ओतप्रोताः सच्चे भगवतः स्तुते लीना भवन्ति। ||३||

ਭੈ ਬਿਨੁ ਲਾਗਿ ਨ ਲਗਈ ਨਾ ਮਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥
भै बिनु लागि न लगई ना मनु निरमलु होइ ॥

भयं विना पटं न रञ्जते, मनः न शुद्धं भवति।

ਬਿਨੁ ਭੈ ਕਰਮ ਕਮਾਵਣੇ ਝੂਠੇ ਠਾਉ ਨ ਕੋਇ ॥੪॥
बिनु भै करम कमावणे झूठे ठाउ न कोइ ॥४॥

निर्भयेन मिथ्या संस्कारकर्म न विश्रामस्थानं लभते । ||४||

ਜਿਸ ਨੋ ਆਪੇ ਰੰਗੇ ਸੁ ਰਪਸੀ ਸਤਸੰਗਤਿ ਮਿਲਾਇ ॥
जिस नो आपे रंगे सु रपसी सतसंगति मिलाइ ॥

केवलं ये भगवता ओतप्रोत, ते एवम् ओतप्रोताः; ते सत्संगतस्य सत्यसङ्घस्य सदस्यतां प्राप्नुवन्ति।

ਪੂਰੇ ਗੁਰ ਤੇ ਸਤਸੰਗਤਿ ਊਪਜੈ ਸਹਜੇ ਸਚਿ ਸੁਭਾਇ ॥੫॥
पूरे गुर ते सतसंगति ऊपजै सहजे सचि सुभाइ ॥५॥

सिद्धगुरुतः सत्संगतं निर्गच्छति, सच्चिदानन्दे सहजतया विलीयते। ||५||

ਬਿਨੁ ਸੰਗਤੀ ਸਭਿ ਐਸੇ ਰਹਹਿ ਜੈਸੇ ਪਸੁ ਢੋਰ ॥
बिनु संगती सभि ऐसे रहहि जैसे पसु ढोर ॥

संगतं विना पवित्रसङ्घं सर्वे पशवः पशवः इव तिष्ठन्ति।

ਜਿਨਿੑ ਕੀਤੇ ਤਿਸੈ ਨ ਜਾਣਨੑੀ ਬਿਨੁ ਨਾਵੈ ਸਭਿ ਚੋਰ ॥੬॥
जिनि कीते तिसै न जाणनी बिनु नावै सभि चोर ॥६॥

सृजन्तं न जानन्ति तम्; नाम विना सर्वे चोराः। ||६||

ਇਕਿ ਗੁਣ ਵਿਹਾਝਹਿ ਅਉਗਣ ਵਿਕਣਹਿ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਇ ॥
इकि गुण विहाझहि अउगण विकणहि गुर कै सहजि सुभाइ ॥

केचन पुण्यं क्रियन्ते, दोषं च विक्रयन्ति; गुरुद्वारा शान्तिं शान्तिं च प्राप्नुवन्ति।

ਗੁਰ ਸੇਵਾ ਤੇ ਨਾਉ ਪਾਇਆ ਵੁਠਾ ਅੰਦਰਿ ਆਇ ॥੭॥
गुर सेवा ते नाउ पाइआ वुठा अंदरि आइ ॥७॥

गुरूं सेवन्ते नाम लभन्ते, यत् अन्तः गभीरं वसितुं आगच्छति। ||७||

ਸਭਨਾ ਕਾ ਦਾਤਾ ਏਕੁ ਹੈ ਸਿਰਿ ਧੰਧੈ ਲਾਇ ॥
सभना का दाता एकु है सिरि धंधै लाइ ॥

एकः प्रभुः सर्वेषां दाता अस्ति; सः प्रत्येकं व्यक्तिं कार्याणि नियुङ्क्ते।

ਨਾਨਕ ਨਾਮੇ ਲਾਇ ਸਵਾਰਿਅਨੁ ਸਬਦੇ ਲਏ ਮਿਲਾਇ ॥੮॥੯॥੩੧॥
नानक नामे लाइ सवारिअनु सबदे लए मिलाइ ॥८॥९॥३१॥

हे नानक भगवता अस्मान् नाम्ना अलंकारयति; शबादवचनसक्ताः वयं तस्मिन् विलीनाः स्मः। ||८||९||३१||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਸਭ ਨਾਵੈ ਨੋ ਲੋਚਦੀ ਜਿਸੁ ਕ੍ਰਿਪਾ ਕਰੇ ਸੋ ਪਾਏ ॥
सभ नावै नो लोचदी जिसु क्रिपा करे सो पाए ॥

सर्वे नाम स्पृहन्ति, स एव तु गृह्णाति, यस्मै भगवान् दयां करोति।

ਬਿਨੁ ਨਾਵੈ ਸਭੁ ਦੁਖੁ ਹੈ ਸੁਖੁ ਤਿਸੁ ਜਿਸੁ ਮੰਨਿ ਵਸਾਏ ॥੧॥
बिनु नावै सभु दुखु है सुखु तिसु जिसु मंनि वसाए ॥१॥

नाम विना केवलं वेदना भवति; स एव शान्तिमाप्नोति नामपूरितचित्तम् | ||१||

ਤੂੰ ਬੇਅੰਤੁ ਦਇਆਲੁ ਹੈ ਤੇਰੀ ਸਰਣਾਈ ॥
तूं बेअंतु दइआलु है तेरी सरणाई ॥

त्वं अनन्तः दयालुः च असि; अहं भवतः अभयारण्यम् अन्वेषयामि।

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਈਐ ਨਾਮੇ ਵਡਿਆਈ ॥੧॥ ਰਹਾਉ ॥
गुर पूरे ते पाईऐ नामे वडिआई ॥१॥ रहाउ ॥

सिद्धगुरुतः नामस्य महिमामहात्म्यं लभ्यते। ||१||विराम||

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੁ ਹੈ ਬਹੁ ਬਿਧਿ ਸ੍ਰਿਸਟਿ ਉਪਾਈ ॥
अंतरि बाहरि एकु है बहु बिधि स्रिसटि उपाई ॥

अन्तः बहिश्च एकः एव प्रभुः अस्ति। सः जगत् निर्मितवान्, तस्य बहुविधैः सह।

ਹੁਕਮੇ ਕਾਰ ਕਰਾਇਦਾ ਦੂਜਾ ਕਿਸੁ ਕਹੀਐ ਭਾਈ ॥੨॥
हुकमे कार कराइदा दूजा किसु कहीऐ भाई ॥२॥

स्वेच्छाक्रमानुसारं सः अस्मान् कार्यं करोति। किमन्यत् वक्तुं शक्नुमः दैवभ्रातरः | ||२||

ਬੁਝਣਾ ਅਬੁਝਣਾ ਤੁਧੁ ਕੀਆ ਇਹ ਤੇਰੀ ਸਿਰਿ ਕਾਰ ॥
बुझणा अबुझणा तुधु कीआ इह तेरी सिरि कार ॥

ज्ञानं अज्ञानं च सर्वं भवतः निर्माणम्; एतेषु भवतः नियन्त्रणम् अस्ति।

ਇਕਨੑਾ ਬਖਸਿਹਿ ਮੇਲਿ ਲੈਹਿ ਇਕਿ ਦਰਗਹ ਮਾਰਿ ਕਢੇ ਕੂੜਿਆਰ ॥੩॥
इकना बखसिहि मेलि लैहि इकि दरगह मारि कढे कूड़िआर ॥३॥

केचन, त्वं क्षमसि, आत्मनः सह एकीभवसि; अन्ये तु दुष्टाः त्वं प्रहृत्य स्वाङ्गणात् बहिः निष्कासयसि। ||३||

ਇਕਿ ਧੁਰਿ ਪਵਿਤ ਪਾਵਨ ਹਹਿ ਤੁਧੁ ਨਾਮੇ ਲਾਏ ॥
इकि धुरि पवित पावन हहि तुधु नामे लाए ॥

केचन आदौ एव शुद्धाः पुण्याः च सन्ति; त्वं तान् स्वनाम्ना संलग्नं करोषि।

ਗੁਰ ਸੇਵਾ ਤੇ ਸੁਖੁ ਊਪਜੈ ਸਚੈ ਸਬਦਿ ਬੁਝਾਏ ॥੪॥
गुर सेवा ते सुखु ऊपजै सचै सबदि बुझाए ॥४॥

गुरवस्य सेवां कुर्वन् शान्तिः प्रवहति; शब्दस्य सत्यवचनस्य माध्यमेन अवगन्तुं आगच्छति। ||४||

ਇਕਿ ਕੁਚਲ ਕੁਚੀਲ ਵਿਖਲੀ ਪਤੇ ਨਾਵਹੁ ਆਪਿ ਖੁਆਏ ॥
इकि कुचल कुचील विखली पते नावहु आपि खुआए ॥

केचन कुटिलाः, मलिनाः, दुष्टाः च सन्ति; भगवता एव तान् नाम्ना विभ्रष्टाः।

ਨਾ ਓਨ ਸਿਧਿ ਨ ਬੁਧਿ ਹੈ ਨ ਸੰਜਮੀ ਫਿਰਹਿ ਉਤਵਤਾਏ ॥੫॥
ना ओन सिधि न बुधि है न संजमी फिरहि उतवताए ॥५॥

तेषां न अन्तर्ज्ञानं, न अवगमनं, न च आत्म-अनुशासनम्; ते प्रमत्ताः परिभ्रमन्ति। ||५||

ਨਦਰਿ ਕਰੇ ਜਿਸੁ ਆਪਣੀ ਤਿਸ ਨੋ ਭਾਵਨੀ ਲਾਏ ॥
नदरि करे जिसु आपणी तिस नो भावनी लाए ॥

येषां कृते सः अनुग्रहदृष्ट्या आशीर्वादं दत्तवान् तेभ्यः श्रद्धां प्रयच्छति।

ਸਤੁ ਸੰਤੋਖੁ ਇਹ ਸੰਜਮੀ ਮਨੁ ਨਿਰਮਲੁ ਸਬਦੁ ਸੁਣਾਏ ॥੬॥
सतु संतोखु इह संजमी मनु निरमलु सबदु सुणाए ॥६॥

अयं मनः शबदस्य निर्मलं वचनं श्रुत्वा सत्यं, सन्तोषं, आत्म-अनुशासनं च प्राप्नोति। ||६||

ਲੇਖਾ ਪੜਿ ਨ ਪਹੂਚੀਐ ਕਥਿ ਕਹਣੈ ਅੰਤੁ ਨ ਪਾਇ ॥
लेखा पड़ि न पहूचीऐ कथि कहणै अंतु न पाइ ॥

पुस्तकपठनेन तं प्राप्तुं न शक्यते; वदनेन जल्पनेन च तस्य सीमाः न लभ्यन्ते।

ਗੁਰ ਤੇ ਕੀਮਤਿ ਪਾਈਐ ਸਚਿ ਸਬਦਿ ਸੋਝੀ ਪਾਇ ॥੭॥
गुर ते कीमति पाईऐ सचि सबदि सोझी पाइ ॥७॥

गुरुद्वारा तस्य मूल्यं लभ्यते; शब्दस्य सत्यवचनेन अवगमनं प्राप्यते। ||७||

ਇਹੁ ਮਨੁ ਦੇਹੀ ਸੋਧਿ ਤੂੰ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰਿ ॥
इहु मनु देही सोधि तूं गुर सबदि वीचारि ॥

अतः अस्य मनः शरीरस्य च सुधारं कुरुत, गुरुस्य शबदस्य वचनस्य चिन्तनं कृत्वा।

ਨਾਨਕ ਇਸੁ ਦੇਹੀ ਵਿਚਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਪਾਈਐ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥੮॥੧੦॥੩੨॥
नानक इसु देही विचि नामु निधानु है पाईऐ गुर कै हेति अपारि ॥८॥१०॥३२॥

हे नानक, अस्य शरीरस्य अन्तः भगवतः नाम नाम निधिः अस्ति; अनन्तगुरुप्रेमद्वारा लभ्यते। ||८||१०||३२||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਸਚਿ ਰਤੀਆ ਸੋਹਾਗਣੀ ਜਿਨਾ ਗੁਰ ਕੈ ਸਬਦਿ ਸੀਗਾਰਿ ॥
सचि रतीआ सोहागणी जिना गुर कै सबदि सीगारि ॥

सुखिनः आत्मा-वधूः सत्येन ओतप्रोताः सन्ति; ते गुरुस्य शब्देन अलङ्कृताः सन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430