श्री गुरु ग्रन्थ साहिबः

पुटः - 163


ਆਪੇ ਹੀ ਪ੍ਰਭੁ ਦੇਹਿ ਮਤਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ॥
आपे ही प्रभु देहि मति हरि नामु धिआईऐ ॥

ईश्वरः एव प्रज्ञां ददाति; भगवतः नाम ध्यायतु।

ਵਡਭਾਗੀ ਸਤਿਗੁਰੁ ਮਿਲੈ ਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪਾਈਐ ॥
वडभागी सतिगुरु मिलै मुखि अंम्रितु पाईऐ ॥

महता सौभाग्येन सत्यगुरुं मिलति, यः अम्ब्रोसियलामृतं मुखं स्थापयति।

ਹਉਮੈ ਦੁਬਿਧਾ ਬਿਨਸਿ ਜਾਇ ਸਹਜੇ ਸੁਖਿ ਸਮਾਈਐ ॥
हउमै दुबिधा बिनसि जाइ सहजे सुखि समाईऐ ॥

अहङ्कारः द्वन्द्वः च निर्मूलितः भवति तदा सहजतया शान्तिं विलीयते ।

ਸਭੁ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਆਪੇ ਨਾਇ ਲਾਈਐ ॥੨॥
सभु आपे आपि वरतदा आपे नाइ लाईऐ ॥२॥

स एव सर्वव्यापकः; सः एव अस्मान् स्वनाम्ना सह सम्बध्दयति। ||२||

ਮਨਮੁਖਿ ਗਰਬਿ ਨ ਪਾਇਓ ਅਗਿਆਨ ਇਆਣੇ ॥
मनमुखि गरबि न पाइओ अगिआन इआणे ॥

स्वेच्छा मनमुखाः अभिमानेन अभिमानेन ईश्वरं न प्राप्नुवन्ति; ते एतावन्तः अज्ञानिनः मूर्खाः च सन्ति!

ਸਤਿਗੁਰ ਸੇਵਾ ਨਾ ਕਰਹਿ ਫਿਰਿ ਫਿਰਿ ਪਛੁਤਾਣੇ ॥
सतिगुर सेवा ना करहि फिरि फिरि पछुताणे ॥

ते सत्यगुरुं न सेवन्ते, अन्ते च पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति, पुनः पुनः।

ਗਰਭ ਜੋਨੀ ਵਾਸੁ ਪਾਇਦੇ ਗਰਭੇ ਗਲਿ ਜਾਣੇ ॥
गरभ जोनी वासु पाइदे गरभे गलि जाणे ॥

पुनर्जन्मार्थं गर्भे निक्षिप्यन्ते, गर्भान्तरे सड़न्ति च ।

ਮੇਰੇ ਕਰਤੇ ਏਵੈ ਭਾਵਦਾ ਮਨਮੁਖ ਭਰਮਾਣੇ ॥੩॥
मेरे करते एवै भावदा मनमुख भरमाणे ॥३॥

यथा प्रियं मम प्रजापतिं प्रभुं स्वेच्छा मनुष्यमुखाः नष्टाः भ्रमन्ति। ||३||

ਮੇਰੈ ਹਰਿ ਪ੍ਰਭਿ ਲੇਖੁ ਲਿਖਾਇਆ ਧੁਰਿ ਮਸਤਕਿ ਪੂਰਾ ॥
मेरै हरि प्रभि लेखु लिखाइआ धुरि मसतकि पूरा ॥

ललाटे पूर्णं पूर्वनिर्धारितं दैवं मम भगवन् ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਭੇਟਿਆ ਗੁਰੁ ਸੂਰਾ ॥
हरि हरि नामु धिआइआ भेटिआ गुरु सूरा ॥

महाशूरगुरुं मिलित्वा हर्, हर इति भगवतः नाम ध्यायति।

ਮੇਰਾ ਪਿਤਾ ਮਾਤਾ ਹਰਿ ਨਾਮੁ ਹੈ ਹਰਿ ਬੰਧਪੁ ਬੀਰਾ ॥
मेरा पिता माता हरि नामु है हरि बंधपु बीरा ॥

भगवतः नाम मम माता पिता च; भगवान् मम बन्धुः भ्राता च अस्ति।

ਹਰਿ ਹਰਿ ਬਖਸਿ ਮਿਲਾਇ ਪ੍ਰਭ ਜਨੁ ਨਾਨਕੁ ਕੀਰਾ ॥੪॥੩॥੧੭॥੩੭॥
हरि हरि बखसि मिलाइ प्रभ जनु नानकु कीरा ॥४॥३॥१७॥३७॥

भगवन् हर हर हर क्षमस्व आत्मनः संयोगं कुरु । सेवकः नानकः नीचकृमिः अस्ति। ||४||३||१७||३७||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੩ ॥
गउड़ी बैरागणि महला ३ ॥

गौरी बैरागन, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਤੇ ਗਿਆਨੁ ਪਾਇਆ ਹਰਿ ਤਤੁ ਬੀਚਾਰਾ ॥
सतिगुर ते गिआनु पाइआ हरि ततु बीचारा ॥

सत्यगुरुतः अहं आध्यात्मिकं प्रज्ञां प्राप्तवान्; अहं भगवतः तत्त्वं चिन्तयामि।

ਮਤਿ ਮਲੀਣ ਪਰਗਟੁ ਭਈ ਜਪਿ ਨਾਮੁ ਮੁਰਾਰਾ ॥
मति मलीण परगटु भई जपि नामु मुरारा ॥

नाम भगवतः नाम जपेन मम दूषितबुद्धिः प्रबुद्धा ।

ਸਿਵਿ ਸਕਤਿ ਮਿਟਾਈਆ ਚੂਕਾ ਅੰਧਿਆਰਾ ॥
सिवि सकति मिटाईआ चूका अंधिआरा ॥

शिवशक्तयोः - मनः द्रव्ययोः - भेदः नष्टः, तमः अपसारितः।

ਧੁਰਿ ਮਸਤਕਿ ਜਿਨ ਕਉ ਲਿਖਿਆ ਤਿਨ ਹਰਿ ਨਾਮੁ ਪਿਆਰਾ ॥੧॥
धुरि मसतकि जिन कउ लिखिआ तिन हरि नामु पिआरा ॥१॥

भगवतः नाम तेषां प्रियं भवति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् आसीत्। ||१||

ਹਰਿ ਕਿਤੁ ਬਿਧਿ ਪਾਈਐ ਸੰਤ ਜਨਹੁ ਜਿਸੁ ਦੇਖਿ ਹਉ ਜੀਵਾ ॥
हरि कितु बिधि पाईऐ संत जनहु जिसु देखि हउ जीवा ॥

कथं लभ्यते भगवान् सन्ताः। तं दृष्ट्वा मम जीवनं धारयति।

ਹਰਿ ਬਿਨੁ ਚਸਾ ਨ ਜੀਵਤੀ ਗੁਰ ਮੇਲਿਹੁ ਹਰਿ ਰਸੁ ਪੀਵਾ ॥੧॥ ਰਹਾਉ ॥
हरि बिनु चसा न जीवती गुर मेलिहु हरि रसु पीवा ॥१॥ रहाउ ॥

भगवन्तं विना अहं जीवितुं न शक्नोमि क्षणमपि । गुरुणा सह मां संयोजय, येन अहं भगवतः उदात्ततत्त्वे पिबामि। ||१||विराम||

ਹਉ ਹਰਿ ਗੁਣ ਗਾਵਾ ਨਿਤ ਹਰਿ ਸੁਣੀ ਹਰਿ ਹਰਿ ਗਤਿ ਕੀਨੀ ॥
हउ हरि गुण गावा नित हरि सुणी हरि हरि गति कीनी ॥

अहं भगवतः गौरवपूर्णानि स्तुतिं गायामि, तानि च नित्यं शृणोमि; भगवता हरः हरः मां मुक्तवान्।

ਹਰਿ ਰਸੁ ਗੁਰ ਤੇ ਪਾਇਆ ਮੇਰਾ ਮਨੁ ਤਨੁ ਲੀਨੀ ॥
हरि रसु गुर ते पाइआ मेरा मनु तनु लीनी ॥

गुरुतः भगवतः तत्त्वं प्राप्तम्; मम मनः शरीरं च तेन सिक्तम् अस्ति।

ਧਨੁ ਧਨੁ ਗੁਰੁ ਸਤ ਪੁਰਖੁ ਹੈ ਜਿਨਿ ਭਗਤਿ ਹਰਿ ਦੀਨੀ ॥
धनु धनु गुरु सत पुरखु है जिनि भगति हरि दीनी ॥

धन्यः धन्यः गुरुः सत्यः सत्त्वः यः मां भगवतः भक्तिपूजनेन आशीर्वादं दत्तवान्।

ਜਿਸੁ ਗੁਰ ਤੇ ਹਰਿ ਪਾਇਆ ਸੋ ਗੁਰੁ ਹਮ ਕੀਨੀ ॥੨॥
जिसु गुर ते हरि पाइआ सो गुरु हम कीनी ॥२॥

गुरुतः अहं भगवन्तं प्राप्तवान्; अहं तं मम गुरुं कृतवान्। ||२||

ਗੁਣਦਾਤਾ ਹਰਿ ਰਾਇ ਹੈ ਹਮ ਅਵਗਣਿਆਰੇ ॥
गुणदाता हरि राइ है हम अवगणिआरे ॥

सार्वभौमः सद्गुणप्रदः । अहं निरर्थकः निर्गुणः च अस्मि।

ਪਾਪੀ ਪਾਥਰ ਡੂਬਦੇ ਗੁਰਮਤਿ ਹਰਿ ਤਾਰੇ ॥
पापी पाथर डूबदे गुरमति हरि तारे ॥

पापिनः शिला इव मज्जन्ति; गुरुशिक्षायाः माध्यमेन भगवान् अस्मान् पारं वहति।

ਤੂੰ ਗੁਣਦਾਤਾ ਨਿਰਮਲਾ ਹਮ ਅਵਗਣਿਆਰੇ ॥
तूं गुणदाता निरमला हम अवगणिआरे ॥

त्वं गुणदाता असि, हे अमलेश्वर; अहं निरर्थकः निर्गुणः च अस्मि।

ਹਰਿ ਸਰਣਾਗਤਿ ਰਾਖਿ ਲੇਹੁ ਮੂੜ ਮੁਗਧ ਨਿਸਤਾਰੇ ॥੩॥
हरि सरणागति राखि लेहु मूड़ मुगध निसतारे ॥३॥

अहं तव अभयारण्यं प्रविश्य भगवन्; त्राहि मां यथा त्वया मूर्खान् मूर्खान् च तारय । ||३||

ਸਹਜੁ ਅਨੰਦੁ ਸਦਾ ਗੁਰਮਤੀ ਹਰਿ ਹਰਿ ਮਨਿ ਧਿਆਇਆ ॥
सहजु अनंदु सदा गुरमती हरि हरि मनि धिआइआ ॥

शाश्वतं आकाशीयं आनन्दं गुरुशिक्षायाः माध्यमेन आगच्छति, भगवतः, हर, हरस्य निरन्तरं ध्यानं कृत्वा।

ਸਜਣੁ ਹਰਿ ਪ੍ਰਭੁ ਪਾਇਆ ਘਰਿ ਸੋਹਿਲਾ ਗਾਇਆ ॥
सजणु हरि प्रभु पाइआ घरि सोहिला गाइआ ॥

मया भगवतः परममित्रत्वेन प्राप्तः, स्वस्य आत्मनः गृहस्य अन्तः। अहं आनन्दस्य गीतानि गायामि।

ਹਰਿ ਦਇਆ ਧਾਰਿ ਪ੍ਰਭ ਬੇਨਤੀ ਹਰਿ ਹਰਿ ਚੇਤਾਇਆ ॥
हरि दइआ धारि प्रभ बेनती हरि हरि चेताइआ ॥

कृपावृष्टिं कुरु मे भगवन्, यथा अहं तव नाम ध्यायामि हर, हर।

ਜਨ ਨਾਨਕੁ ਮੰਗੈ ਧੂੜਿ ਤਿਨ ਜਿਨ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥੪॥੪॥੧੮॥੩੮॥
जन नानकु मंगै धूड़ि तिन जिन सतिगुरु पाइआ ॥४॥४॥१८॥३८॥

सेवकः नानकः सच्चिगुरुं प्राप्तानां चरणरजः याचते। ||४||४||१८||३८||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੪ ਚਉਥਾ ਚਉਪਦੇ ॥
गउड़ी गुआरेरी महला ४ चउथा चउपदे ॥

गौरी ग्वारायरी, चौथा मेहल, चौ-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪੰਡਿਤੁ ਸਾਸਤ ਸਿਮ੍ਰਿਤਿ ਪੜਿਆ ॥
पंडितु सासत सिम्रिति पड़िआ ॥

पण्डितः - धर्मविद्वान् - शास्त्रान् सिमृतान् च पठति;

ਜੋਗੀ ਗੋਰਖੁ ਗੋਰਖੁ ਕਰਿਆ ॥
जोगी गोरखु गोरखु करिआ ॥

योगी "गोरख, गोरख" इति क्रन्दति।

ਮੈ ਮੂਰਖ ਹਰਿ ਹਰਿ ਜਪੁ ਪੜਿਆ ॥੧॥
मै मूरख हरि हरि जपु पड़िआ ॥१॥

परन्तु अहं केवलं मूर्खः - अहं केवलं भगवतः नाम हर, हर इति जपामि। ||१||

ਨਾ ਜਾਨਾ ਕਿਆ ਗਤਿ ਰਾਮ ਹਮਾਰੀ ॥
ना जाना किआ गति राम हमारी ॥

न जाने मम स्थितिः कीदृशी भविष्यति भगवन् |

ਹਰਿ ਭਜੁ ਮਨ ਮੇਰੇ ਤਰੁ ਭਉਜਲੁ ਤੂ ਤਾਰੀ ॥੧॥ ਰਹਾਉ ॥
हरि भजु मन मेरे तरु भउजलु तू तारी ॥१॥ रहाउ ॥

स्पन्दस्व मनसि भगवतः नाम ध्याय च। त्वं लङ्घयिष्यसि घोरं लोकाब्धिम् | ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430