श्री गुरु ग्रन्थ साहिबः

पुटः - 977


ਹਰਿ ਤੁਮ ਵਡ ਅਗਮ ਅਗੋਚਰ ਸੁਆਮੀ ਸਭਿ ਧਿਆਵਹਿ ਹਰਿ ਰੁੜਣੇ ॥
हरि तुम वड अगम अगोचर सुआमी सभि धिआवहि हरि रुड़णे ॥

हे मम भगवन् गुरो, त्वं महान्, दुर्गमः, अगाह्यः च; सर्वे त्वां ध्यायन्ति सुन्दरे भगवन् |

ਜਿਨ ਕਉ ਤੁਮੑਰੇ ਵਡ ਕਟਾਖ ਹੈ ਤੇ ਗੁਰਮੁਖਿ ਹਰਿ ਸਿਮਰਣੇ ॥੧॥
जिन कउ तुमरे वड कटाख है ते गुरमुखि हरि सिमरणे ॥१॥

ये त्वं प्रसादमहानेत्रेण पश्यसि, ते त्वां भगवन् ध्याय गुरमुख भव। ||१||

ਇਹੁ ਪਰਪੰਚੁ ਕੀਆ ਪ੍ਰਭ ਸੁਆਮੀ ਸਭੁ ਜਗਜੀਵਨੁ ਜੁਗਣੇ ॥
इहु परपंचु कीआ प्रभ सुआमी सभु जगजीवनु जुगणे ॥

अस्याः सृष्टेः विस्तारः तव कार्यः देव, मम भगवन् गुरुः, सर्वजगत्जीवनं, सर्वैः सह संयुक्तम्।

ਜਿਉ ਸਲਲੈ ਸਲਲ ਉਠਹਿ ਬਹੁ ਲਹਰੀ ਮਿਲਿ ਸਲਲੈ ਸਲਲ ਸਮਣੇ ॥੨॥
जिउ सललै सलल उठहि बहु लहरी मिलि सललै सलल समणे ॥२॥

असंख्याकाः तरङ्गाः जलाद् उत्तिष्ठन्ति, ततः पुनः जले विलीयन्ते । ||२||

ਜੋ ਪ੍ਰਭ ਕੀਆ ਸੁ ਤੁਮ ਹੀ ਜਾਨਹੁ ਹਮ ਨਹ ਜਾਣੀ ਹਰਿ ਗਹਣੇ ॥
जो प्रभ कीआ सु तुम ही जानहु हम नह जाणी हरि गहणे ॥

त्वमेव देव, यत् किमपि करोषि तत् ज्ञातव्यम्। हे भगवन् न जानामि।

ਹਮ ਬਾਰਿਕ ਕਉ ਰਿਦ ਉਸਤਤਿ ਧਾਰਹੁ ਹਮ ਕਰਹ ਪ੍ਰਭੂ ਸਿਮਰਣੇ ॥੩॥
हम बारिक कउ रिद उसतति धारहु हम करह प्रभू सिमरणे ॥३॥

अहं तव बालकः अस्मि; कृपया तव स्तुतिं मम हृदये निहितं कुरु देव, यथा अहं त्वां ध्यानेन स्मरामि। ||३||

ਤੁਮ ਜਲ ਨਿਧਿ ਹਰਿ ਮਾਨ ਸਰੋਵਰ ਜੋ ਸੇਵੈ ਸਭ ਫਲਣੇ ॥
तुम जल निधि हरि मान सरोवर जो सेवै सभ फलणे ॥

त्वं जलनिधिः भगवन् मांसरोवर सरः | यः त्वां सेवते सर्वफलं लभते ।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਬਾਂਛੈ ਹਰਿ ਦੇਵਹੁ ਕਰਿ ਕ੍ਰਿਪਣੇ ॥੪॥੬॥
जनु नानकु हरि हरि हरि हरि बांछै हरि देवहु करि क्रिपणे ॥४॥६॥

सेवकः नानकः भगवन्तं स्पृहति, हर, हर, हर, हर; तं भगवन् दयया सह आशिषय | ||४||६||

ਨਟ ਨਾਰਾਇਨ ਮਹਲਾ ੪ ਪੜਤਾਲ ॥
नट नाराइन महला ४ पड़ताल ॥

नट नारायण, चतुर्थ मेहल, परताल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰੇ ਮਨ ਸੇਵ ਸਫਲ ਹਰਿ ਘਾਲ ॥
मेरे मन सेव सफल हरि घाल ॥

भगवन्तं सेवस्व मनसा फलं फलं गृहाण ।

ਲੇ ਗੁਰ ਪਗ ਰੇਨ ਰਵਾਲ ॥
ले गुर पग रेन रवाल ॥

गुरुचरणस्य रजः गृहाण।

ਸਭਿ ਦਾਲਿਦ ਭੰਜਿ ਦੁਖ ਦਾਲ ॥
सभि दालिद भंजि दुख दाल ॥

सर्वं दारिद्र्यं निवृत्तं भविष्यति, तव वेदनाः तिरोहिताः भविष्यन्ति।

ਹਰਿ ਹੋ ਹੋ ਹੋ ਨਦਰਿ ਨਿਹਾਲ ॥੧॥ ਰਹਾਉ ॥
हरि हो हो हो नदरि निहाल ॥१॥ रहाउ ॥

भगवता त्वां प्रसाददृष्ट्या आशीर्वादं दास्यति, त्वं च मुग्धः भविष्यसि । ||१||विराम||

ਹਰਿ ਕਾ ਗ੍ਰਿਹੁ ਹਰਿ ਆਪਿ ਸਵਾਰਿਓ ਹਰਿ ਰੰਗ ਰੰਗ ਮਹਲ ਬੇਅੰਤ ਲਾਲ ਲਾਲ ਹਰਿ ਲਾਲ ॥
हरि का ग्रिहु हरि आपि सवारिओ हरि रंग रंग महल बेअंत लाल लाल हरि लाल ॥

स्वगृहं स्वयं भगवान् अलङ्कारयति। भगवतः प्रेमभवनं असंख्यरत्नैः, प्रियेश्वरस्य रत्नैः, आच्छादितम् अस्ति।

ਹਰਿ ਆਪਨੀ ਕ੍ਰਿਪਾ ਕਰੀ ਆਪਿ ਗ੍ਰਿਹਿ ਆਇਓ ਹਮ ਹਰਿ ਕੀ ਗੁਰ ਕੀਈ ਹੈ ਬਸੀਠੀ ਹਮ ਹਰਿ ਦੇਖੇ ਭਈ ਨਿਹਾਲ ਨਿਹਾਲ ਨਿਹਾਲ ਨਿਹਾਲ ॥੧॥
हरि आपनी क्रिपा करी आपि ग्रिहि आइओ हम हरि की गुर कीई है बसीठी हम हरि देखे भई निहाल निहाल निहाल निहाल ॥१॥

भगवान् स्वयम् अनुग्रहं दत्तवान्, सः मम गृहे आगतः।गुरुः भगवतः पुरतः मम अधिवक्ता अस्ति। प्रेक्षमाणो भगवन्तं ह्यमानन्दमहं आनन्दमयम् । ||१||

ਹਰਿ ਆਵਤੇ ਕੀ ਖਬਰਿ ਗੁਰਿ ਪਾਈ ਮਨਿ ਤਨਿ ਆਨਦੋ ਆਨੰਦ ਭਏ ਹਰਿ ਆਵਤੇ ਸੁਨੇ ਮੇਰੇ ਲਾਲ ਹਰਿ ਲਾਲ ॥
हरि आवते की खबरि गुरि पाई मनि तनि आनदो आनंद भए हरि आवते सुने मेरे लाल हरि लाल ॥

गुरुतः भगवतः आगमनस्य वार्ता प्राप्ता। मम मनः शरीरं च आनन्दितः आनन्दितः च अभवत्, भगवतः आगमनं श्रुत्वा, मम प्रियप्रेमस्य, मम भगवतः।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਹਰਿ ਮਿਲੇ ਭਏ ਗਲਤਾਨ ਹਾਲ ਨਿਹਾਲ ਨਿਹਾਲ ॥੨॥੧॥੭॥
जनु नानकु हरि हरि मिले भए गलतान हाल निहाल निहाल ॥२॥१॥७॥

सेवकः नानकः भगवता सह मिलितवान्, हर, हर; सः मत्तः, मुग्धः, मुग्धः अस्ति। ||२||१||७||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਮਨ ਮਿਲੁ ਸੰਤਸੰਗਤਿ ਸੁਭਵੰਤੀ ॥
मन मिलु संतसंगति सुभवंती ॥

हे मनः सन्तसङ्घं सम्मिलितं कुर्य्यामुत्कृष्टं भव।

ਸੁਨਿ ਅਕਥ ਕਥਾ ਸੁਖਵੰਤੀ ॥
सुनि अकथ कथा सुखवंती ॥

शृणु अवाच्यं वाक्यं शान्तिदस्य भगवतः।

ਸਭ ਕਿਲਵਿਖ ਪਾਪ ਲਹੰਤੀ ॥
सभ किलविख पाप लहंती ॥

सर्वाणि पापानि प्रक्षालितानि भविष्यन्ति।

ਹਰਿ ਹੋ ਹੋ ਹੋ ਲਿਖਤੁ ਲਿਖੰਤੀ ॥੧॥ ਰਹਾਉ ॥
हरि हो हो हो लिखतु लिखंती ॥१॥ रहाउ ॥

भगवता सह मिलित्वा पूर्वनिर्धारितं दैवं यथा | ||१||विराम||

ਹਰਿ ਕੀਰਤਿ ਕਲਜੁਗ ਵਿਚਿ ਊਤਮ ਮਤਿ ਗੁਰਮਤਿ ਕਥਾ ਭਜੰਤੀ ॥
हरि कीरति कलजुग विचि ऊतम मति गुरमति कथा भजंती ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं उच्छ्रितं उच्चैः च भवति। गुरुशिक्षां अनुसृत्य बुद्धिः भगवतः प्रवचने निवसति।

ਜਿਨਿ ਜਨਿ ਸੁਣੀ ਮਨੀ ਹੈ ਜਿਨਿ ਜਨਿ ਤਿਸੁ ਜਨ ਕੈ ਹਉ ਕੁਰਬਾਨੰਤੀ ॥੧॥
जिनि जनि सुणी मनी है जिनि जनि तिसु जन कै हउ कुरबानंती ॥१॥

शृण्वन् विश्वासं च यस्य तस्य बलिदानम् । ||१||

ਹਰਿ ਅਕਥ ਕਥਾ ਕਾ ਜਿਨਿ ਰਸੁ ਚਾਖਿਆ ਤਿਸੁ ਜਨ ਸਭ ਭੂਖ ਲਹੰਤੀ ॥
हरि अकथ कथा का जिनि रसु चाखिआ तिसु जन सभ भूख लहंती ॥

भगवतः अवाच्यवाक्यस्य उदात्ततत्त्वं यः आस्वादयति - तस्य सर्वा क्षुधा तृप्ता भवति।

ਨਾਨਕ ਜਨ ਹਰਿ ਕਥਾ ਸੁਣਿ ਤ੍ਰਿਪਤੇ ਜਪਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹੋਵੰਤੀ ॥੨॥੨॥੮॥
नानक जन हरि कथा सुणि त्रिपते जपि हरि हरि हरि होवंती ॥२॥२॥८॥

सेवकः नानकः भगवतः प्रवचनं शृणोति, तृप्तः च भवति; हर हर हर हर नाम जपन् भगवता सदृशः अभवत्। ||२||२||८||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਕੋਈ ਆਨਿ ਸੁਨਾਵੈ ਹਰਿ ਕੀ ਹਰਿ ਗਾਲ ॥
कोई आनि सुनावै हरि की हरि गाल ॥

यदि कश्चित् आगत्य भगवतः प्रवचनं वदेत्।

ਤਿਸ ਕਉ ਹਉ ਬਲਿ ਬਲਿ ਬਾਲ ॥
तिस कउ हउ बलि बलि बाल ॥

अहं तस्मै यज्ञः, यज्ञः, यज्ञः स्याम्।

ਸੋ ਹਰਿ ਜਨੁ ਹੈ ਭਲ ਭਾਲ ॥
सो हरि जनु है भल भाल ॥

स विनयशीलः भगवतः सेवकः श्रेष्ठानां श्रेष्ठः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430