सच्चिद्रवर्णेन ओतप्रोत मने सुन्दरे हर्षिते मनसि ।
यदि त्वं गुरुबनिस्य सुन्दरवचनेन आत्मानं ओतप्रोत करोषि तर्हि एषः वर्णः कदापि न क्षीणः भविष्यति। ||१||विराम||
अहं नीचः, मलिनः, सर्वथा अहङ्कारपूर्णः च अस्मि; अहं द्वन्द्वस्य भ्रष्टे सक्तः अस्मि।
किन्तु गुरुणा दार्शनिकशिला सह मिलित्वा अहं सुवर्णरूपेण परिणमति; अनन्तेश्वरस्य शुद्धप्रकाशेन सह मिश्रितः अस्मि। ||२||
गुरुं विना कोऽपि भगवतः प्रेमवर्णेन ओतप्रोतः न भवति; गुरुणा सह मिलित्वा अयं वर्णः प्रयुज्यते।
ये भयेन, गुरुप्रेमेण च ओतप्रोताः सच्चे भगवतः स्तुते लीना भवन्ति। ||३||
भयं विना पटं न रञ्जते, मनः न शुद्धं भवति।
निर्भयेन मिथ्या संस्कारकर्म न विश्रामस्थानं लभते । ||४||
केवलं ये भगवता ओतप्रोत, ते एवम् ओतप्रोताः; ते सत्संगतस्य सत्यसङ्घस्य सदस्यतां प्राप्नुवन्ति।
सिद्धगुरुतः सत्संगतं निर्गच्छति, सच्चिदानन्दे सहजतया विलीयते। ||५||
संगतं विना पवित्रसङ्घं सर्वे पशवः पशवः इव तिष्ठन्ति।
सृजन्तं न जानन्ति तम्; नाम विना सर्वे चोराः। ||६||
केचन पुण्यं क्रियन्ते, दोषं च विक्रयन्ति; गुरुद्वारा शान्तिं शान्तिं च प्राप्नुवन्ति।
गुरूं सेवन्ते नाम लभन्ते, यत् अन्तः गभीरं वसितुं आगच्छति। ||७||
एकः प्रभुः सर्वेषां दाता अस्ति; सः प्रत्येकं व्यक्तिं कार्याणि नियुङ्क्ते।
हे नानक भगवता अस्मान् नाम्ना अलंकारयति; शबादवचनसक्ताः वयं तस्मिन् विलीनाः स्मः। ||८||९||३१||
आसा, तृतीय मेहलः १.
सर्वे नाम स्पृहन्ति, स एव तु गृह्णाति, यस्मै भगवान् दयां करोति।
नाम विना केवलं वेदना भवति; स एव शान्तिमाप्नोति नामपूरितचित्तम् | ||१||
त्वं अनन्तः दयालुः च असि; अहं भवतः अभयारण्यम् अन्वेषयामि।
सिद्धगुरुतः नामस्य महिमामहात्म्यं लभ्यते। ||१||विराम||
अन्तः बहिश्च एकः एव प्रभुः अस्ति। सः जगत् निर्मितवान्, तस्य बहुविधैः सह।
स्वेच्छाक्रमानुसारं सः अस्मान् कार्यं करोति। किमन्यत् वक्तुं शक्नुमः दैवभ्रातरः | ||२||
ज्ञानं अज्ञानं च सर्वं भवतः निर्माणम्; एतेषु भवतः नियन्त्रणम् अस्ति।
केचन, त्वं क्षमसि, आत्मनः सह एकीभवसि; अन्ये तु दुष्टाः त्वं प्रहृत्य स्वाङ्गणात् बहिः निष्कासयसि। ||३||
केचन आदौ एव शुद्धाः पुण्याः च सन्ति; त्वं तान् स्वनाम्ना संलग्नं करोषि।
गुरवस्य सेवां कुर्वन् शान्तिः प्रवहति; शब्दस्य सत्यवचनस्य माध्यमेन अवगन्तुं आगच्छति। ||४||
केचन कुटिलाः, मलिनाः, दुष्टाः च सन्ति; भगवता एव तान् नाम्ना विभ्रष्टाः।
तेषां न अन्तर्ज्ञानं, न अवगमनं, न च आत्म-अनुशासनम्; ते प्रमत्ताः परिभ्रमन्ति। ||५||
येषां कृते सः अनुग्रहदृष्ट्या आशीर्वादं दत्तवान् तेभ्यः श्रद्धां प्रयच्छति।
अयं मनः शबदस्य निर्मलं वचनं श्रुत्वा सत्यं, सन्तोषं, आत्म-अनुशासनं च प्राप्नोति। ||६||
पुस्तकपठनेन तं प्राप्तुं न शक्यते; वदनेन जल्पनेन च तस्य सीमाः न लभ्यन्ते।
गुरुद्वारा तस्य मूल्यं लभ्यते; शब्दस्य सत्यवचनेन अवगमनं प्राप्यते। ||७||
अतः अस्य मनः शरीरस्य च सुधारं कुरुत, गुरुस्य शबदस्य वचनस्य चिन्तनं कृत्वा।
हे नानक, अस्य शरीरस्य अन्तः भगवतः नाम नाम निधिः अस्ति; अनन्तगुरुप्रेमद्वारा लभ्यते। ||८||१०||३२||
आसा, तृतीय मेहलः १.
सुखिनः आत्मा-वधूः सत्येन ओतप्रोताः सन्ति; ते गुरुस्य शब्देन अलङ्कृताः सन्ति।