किन्तु गुरुव्यवस्था गहना अतुलनीया च। ||१||
गुरुव्यवस्था मुक्तिमार्गः।
मनसि निवसितुं सच्चिदेव स्वयं आगच्छति। ||१||विराम||
गुरुव्यवस्थायाः माध्यमेन जगतः उद्धारः भवति,
यदि प्रेम्णा स्नेहेन च आलिंगितं भवति।
कियत् दुर्लभः सः व्यक्तिः यः यथार्थतया गुरुमार्गं प्रेम करोति।
गुरुव्यवस्थायाः माध्यमेन शाश्वतशान्तिः प्राप्यते। ||२||
गुरुव्यवस्थाद्वारा मोक्षद्वारं प्राप्यते।
सच्चिगुरुं सेवन्, स्वपरिवारस्य त्राता भवति।
येषां गुरुः नास्ति तेषां मोक्षः नास्ति।
निरर्थकैः पापैः मोहिताः प्रहृताः भवन्ति। ||३||
गुरुस्य शबादस्य वचनस्य माध्यमेन शरीरं शान्तिं शान्तिं च प्राप्नोति।
गुरमुखः दुःखेन पीडितः न भवति।
मृत्युदूतस्तस्य समीपं न आगच्छति।
गुरमुख सच्चे भगवते लीनः नानक। ||४||१||४०||
आसा, तृतीय मेहलः १.
शबादवचने म्रियते यः, अन्तःतः स्वाभिमानं निर्मूलयति।
सः सत्यगुरुं सेवते, न स्वार्थस्य आयोटा।
निर्भयः प्रभुः महान् दाता तस्य मनसि नित्यं तिष्ठति।
वचनस्य सत्या बाणी सद्भाग्येन एव लभ्यते। ||१||
अतः पुण्यं सङ्गृह्य भवतः दोषाः भवतः अन्तः प्रस्थातुम्।
शाबादसिद्धगुरुवचने लीन होसे | ||१||विराम||
क्रीणाति पुण्यं, एतेषां पुण्यानां मूल्यं जानाति।
सः शब्दस्य अम्ब्रोसियलामृतं, भगवतः नाम च जपति।
वचनस्य सत्यबनिद्वारा सः शुद्धः भवति।
पुण्यद्वारा नाम लभ्यते । ||२||
अमूल्यं पुण्यं प्राप्तुं न शक्यते।
शुद्धं मनः शाबादस्य सत्यवचने लीनः भवति।
कथं महाभागाः सन्ति ये नाम ध्यायन्ति,
पुण्यप्रदं भगवन्तं च नित्यं मनसि निक्षिपन्ति। ||३||
पुण्यसङ्ग्रहिणाम् अहं यज्ञः अस्मि।
सत्यद्वारे सत्यस्य महिमा स्तुतिं गायामि ।
स्वयं दानं ददाति स्वतःस्फूर्तम्।
नानक भगवतः मूल्यं वर्णयितुं न शक्यते। ||४||२||४१||
आसा, तृतीय मेहलः १.
महती सच्चि गुरुः माहात्म्यम्;
सः स्वविलये विलीयते, ये तावत्कालं विरक्ताः।
सः स्वयं विलीनान् स्वविलयेन विलीयते।
सः एव स्वस्य मूल्यं जानाति। ||१||
भगवतः मूल्यं कथं कोऽपि मूल्याङ्कयिष्यति ?
गुरुशब्दवचनद्वारा अनन्त-अगम्य-अवगम्येश्वरेण सह विलयः भवेत्। ||१||विराम||
अल्पाः एव गुरमुखाः ये तस्य मूल्यं जानन्ति।
भगवतः प्रसादं ये प्राप्यन्ते ते कियत् दुर्लभाः।
तस्य वचनस्य उदात्तबनिद्वारा उदात्तः भवति।
गुरमुखः शबदस्य वचनं जपति। ||२||
नाम विना शरीरं दुःखं प्राप्नोति;
यदा तु सत्यगुरुं मिलति तदा सा वेदना निवृत्ता भवति।
गुरुं विना मिलित्वा मर्त्यः केवलं दुःखम् अर्जयति।
स्वेच्छितः मनमुखः केवलं अधिकं दण्डं प्राप्नोति। ||३||
भगवन्नामस्य सारं तावत् अतीव मधुरम् अस्ति;
स एव पिबति यं भगवता पिबति।
गुरुप्रसादेन भगवतः सारं लभ्यते।
नानके नाम भगवतः नाम ओतप्रोत मोक्षं लभते। ||४||३||४२||
आसा, तृतीय मेहलः १.
मम ईश्वरः सत्यः गहनः गहनः च अस्ति।
तस्य सेवां कुर्वन् शरीरं शान्तिं शान्तिं च लभते।
शाबादस्य वचनस्य माध्यमेन तस्य विनयशीलाः सेवकाः सहजतया तरन्ति।
तेषां पादयोः पतामि सदा नित्यम्। ||१||