श्री गुरु ग्रन्थ साहिबः

पुटः - 232


ਨਾਮੁ ਨ ਚੇਤਹਿ ਉਪਾਵਣਹਾਰਾ ॥
नामु न चेतहि उपावणहारा ॥

न स्मरन्ति प्रजापतिनाम्नः ।

ਮਰਿ ਜੰਮਹਿ ਫਿਰਿ ਵਾਰੋ ਵਾਰਾ ॥੨॥
मरि जंमहि फिरि वारो वारा ॥२॥

म्रियन्ते, पुनर्जन्म च, पुनः पुनः, पुनः पुनः। ||२||

ਅੰਧੇ ਗੁਰੂ ਤੇ ਭਰਮੁ ਨ ਜਾਈ ॥
अंधे गुरू ते भरमु न जाई ॥

येषां गुरुः आध्यात्मिकः अन्धः - तेषां संशयाः न निवर्तन्ते।

ਮੂਲੁ ਛੋਡਿ ਲਾਗੇ ਦੂਜੈ ਭਾਈ ॥
मूलु छोडि लागे दूजै भाई ॥

सर्वप्रभवं परित्यज्य द्वन्द्वप्रेमसक्ताः ।

ਬਿਖੁ ਕਾ ਮਾਤਾ ਬਿਖੁ ਮਾਹਿ ਸਮਾਈ ॥੩॥
बिखु का माता बिखु माहि समाई ॥३॥

विषसंक्रमिताः विषे मग्नाः भवन्ति । ||३||

ਮਾਇਆ ਕਰਿ ਮੂਲੁ ਜੰਤ੍ਰ ਭਰਮਾਏ ॥
माइआ करि मूलु जंत्र भरमाए ॥

माया सर्वस्य प्रभवं मन्यमानाः संशयेन भ्रमन्ति।

ਹਰਿ ਜੀਉ ਵਿਸਰਿਆ ਦੂਜੈ ਭਾਏ ॥
हरि जीउ विसरिआ दूजै भाए ॥

विस्मृताः प्रियेश्वरं द्वन्द्वप्रेमिणः ।

ਜਿਸੁ ਨਦਰਿ ਕਰੇ ਸੋ ਪਰਮ ਗਤਿ ਪਾਏ ॥੪॥
जिसु नदरि करे सो परम गति पाए ॥४॥

तस्य प्रसादकटाक्षेण धन्यैः एव परं पदं लभ्यते । ||४||

ਅੰਤਰਿ ਸਾਚੁ ਬਾਹਰਿ ਸਾਚੁ ਵਰਤਾਏ ॥
अंतरि साचु बाहरि साचु वरताए ॥

अन्तः व्याप्तं सत्यं यस्य सः बहिः अपि सत्यं विकीर्णं करोति।

ਸਾਚੁ ਨ ਛਪੈ ਜੇ ਕੋ ਰਖੈ ਛਪਾਏ ॥
साचु न छपै जे को रखै छपाए ॥

सत्यं गूढं न तिष्ठति यद्यपि गोपनार्थं प्रयतते ।

ਗਿਆਨੀ ਬੂਝਹਿ ਸਹਜਿ ਸੁਭਾਏ ॥੫॥
गिआनी बूझहि सहजि सुभाए ॥५॥

आध्यात्मिकज्ञानिनः एतत् सहजतया जानन्ति। ||५||

ਗੁਰਮੁਖਿ ਸਾਚਿ ਰਹਿਆ ਲਿਵ ਲਾਏ ॥
गुरमुखि साचि रहिआ लिव लाए ॥

गुरमुखाः स्वचेतनां प्रेम्णा भगवते केन्द्रीकृत्य स्थापयन्ति।

ਹਉਮੈ ਮਾਇਆ ਸਬਦਿ ਜਲਾਏ ॥
हउमै माइआ सबदि जलाए ॥

अहङ्कारमाया च शबद्वचनेन दह्यते |

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਮੇਲਿ ਮਿਲਾਏ ॥੬॥
मेरा प्रभु साचा मेलि मिलाए ॥६॥

मम सच्चः ईश्वरः तान् स्वसङ्घे एकीकरोति। ||६||

ਸਤਿਗੁਰੁ ਦਾਤਾ ਸਬਦੁ ਸੁਣਾਏ ॥
सतिगुरु दाता सबदु सुणाए ॥

सच्चो गुरुः दाता शबदं प्रचारयति।

ਧਾਵਤੁ ਰਾਖੈ ਠਾਕਿ ਰਹਾਏ ॥
धावतु राखै ठाकि रहाए ॥

नियन्त्रयति, निग्रहयति च, भ्रमन्तं मनः निश्चलं धारयति।

ਪੂਰੇ ਗੁਰ ਤੇ ਸੋਝੀ ਪਾਏ ॥੭॥
पूरे गुर ते सोझी पाए ॥७॥

सिद्धगुरुद्वारा अवगमनं लभ्यते। ||७||

ਆਪੇ ਕਰਤਾ ਸ੍ਰਿਸਟਿ ਸਿਰਜਿ ਜਿਨਿ ਗੋਈ ॥
आपे करता स्रिसटि सिरजि जिनि गोई ॥

प्रजापतिः एव जगत् निर्मितवान्; स एव तस्य नाशं करिष्यति।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु दूजा अवरु न कोई ॥

तया विना अन्यः सर्वथा नास्ति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋਈ ॥੮॥੬॥
नानक गुरमुखि बूझै कोई ॥८॥६॥

हे नानक, कथं दुर्लभाः सन्ति ये गुरमुखत्वेन एतत् अवगच्छन्ति! ||८||६||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਨਾਮੁ ਅਮੋਲਕੁ ਗੁਰਮੁਖਿ ਪਾਵੈ ॥
नामु अमोलकु गुरमुखि पावै ॥

गुरमुखाः लभन्ते नाम, भगवतः अमूल्यं नाम।

ਨਾਮੋ ਸੇਵੇ ਨਾਮਿ ਸਹਜਿ ਸਮਾਵੈ ॥
नामो सेवे नामि सहजि समावै ॥

ते नाम सेवन्ते, नामद्वारा च सहजशान्तिं शान्तिं च लीनाः भवन्ति।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਰਸਨਾ ਨਿਤ ਗਾਵੈ ॥
अंम्रितु नामु रसना नित गावै ॥

जिह्वाभिः निरन्तरं अम्ब्रोसियलनाम गायन्ति।

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਸੋ ਹਰਿ ਰਸੁ ਪਾਵੈ ॥੧॥
जिस नो क्रिपा करे सो हरि रसु पावै ॥१॥

ते भगवतः नाम लभन्ते; भगवान् तेषु दयां वर्षयति। ||१||

ਅਨਦਿਨੁ ਹਿਰਦੈ ਜਪਉ ਜਗਦੀਸਾ ॥
अनदिनु हिरदै जपउ जगदीसा ॥

निशादिनं हृदयान्तर्गतं ध्याय विश्वेश्वरम् ।

ਗੁਰਮੁਖਿ ਪਾਵਉ ਪਰਮ ਪਦੁ ਸੂਖਾ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि पावउ परम पदु सूखा ॥१॥ रहाउ ॥

गुरमुखाः परमां शान्तिस्थितिं प्राप्नुवन्ति। ||१||विराम||

ਹਿਰਦੈ ਸੂਖੁ ਭਇਆ ਪਰਗਾਸੁ ॥
हिरदै सूखु भइआ परगासु ॥

तेषां हृदयं पूरयितुं शान्तिः आगच्छति

ਗੁਰਮੁਖਿ ਗਾਵਹਿ ਸਚੁ ਗੁਣਤਾਸੁ ॥
गुरमुखि गावहि सचु गुणतासु ॥

ये गुर्मुख इव सच्चे भगवतः उत्कृष्टनिधिं गायन्ति।

ਦਾਸਨਿ ਦਾਸ ਨਿਤ ਹੋਵਹਿ ਦਾਸੁ ॥
दासनि दास नित होवहि दासु ॥

भगवतः दासदासानां नित्यदासाः भवन्ति।

ਗ੍ਰਿਹ ਕੁਟੰਬ ਮਹਿ ਸਦਾ ਉਦਾਸੁ ॥੨॥
ग्रिह कुटंब महि सदा उदासु ॥२॥

गृहेषु कुटुम्बेषु च सदा विरक्ताः तिष्ठन्ति । ||२||

ਜੀਵਨ ਮੁਕਤੁ ਗੁਰਮੁਖਿ ਕੋ ਹੋਈ ॥
जीवन मुकतु गुरमुखि को होई ॥

ये गुरमुखत्वेन जीवन् मुक्ताः भवन्ति - जीवन्त एव मुक्ताः कथं दुर्लभाः।

ਪਰਮ ਪਦਾਰਥੁ ਪਾਵੈ ਸੋਈ ॥
परम पदारथु पावै सोई ॥

ते एव परं निधिं प्राप्नुवन्ति।

ਤ੍ਰੈ ਗੁਣ ਮੇਟੇ ਨਿਰਮਲੁ ਹੋਈ ॥
त्रै गुण मेटे निरमलु होई ॥

गुणत्रयं निर्मूल्य शुद्धाः भवन्ति।

ਸਹਜੇ ਸਾਚਿ ਮਿਲੈ ਪ੍ਰਭੁ ਸੋਈ ॥੩॥
सहजे साचि मिलै प्रभु सोई ॥३॥

ते सहजतया सच्चिदानन्देश्वरे लीनाः भवन्ति। ||३||

ਮੋਹ ਕੁਟੰਬ ਸਿਉ ਪ੍ਰੀਤਿ ਨ ਹੋਇ ॥
मोह कुटंब सिउ प्रीति न होइ ॥

परिवारे भावात्मकः आसक्तिः नास्ति, .

ਜਾ ਹਿਰਦੈ ਵਸਿਆ ਸਚੁ ਸੋਇ ॥
जा हिरदै वसिआ सचु सोइ ॥

यदा सच्चिदानन्दः हृदयस्य अन्तः तिष्ठति।

ਗੁਰਮੁਖਿ ਮਨੁ ਬੇਧਿਆ ਅਸਥਿਰੁ ਹੋਇ ॥
गुरमुखि मनु बेधिआ असथिरु होइ ॥

गुरमुखस्य मनः विद्धं स्थिरं च धारयति।

ਹੁਕਮੁ ਪਛਾਣੈ ਬੂਝੈ ਸਚੁ ਸੋਇ ॥੪॥
हुकमु पछाणै बूझै सचु सोइ ॥४॥

भगवतः आज्ञायाः हुकमं यः परिजानाति सः सत्यं भगवन्तं अवगच्छति। ||४||

ਤੂੰ ਕਰਤਾ ਮੈ ਅਵਰੁ ਨ ਕੋਇ ॥
तूं करता मै अवरु न कोइ ॥

त्वं प्रजापतिः प्रभुः - मम अन्यः नास्ति।

ਤੁਝੁ ਸੇਵੀ ਤੁਝ ਤੇ ਪਤਿ ਹੋਇ ॥
तुझु सेवी तुझ ते पति होइ ॥

अहं त्वां सेवयामि, त्वया माध्यमेन च गौरवं प्राप्नोमि ।

ਕਿਰਪਾ ਕਰਹਿ ਗਾਵਾ ਪ੍ਰਭੁ ਸੋਇ ॥
किरपा करहि गावा प्रभु सोइ ॥

ईश्वरः स्वस्य दयां वर्षयति, अहं च तस्य स्तुतिं गायामि।

ਨਾਮ ਰਤਨੁ ਸਭ ਜਗ ਮਹਿ ਲੋਇ ॥੫॥
नाम रतनु सभ जग महि लोइ ॥५॥

नामरत्नस्य ज्योतिः सम्पूर्णं जगत् व्याप्नोति। ||५||

ਗੁਰਮੁਖਿ ਬਾਣੀ ਮੀਠੀ ਲਾਗੀ ॥
गुरमुखि बाणी मीठी लागी ॥

गुरमुखेभ्यः ईश्वरस्य बनिवचनम् एतावत् मधुरं दृश्यते।

ਅੰਤਰੁ ਬਿਗਸੈ ਅਨਦਿਨੁ ਲਿਵ ਲਾਗੀ ॥
अंतरु बिगसै अनदिनु लिव लागी ॥

अन्तः तेषां हृदयं प्रफुल्लितं भवति; रात्रौ दिवा च प्रेम्णा भगवते केन्द्रीभवन्ति।

ਸਹਜੇ ਸਚੁ ਮਿਲਿਆ ਪਰਸਾਦੀ ॥
सहजे सचु मिलिआ परसादी ॥

सत्येश्वरः सहजतया लभ्यते, तस्य प्रसादात्।

ਸਤਿਗੁਰੁ ਪਾਇਆ ਪੂਰੈ ਵਡਭਾਗੀ ॥੬॥
सतिगुरु पाइआ पूरै वडभागी ॥६॥

सत्यगुरुः सिद्धसौभाग्येन दैवेन लभ्यते। ||६||

ਹਉਮੈ ਮਮਤਾ ਦੁਰਮਤਿ ਦੁਖ ਨਾਸੁ ॥
हउमै ममता दुरमति दुख नासु ॥

अहङ्कारः स्वामित्वं च दुरात्म्यं दुःखं च प्रयान्ति ।

ਜਬ ਹਿਰਦੈ ਰਾਮ ਨਾਮ ਗੁਣਤਾਸੁ ॥
जब हिरदै राम नाम गुणतासु ॥

यदा भगवतः नाम गुणसागरः हृदयस्य अन्तः निवासं कर्तुं आगच्छति।

ਗੁਰਮੁਖਿ ਬੁਧਿ ਪ੍ਰਗਟੀ ਪ੍ਰਭ ਜਾਸੁ ॥
गुरमुखि बुधि प्रगटी प्रभ जासु ॥

गुरमुखानां बुद्धिः प्रबुद्धा भवति, ते च ईश्वरं स्तुवन्ति,

ਜਬ ਹਿਰਦੈ ਰਵਿਆ ਚਰਣ ਨਿਵਾਸੁ ॥੭॥
जब हिरदै रविआ चरण निवासु ॥७॥

यदा भगवतः पादपद्मानि हृदयस्य अन्तः वसितुं आगच्छन्ति। ||७||

ਜਿਸੁ ਨਾਮੁ ਦੇਇ ਸੋਈ ਜਨੁ ਪਾਏ ॥
जिसु नामु देइ सोई जनु पाए ॥

ते एव नाम गृह्णन्ति, यस्मै दीयते।

ਗੁਰਮੁਖਿ ਮੇਲੇ ਆਪੁ ਗਵਾਏ ॥
गुरमुखि मेले आपु गवाए ॥

गुरमुखाः अहङ्कारं पातयन्ति, भगवता सह विलीनाः भवन्ति।

ਹਿਰਦੈ ਸਾਚਾ ਨਾਮੁ ਵਸਾਏ ॥
हिरदै साचा नामु वसाए ॥

तेषां हृदयेषु सत्यं नाम तिष्ठति।

ਨਾਨਕ ਸਹਜੇ ਸਾਚਿ ਸਮਾਏ ॥੮॥੭॥
नानक सहजे साचि समाए ॥८॥७॥

हे नानक, ते सहजतया सत्येश्वरे लीनाः भवन्ति। ||८||७||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਮਨ ਹੀ ਮਨੁ ਸਵਾਰਿਆ ਭੈ ਸਹਜਿ ਸੁਭਾਇ ॥
मन ही मनु सवारिआ भै सहजि सुभाइ ॥

मनः सहजतया स्वयमेव चिकित्सां कृतवान्, ईश्वरभयस्य माध्यमेन।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430