गुरमुखः एकेश्वरस्य आध्यात्मिकं प्रज्ञां जानाति। रात्रौ दिवा च नाम भगवतः नाम जपेत् । ||१३||
वेदं पठेत्, परन्तु भगवतः नाम न विजानाति।
माया कृते पठति पठति च वितर्कयति।
अज्ञः अन्धः च अन्तः मलिनः पूर्णः भवति । कथं सः दुर्गमं जगत्-सागरं लङ्घयिष्यति ? ||१४||
सः सर्वान् वेदविवादान् स्वरयति,
किन्तु तस्य अन्तःकरणं न संतृप्तं न तृप्तं, न च सः शब्दवचनं साक्षात्करोति।
वेदेषु गुणदोषाणां विषये सर्वं कथ्यते, परन्तु अम्ब्रोसियलामृते केवलं गुर्मुखाः एव पिबन्ति। ||१५||
एकः सत्यः प्रभुः सर्वं स्वयमेव अस्ति।
तमव्यतिरिक्तः अन्यः कोऽपि नास्ति।
हे नानक, नामानुरूपस्य मनः सत्यम्; सत्यं वदति, सत्यं विना किमपि न। ||१६||६||
मारू, तृतीय मेहलः १.
सत्यसिंहासनं सत्येश्वरेण स्थापितं।
आत्मनः अन्तः गभीरे स्वगृहे निवसति यत्र माया भावात्मकः आसक्तिः नास्ति ।
सच्चिदानन्दः गुरमुखस्य हृदयस्य नाभिके गहने सदा निवसति; तस्य कर्म उत्तमाः सन्ति। ||१||
सत्यं तस्य वणिजं सत्यं तस्य व्यापारः।
नास्त्यन्तः संशयः, न च द्वैतविस्तारः।
तेन सच्चिदानीं धनं न क्षीयते कदाचन । कियत् अल्पाः सन्ति ये एतत् चिन्तयन्ति, अवगच्छन्ति च। ||२||
ते एव सत्यनामसक्ताः, येन भगवता स्वयम् आलम्बते ।
शब्दस्य वचनं आत्मनः नाभिकस्य अन्तः गभीरं भवति; तेषां ललाटेषु सौभाग्यं अभिलेखितम् अस्ति।
शबादस्य सत्यवचनस्य माध्यमेन ते भगवतः सत्यं स्तुतिं गायन्ति; ते शाबादस्य चिन्तनात्मकध्यानस्य अनुकूलाः सन्ति। ||३||
सत्येश्वरं सत्यतमं प्रशंसामि ।
एकं भगवन्तं पश्यामि, नान्यत्।
गुरुशिक्षा उच्चतमं प्राप्तुं सीढी अस्ति। आध्यात्मिकप्रज्ञायाः मणिः अहङ्कारं जयति। ||४||
माया प्रति भावनात्मकः आसक्तिः शब्दवचनेन दह्यते।
सच्चो मनसि वसितुं आगच्छति यदा त्वां प्रीणति भगवन् ।
सत्यानि सर्वाणि कर्माणि सत्यानां; अहङ्कारस्य तृष्णा वशीकृता भवति। ||५||
सर्वं स्वयमेव ईश्वरः माया प्रति भावनात्मकं आसक्तिं निर्मितवान्।
कथं दुर्लभाः ये गुरमुखत्वेन भगवन्तं साक्षात्कयन्ति।
यः गुरमुखः भवति सः सत्यम् आचरति; सत्यं उत्कृष्टं च तस्य कर्माणि। ||६||
सः तानि कर्माणि करोति यत् मम ईश्वरस्य प्रियं भवति;
शाबादद्वारा अहङ्कारं कामतृष्णां च दहति।
गुरुशिक्षां अनुसृत्य सः गहने अन्तः सदा शीतलः शान्तः च तिष्ठति; सः अहङ्कारं जित्वा वशं करोति। ||७||
सत्यसक्ताः सर्वैः प्रीयन्ते ।
शाबादस्य सत्यवचनेन अलङ्कृताः सन्ति।
ये लोके सत्याः, ते भगवतः प्राङ्गणे सत्याः। दयालुः प्रभुः तान् दयया अलङ्करोति। ||८||
ये द्वन्द्वसक्ताः, न तु सत्यम्,
माया प्रति भावनात्मकसङ्गे फसन्ति; ते सर्वथा वेदनाया: पीडिताः भवन्ति।
गुरुं विना ते दुःखं सुखं च न अवगच्छन्ति; मायासक्ताः घोरं दुःखं प्राप्नुवन्ति। ||९||
शबादस्य सत्यवचनेन येषां मनः प्रसन्नं भवति
पूर्वनिर्धारित दैवनुसारं कार्यं कुर्वन्तु।
ते सत्यं भगवन्तं सेवन्ते, सत्यं भगवन्तं च ध्यायन्ति; ते सत्येश्वरस्य चिन्तनात्मकध्यानैः ओतप्रोताः सन्ति। ||१०||
गुरुसेवा तेषां मधुरा इव दृश्यते।
रात्रौ दिवा च सहजतया आकाशशान्तिं निमग्नाः भवन्ति।
हर हर हर नाम जपते मन मल होते हैं; ते गुरुसेवां कर्तुं प्रीयन्ते। ||११||
ते विनयशीलाः सत्त्वाः शान्तिं कुर्वन्ति, येषां सत्ये सत्गुरुः सङ्गच्छति।
सः एव स्वेच्छया तान् स्वयमेव विलीयते।
ते विनयशीलाः सत्त्वाः, येषां रक्षति सच्चिदानन्दः। शेषाः माया प्रति भावनात्मकसङ्गद्वारा नष्टाः भवन्ति। ||१२||