ईश्वरः एव प्रज्ञां ददाति; भगवतः नाम ध्यायतु।
महता सौभाग्येन सत्यगुरुं मिलति, यः अम्ब्रोसियलामृतं मुखं स्थापयति।
अहङ्कारः द्वन्द्वः च निर्मूलितः भवति तदा सहजतया शान्तिं विलीयते ।
स एव सर्वव्यापकः; सः एव अस्मान् स्वनाम्ना सह सम्बध्दयति। ||२||
स्वेच्छा मनमुखाः अभिमानेन अभिमानेन ईश्वरं न प्राप्नुवन्ति; ते एतावन्तः अज्ञानिनः मूर्खाः च सन्ति!
ते सत्यगुरुं न सेवन्ते, अन्ते च पश्चात्तापं कुर्वन्ति पश्चात्तापं च कुर्वन्ति, पुनः पुनः।
पुनर्जन्मार्थं गर्भे निक्षिप्यन्ते, गर्भान्तरे सड़न्ति च ।
यथा प्रियं मम प्रजापतिं प्रभुं स्वेच्छा मनुष्यमुखाः नष्टाः भ्रमन्ति। ||३||
ललाटे पूर्णं पूर्वनिर्धारितं दैवं मम भगवन् ।
महाशूरगुरुं मिलित्वा हर्, हर इति भगवतः नाम ध्यायति।
भगवतः नाम मम माता पिता च; भगवान् मम बन्धुः भ्राता च अस्ति।
भगवन् हर हर हर क्षमस्व आत्मनः संयोगं कुरु । सेवकः नानकः नीचकृमिः अस्ति। ||४||३||१७||३७||
गौरी बैरागन, तृतीय मेहल : १.
सत्यगुरुतः अहं आध्यात्मिकं प्रज्ञां प्राप्तवान्; अहं भगवतः तत्त्वं चिन्तयामि।
नाम भगवतः नाम जपेन मम दूषितबुद्धिः प्रबुद्धा ।
शिवशक्तयोः - मनः द्रव्ययोः - भेदः नष्टः, तमः अपसारितः।
भगवतः नाम तेषां प्रियं भवति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् आसीत्। ||१||
कथं लभ्यते भगवान् सन्ताः। तं दृष्ट्वा मम जीवनं धारयति।
भगवन्तं विना अहं जीवितुं न शक्नोमि क्षणमपि । गुरुणा सह मां संयोजय, येन अहं भगवतः उदात्ततत्त्वे पिबामि। ||१||विराम||
अहं भगवतः गौरवपूर्णानि स्तुतिं गायामि, तानि च नित्यं शृणोमि; भगवता हरः हरः मां मुक्तवान्।
गुरुतः भगवतः तत्त्वं प्राप्तम्; मम मनः शरीरं च तेन सिक्तम् अस्ति।
धन्यः धन्यः गुरुः सत्यः सत्त्वः यः मां भगवतः भक्तिपूजनेन आशीर्वादं दत्तवान्।
गुरुतः अहं भगवन्तं प्राप्तवान्; अहं तं मम गुरुं कृतवान्। ||२||
सार्वभौमः सद्गुणप्रदः । अहं निरर्थकः निर्गुणः च अस्मि।
पापिनः शिला इव मज्जन्ति; गुरुशिक्षायाः माध्यमेन भगवान् अस्मान् पारं वहति।
त्वं गुणदाता असि, हे अमलेश्वर; अहं निरर्थकः निर्गुणः च अस्मि।
अहं तव अभयारण्यं प्रविश्य भगवन्; त्राहि मां यथा त्वया मूर्खान् मूर्खान् च तारय । ||३||
शाश्वतं आकाशीयं आनन्दं गुरुशिक्षायाः माध्यमेन आगच्छति, भगवतः, हर, हरस्य निरन्तरं ध्यानं कृत्वा।
मया भगवतः परममित्रत्वेन प्राप्तः, स्वस्य आत्मनः गृहस्य अन्तः। अहं आनन्दस्य गीतानि गायामि।
कृपावृष्टिं कुरु मे भगवन्, यथा अहं तव नाम ध्यायामि हर, हर।
सेवकः नानकः सच्चिगुरुं प्राप्तानां चरणरजः याचते। ||४||४||१८||३८||
गौरी ग्वारायरी, चौथा मेहल, चौ-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पण्डितः - धर्मविद्वान् - शास्त्रान् सिमृतान् च पठति;
योगी "गोरख, गोरख" इति क्रन्दति।
परन्तु अहं केवलं मूर्खः - अहं केवलं भगवतः नाम हर, हर इति जपामि। ||१||
न जाने मम स्थितिः कीदृशी भविष्यति भगवन् |
स्पन्दस्व मनसि भगवतः नाम ध्याय च। त्वं लङ्घयिष्यसि घोरं लोकाब्धिम् | ||१||विराम||