श्री गुरु ग्रन्थ साहिबः

पुटः - 1050


ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਏਕੋ ਹੈ ਜਾਤਾ ਅਨਦਿਨੁ ਨਾਮੁ ਰਵੀਜੈ ਹੇ ॥੧੩॥
गुरमुखि गिआनु एको है जाता अनदिनु नामु रवीजै हे ॥१३॥

गुरमुखः एकेश्वरस्य आध्यात्मिकं प्रज्ञां जानाति। रात्रौ दिवा च नाम भगवतः नाम जपेत् । ||१३||

ਬੇਦ ਪੜਹਿ ਹਰਿ ਨਾਮੁ ਨ ਬੂਝਹਿ ॥
बेद पड़हि हरि नामु न बूझहि ॥

वेदं पठेत्, परन्तु भगवतः नाम न विजानाति।

ਮਾਇਆ ਕਾਰਣਿ ਪੜਿ ਪੜਿ ਲੂਝਹਿ ॥
माइआ कारणि पड़ि पड़ि लूझहि ॥

माया कृते पठति पठति च वितर्कयति।

ਅੰਤਰਿ ਮੈਲੁ ਅਗਿਆਨੀ ਅੰਧਾ ਕਿਉ ਕਰਿ ਦੁਤਰੁ ਤਰੀਜੈ ਹੇ ॥੧੪॥
अंतरि मैलु अगिआनी अंधा किउ करि दुतरु तरीजै हे ॥१४॥

अज्ञः अन्धः च अन्तः मलिनः पूर्णः भवति । कथं सः दुर्गमं जगत्-सागरं लङ्घयिष्यति ? ||१४||

ਬੇਦ ਬਾਦ ਸਭਿ ਆਖਿ ਵਖਾਣਹਿ ॥
बेद बाद सभि आखि वखाणहि ॥

सः सर्वान् वेदविवादान् स्वरयति,

ਨ ਅੰਤਰੁ ਭੀਜੈ ਨ ਸਬਦੁ ਪਛਾਣਹਿ ॥
न अंतरु भीजै न सबदु पछाणहि ॥

किन्तु तस्य अन्तःकरणं न संतृप्तं न तृप्तं, न च सः शब्दवचनं साक्षात्करोति।

ਪੁੰਨੁ ਪਾਪੁ ਸਭੁ ਬੇਦਿ ਦ੍ਰਿੜਾਇਆ ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਹੇ ॥੧੫॥
पुंनु पापु सभु बेदि द्रिड़ाइआ गुरमुखि अंम्रितु पीजै हे ॥१५॥

वेदेषु गुणदोषाणां विषये सर्वं कथ्यते, परन्तु अम्ब्रोसियलामृते केवलं गुर्मुखाः एव पिबन्ति। ||१५||

ਆਪੇ ਸਾਚਾ ਏਕੋ ਸੋਈ ॥
आपे साचा एको सोई ॥

एकः सत्यः प्रभुः सर्वं स्वयमेव अस्ति।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु दूजा अवरु न कोई ॥

तमव्यतिरिक्तः अन्यः कोऽपि नास्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਮਨੁ ਸਾਚਾ ਸਚੋ ਸਚੁ ਰਵੀਜੈ ਹੇ ॥੧੬॥੬॥
नानक नामि रते मनु साचा सचो सचु रवीजै हे ॥१६॥६॥

हे नानक, नामानुरूपस्य मनः सत्यम्; सत्यं वदति, सत्यं विना किमपि न। ||१६||६||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਸਚੈ ਸਚਾ ਤਖਤੁ ਰਚਾਇਆ ॥
सचै सचा तखतु रचाइआ ॥

सत्यसिंहासनं सत्येश्वरेण स्थापितं।

ਨਿਜ ਘਰਿ ਵਸਿਆ ਤਿਥੈ ਮੋਹੁ ਨ ਮਾਇਆ ॥
निज घरि वसिआ तिथै मोहु न माइआ ॥

आत्मनः अन्तः गभीरे स्वगृहे निवसति यत्र माया भावात्मकः आसक्तिः नास्ति ।

ਸਦ ਹੀ ਸਾਚੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਗੁਰਮੁਖਿ ਕਰਣੀ ਸਾਰੀ ਹੇ ॥੧॥
सद ही साचु वसिआ घट अंतरि गुरमुखि करणी सारी हे ॥१॥

सच्चिदानन्दः गुरमुखस्य हृदयस्य नाभिके गहने सदा निवसति; तस्य कर्म उत्तमाः सन्ति। ||१||

ਸਚਾ ਸਉਦਾ ਸਚੁ ਵਾਪਾਰਾ ॥
सचा सउदा सचु वापारा ॥

सत्यं तस्य वणिजं सत्यं तस्य व्यापारः।

ਨ ਤਿਥੈ ਭਰਮੁ ਨ ਦੂਜਾ ਪਸਾਰਾ ॥
न तिथै भरमु न दूजा पसारा ॥

नास्त्यन्तः संशयः, न च द्वैतविस्तारः।

ਸਚਾ ਧਨੁ ਖਟਿਆ ਕਦੇ ਤੋਟਿ ਨ ਆਵੈ ਬੂਝੈ ਕੋ ਵੀਚਾਰੀ ਹੇ ॥੨॥
सचा धनु खटिआ कदे तोटि न आवै बूझै को वीचारी हे ॥२॥

तेन सच्चिदानीं धनं न क्षीयते कदाचन । कियत् अल्पाः सन्ति ये एतत् चिन्तयन्ति, अवगच्छन्ति च। ||२||

ਸਚੈ ਲਾਏ ਸੇ ਜਨ ਲਾਗੇ ॥
सचै लाए से जन लागे ॥

ते एव सत्यनामसक्ताः, येन भगवता स्वयम् आलम्बते ।

ਅੰਤਰਿ ਸਬਦੁ ਮਸਤਕਿ ਵਡਭਾਗੇ ॥
अंतरि सबदु मसतकि वडभागे ॥

शब्दस्य वचनं आत्मनः नाभिकस्य अन्तः गभीरं भवति; तेषां ललाटेषु सौभाग्यं अभिलेखितम् अस्ति।

ਸਚੈ ਸਬਦਿ ਸਦਾ ਗੁਣ ਗਾਵਹਿ ਸਬਦਿ ਰਤੇ ਵੀਚਾਰੀ ਹੇ ॥੩॥
सचै सबदि सदा गुण गावहि सबदि रते वीचारी हे ॥३॥

शबादस्य सत्यवचनस्य माध्यमेन ते भगवतः सत्यं स्तुतिं गायन्ति; ते शाबादस्य चिन्तनात्मकध्यानस्य अनुकूलाः सन्ति। ||३||

ਸਚੋ ਸਚਾ ਸਚੁ ਸਾਲਾਹੀ ॥
सचो सचा सचु सालाही ॥

सत्येश्वरं सत्यतमं प्रशंसामि ।

ਏਕੋ ਵੇਖਾ ਦੂਜਾ ਨਾਹੀ ॥
एको वेखा दूजा नाही ॥

एकं भगवन्तं पश्यामि, नान्यत्।

ਗੁਰਮਤਿ ਊਚੋ ਊਚੀ ਪਉੜੀ ਗਿਆਨਿ ਰਤਨਿ ਹਉਮੈ ਮਾਰੀ ਹੇ ॥੪॥
गुरमति ऊचो ऊची पउड़ी गिआनि रतनि हउमै मारी हे ॥४॥

गुरुशिक्षा उच्चतमं प्राप्तुं सीढी अस्ति। आध्यात्मिकप्रज्ञायाः मणिः अहङ्कारं जयति। ||४||

ਮਾਇਆ ਮੋਹੁ ਸਬਦਿ ਜਲਾਇਆ ॥
माइआ मोहु सबदि जलाइआ ॥

माया प्रति भावनात्मकः आसक्तिः शब्दवचनेन दह्यते।

ਸਚੁ ਮਨਿ ਵਸਿਆ ਜਾ ਤੁਧੁ ਭਾਇਆ ॥
सचु मनि वसिआ जा तुधु भाइआ ॥

सच्चो मनसि वसितुं आगच्छति यदा त्वां प्रीणति भगवन् ।

ਸਚੇ ਕੀ ਸਭ ਸਚੀ ਕਰਣੀ ਹਉਮੈ ਤਿਖਾ ਨਿਵਾਰੀ ਹੇ ॥੫॥
सचे की सभ सची करणी हउमै तिखा निवारी हे ॥५॥

सत्यानि सर्वाणि कर्माणि सत्यानां; अहङ्कारस्य तृष्णा वशीकृता भवति। ||५||

ਮਾਇਆ ਮੋਹੁ ਸਭੁ ਆਪੇ ਕੀਨਾ ॥
माइआ मोहु सभु आपे कीना ॥

सर्वं स्वयमेव ईश्वरः माया प्रति भावनात्मकं आसक्तिं निर्मितवान्।

ਗੁਰਮੁਖਿ ਵਿਰਲੈ ਕਿਨ ਹੀ ਚੀਨਾ ॥
गुरमुखि विरलै किन ही चीना ॥

कथं दुर्लभाः ये गुरमुखत्वेन भगवन्तं साक्षात्कयन्ति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਸਚੁ ਕਮਾਵੈ ਸਾਚੀ ਕਰਣੀ ਸਾਰੀ ਹੇ ॥੬॥
गुरमुखि होवै सु सचु कमावै साची करणी सारी हे ॥६॥

यः गुरमुखः भवति सः सत्यम् आचरति; सत्यं उत्कृष्टं च तस्य कर्माणि। ||६||

ਕਾਰ ਕਮਾਈ ਜੋ ਮੇਰੇ ਪ੍ਰਭ ਭਾਈ ॥
कार कमाई जो मेरे प्रभ भाई ॥

सः तानि कर्माणि करोति यत् मम ईश्वरस्य प्रियं भवति;

ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਸਬਦਿ ਬੁਝਾਈ ॥
हउमै त्रिसना सबदि बुझाई ॥

शाबादद्वारा अहङ्कारं कामतृष्णां च दहति।

ਗੁਰਮਤਿ ਸਦ ਹੀ ਅੰਤਰੁ ਸੀਤਲੁ ਹਉਮੈ ਮਾਰਿ ਨਿਵਾਰੀ ਹੇ ॥੭॥
गुरमति सद ही अंतरु सीतलु हउमै मारि निवारी हे ॥७॥

गुरुशिक्षां अनुसृत्य सः गहने अन्तः सदा शीतलः शान्तः च तिष्ठति; सः अहङ्कारं जित्वा वशं करोति। ||७||

ਸਚਿ ਲਗੇ ਤਿਨ ਸਭੁ ਕਿਛੁ ਭਾਵੈ ॥
सचि लगे तिन सभु किछु भावै ॥

सत्यसक्ताः सर्वैः प्रीयन्ते ।

ਸਚੈ ਸਬਦੇ ਸਚਿ ਸੁਹਾਵੈ ॥
सचै सबदे सचि सुहावै ॥

शाबादस्य सत्यवचनेन अलङ्कृताः सन्ति।

ਐਥੈ ਸਾਚੇ ਸੇ ਦਰਿ ਸਾਚੇ ਨਦਰੀ ਨਦਰਿ ਸਵਾਰੀ ਹੇ ॥੮॥
ऐथै साचे से दरि साचे नदरी नदरि सवारी हे ॥८॥

ये लोके सत्याः, ते भगवतः प्राङ्गणे सत्याः। दयालुः प्रभुः तान् दयया अलङ्करोति। ||८||

ਬਿਨੁ ਸਾਚੇ ਜੋ ਦੂਜੈ ਲਾਇਆ ॥
बिनु साचे जो दूजै लाइआ ॥

ये द्वन्द्वसक्ताः, न तु सत्यम्,

ਮਾਇਆ ਮੋਹ ਦੁਖ ਸਬਾਇਆ ॥
माइआ मोह दुख सबाइआ ॥

माया प्रति भावनात्मकसङ्गे फसन्ति; ते सर्वथा वेदनाया: पीडिताः भवन्ति।

ਬਿਨੁ ਗੁਰ ਦੁਖੁ ਸੁਖੁ ਜਾਪੈ ਨਾਹੀ ਮਾਇਆ ਮੋਹ ਦੁਖੁ ਭਾਰੀ ਹੇ ॥੯॥
बिनु गुर दुखु सुखु जापै नाही माइआ मोह दुखु भारी हे ॥९॥

गुरुं विना ते दुःखं सुखं च न अवगच्छन्ति; मायासक्ताः घोरं दुःखं प्राप्नुवन्ति। ||९||

ਸਾਚਾ ਸਬਦੁ ਜਿਨਾ ਮਨਿ ਭਾਇਆ ॥
साचा सबदु जिना मनि भाइआ ॥

शबादस्य सत्यवचनेन येषां मनः प्रसन्नं भवति

ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨੀ ਕਮਾਇਆ ॥
पूरबि लिखिआ तिनी कमाइआ ॥

पूर्वनिर्धारित दैवनुसारं कार्यं कुर्वन्तु।

ਸਚੋ ਸੇਵਹਿ ਸਚੁ ਧਿਆਵਹਿ ਸਚਿ ਰਤੇ ਵੀਚਾਰੀ ਹੇ ॥੧੦॥
सचो सेवहि सचु धिआवहि सचि रते वीचारी हे ॥१०॥

ते सत्यं भगवन्तं सेवन्ते, सत्यं भगवन्तं च ध्यायन्ति; ते सत्येश्वरस्य चिन्तनात्मकध्यानैः ओतप्रोताः सन्ति। ||१०||

ਗੁਰ ਕੀ ਸੇਵਾ ਮੀਠੀ ਲਾਗੀ ॥
गुर की सेवा मीठी लागी ॥

गुरुसेवा तेषां मधुरा इव दृश्यते।

ਅਨਦਿਨੁ ਸੂਖ ਸਹਜ ਸਮਾਧੀ ॥
अनदिनु सूख सहज समाधी ॥

रात्रौ दिवा च सहजतया आकाशशान्तिं निमग्नाः भवन्ति।

ਹਰਿ ਹਰਿ ਕਰਤਿਆ ਮਨੁ ਨਿਰਮਲੁ ਹੋਆ ਗੁਰ ਕੀ ਸੇਵ ਪਿਆਰੀ ਹੇ ॥੧੧॥
हरि हरि करतिआ मनु निरमलु होआ गुर की सेव पिआरी हे ॥११॥

हर हर हर नाम जपते मन मल होते हैं; ते गुरुसेवां कर्तुं प्रीयन्ते। ||११||

ਸੇ ਜਨ ਸੁਖੀਏ ਸਤਿਗੁਰਿ ਸਚੇ ਲਾਏ ॥
से जन सुखीए सतिगुरि सचे लाए ॥

ते विनयशीलाः सत्त्वाः शान्तिं कुर्वन्ति, येषां सत्ये सत्गुरुः सङ्गच्छति।

ਆਪੇ ਭਾਣੇ ਆਪਿ ਮਿਲਾਏ ॥
आपे भाणे आपि मिलाए ॥

सः एव स्वेच्छया तान् स्वयमेव विलीयते।

ਸਤਿਗੁਰਿ ਰਾਖੇ ਸੇ ਜਨ ਉਬਰੇ ਹੋਰ ਮਾਇਆ ਮੋਹ ਖੁਆਰੀ ਹੇ ॥੧੨॥
सतिगुरि राखे से जन उबरे होर माइआ मोह खुआरी हे ॥१२॥

ते विनयशीलाः सत्त्वाः, येषां रक्षति सच्चिदानन्दः। शेषाः माया प्रति भावनात्मकसङ्गद्वारा नष्टाः भवन्ति। ||१२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430