स एव प्रजापतिः स्वलोकस्य प्रभुः।
न कश्चित् तं अवगच्छति यद्यपि ते प्रयतन्ते।
सृष्टः प्रजापतिविस्तारं ज्ञातुं न शक्नोति।
ननक यद्यत्प्रसीदति तत्तत्भवति । ||७||
तस्य आश्चर्यजनकं आश्चर्यं पश्यन् अहं आश्चर्यचकितः विस्मितः च अस्मि!
यो एतत् अवगत्य, एतस्य आनन्दस्य अवस्थां आस्वादयितुं आगच्छति।
ईश्वरस्य विनयशीलाः सेवकाः तस्य प्रेम्णि लीनाः तिष्ठन्ति।
गुरुशिक्षां अनुसृत्य ते चत्वारि कार्डिनल आशीर्वादं प्राप्नुवन्ति।
ते दाताः, वेदनानाशकाः।
तेषां सङ्गमे जगत् उद्धारं प्राप्नोति।
भगवतः सेवकस्य दासः एवम् अतीव धन्यः अस्ति।
तस्य भृत्यसङ्गमे एकस्य प्रेम्णः सङ्गः भवति ।
तस्य विनयशीलः सेवकः कीर्तनं, ईश्वरस्य महिमा गीतानि गायति।
गुरुप्रसादेन नानक फलफलं लभते | ||८||१६||
सलोक् : १.
आदौ सत्यं, युगेषु सत्यं,
अत्र इदानीं च सत्यम्। सदा सत्यो भविष्यति नानक। ||१||
अष्टपदीः १.
तस्य पादाम्बुजं सत्यं सत्यं स्पृशन्तः ।
तस्य भक्तिपूजनं सत्यं पूजकाः सत्याः ।
तस्य दर्शनस्य आशीर्वादः सत्यः सत्याः पश्यन्तः ।
तस्य नाम सत्यं सत्यं ध्यायन्ति ये।
स्वयं सत्यं सत्यं सर्वं यत् सः धारयति।
स्वयं गुणवान् सद्भावः स्वयं गुणप्रदः।
तस्य शब्दस्य वचनं सत्यं सत्यं च ये ईश्वरस्य विषये वदन्ति।
तानि कर्णानि सत्यानि सत्यानि च ये तस्य स्तुतिं शृण्वन्ति।
अवगन्तुं सर्वं सत्यम्।
हे नानक सत्यं सत्यं स भगवान् ईश्वरः। ||१||
सत्यमूर्तिं यः सर्वात्मना विश्वासयति
सर्वेषां मूलं कारणं कारणं परिचिनोति।
यस्य हृदयं ईश्वरविश्वासेन परिपूर्णं भवति
आध्यात्मिकप्रज्ञायाः सारं तस्य मनसि प्रकाशितं भवति।
भयात् निर्गत्य निर्भयेन जीवितुं आगच्छति।
यस्मात् समुद्भवः तस्मिन् सः लीनः भवति।
यदा किमपि स्वकीयेन सह सम्मिश्रणं करोति तदा ।
तस्मात् पृथक् इति वक्तुं न शक्यते।
एतत् विवेकी अवगमनस्य एकेन एव विज्ञायते।
भगवता सह मिलित्वा नानक तेन सह एको भवति। ||२||
भृत्यः स्वामिनः स्वामिनः च आज्ञाकारी भवति।
सेवकः स्वेश्वरं स्वामिनं च शाश्वतं पूजयति।
भगवतः स्वामिनः सेवकस्य मनसि विश्वासः भवति।
भगवतः स्वामिनः सेवकः शुद्धजीवनशैलीं जीवति।
भगवतः स्वामिनः सेवकः जानाति यत् भगवता तेन सह अस्ति।
ईश्वरस्य सेवकः नाम, भगवतः नाम, अनुकूलः अस्ति।
ईश्वरः स्वस्य सेवकस्य पोषकः अस्ति।
निराकारः प्रभुः स्वसेवकं रक्षति।
स्वस्य सेवकस्य कृते ईश्वरः स्वस्य दयां प्रयच्छति।
एकैकेन प्राणेन तं भृत्यः स्मरति नानक । ||३||
सः भृत्यस्य दोषान् आच्छादयति।
सः अवश्यमेव स्वसेवकस्य मानं रक्षति।
सः स्वस्य दासस्य महत्त्वेन आशीर्वादं ददाति।
सः स्वसेवकं नाम भगवतः नाम जपं कर्तुं प्रेरयति।
स्वयं भृत्यस्य मानं रक्षति।
तस्य स्थितिं विस्तारं च कोऽपि न जानाति।
ईश्वरस्य सेवकस्य समः कोऽपि नास्ति।
ईश्वरस्य सेवकः उच्चतमः अस्ति।
यं ईश्वरः स्वसेवायां प्रयोजयति नानक |
- स भृत्यः दशदिक्षु प्रसिद्धः। ||४||
सः स्वस्य शक्तिं लघु पिपीलिकायां प्रविशति;
ततः कोटिसैन्यं भस्मरूपेण न्यूनीकर्तुं शक्नोति
येषां प्राणाश्वासं स्वयं न हरति