न स्मरन्ति प्रजापतिनाम्नः ।
म्रियन्ते, पुनर्जन्म च, पुनः पुनः, पुनः पुनः। ||२||
येषां गुरुः आध्यात्मिकः अन्धः - तेषां संशयाः न निवर्तन्ते।
सर्वप्रभवं परित्यज्य द्वन्द्वप्रेमसक्ताः ।
विषसंक्रमिताः विषे मग्नाः भवन्ति । ||३||
माया सर्वस्य प्रभवं मन्यमानाः संशयेन भ्रमन्ति।
विस्मृताः प्रियेश्वरं द्वन्द्वप्रेमिणः ।
तस्य प्रसादकटाक्षेण धन्यैः एव परं पदं लभ्यते । ||४||
अन्तः व्याप्तं सत्यं यस्य सः बहिः अपि सत्यं विकीर्णं करोति।
सत्यं गूढं न तिष्ठति यद्यपि गोपनार्थं प्रयतते ।
आध्यात्मिकज्ञानिनः एतत् सहजतया जानन्ति। ||५||
गुरमुखाः स्वचेतनां प्रेम्णा भगवते केन्द्रीकृत्य स्थापयन्ति।
अहङ्कारमाया च शबद्वचनेन दह्यते |
मम सच्चः ईश्वरः तान् स्वसङ्घे एकीकरोति। ||६||
सच्चो गुरुः दाता शबदं प्रचारयति।
नियन्त्रयति, निग्रहयति च, भ्रमन्तं मनः निश्चलं धारयति।
सिद्धगुरुद्वारा अवगमनं लभ्यते। ||७||
प्रजापतिः एव जगत् निर्मितवान्; स एव तस्य नाशं करिष्यति।
तया विना अन्यः सर्वथा नास्ति ।
हे नानक, कथं दुर्लभाः सन्ति ये गुरमुखत्वेन एतत् अवगच्छन्ति! ||८||६||
गौरी, तृतीय मेहलः : १.
गुरमुखाः लभन्ते नाम, भगवतः अमूल्यं नाम।
ते नाम सेवन्ते, नामद्वारा च सहजशान्तिं शान्तिं च लीनाः भवन्ति।
जिह्वाभिः निरन्तरं अम्ब्रोसियलनाम गायन्ति।
ते भगवतः नाम लभन्ते; भगवान् तेषु दयां वर्षयति। ||१||
निशादिनं हृदयान्तर्गतं ध्याय विश्वेश्वरम् ।
गुरमुखाः परमां शान्तिस्थितिं प्राप्नुवन्ति। ||१||विराम||
तेषां हृदयं पूरयितुं शान्तिः आगच्छति
ये गुर्मुख इव सच्चे भगवतः उत्कृष्टनिधिं गायन्ति।
भगवतः दासदासानां नित्यदासाः भवन्ति।
गृहेषु कुटुम्बेषु च सदा विरक्ताः तिष्ठन्ति । ||२||
ये गुरमुखत्वेन जीवन् मुक्ताः भवन्ति - जीवन्त एव मुक्ताः कथं दुर्लभाः।
ते एव परं निधिं प्राप्नुवन्ति।
गुणत्रयं निर्मूल्य शुद्धाः भवन्ति।
ते सहजतया सच्चिदानन्देश्वरे लीनाः भवन्ति। ||३||
परिवारे भावात्मकः आसक्तिः नास्ति, .
यदा सच्चिदानन्दः हृदयस्य अन्तः तिष्ठति।
गुरमुखस्य मनः विद्धं स्थिरं च धारयति।
भगवतः आज्ञायाः हुकमं यः परिजानाति सः सत्यं भगवन्तं अवगच्छति। ||४||
त्वं प्रजापतिः प्रभुः - मम अन्यः नास्ति।
अहं त्वां सेवयामि, त्वया माध्यमेन च गौरवं प्राप्नोमि ।
ईश्वरः स्वस्य दयां वर्षयति, अहं च तस्य स्तुतिं गायामि।
नामरत्नस्य ज्योतिः सम्पूर्णं जगत् व्याप्नोति। ||५||
गुरमुखेभ्यः ईश्वरस्य बनिवचनम् एतावत् मधुरं दृश्यते।
अन्तः तेषां हृदयं प्रफुल्लितं भवति; रात्रौ दिवा च प्रेम्णा भगवते केन्द्रीभवन्ति।
सत्येश्वरः सहजतया लभ्यते, तस्य प्रसादात्।
सत्यगुरुः सिद्धसौभाग्येन दैवेन लभ्यते। ||६||
अहङ्कारः स्वामित्वं च दुरात्म्यं दुःखं च प्रयान्ति ।
यदा भगवतः नाम गुणसागरः हृदयस्य अन्तः निवासं कर्तुं आगच्छति।
गुरमुखानां बुद्धिः प्रबुद्धा भवति, ते च ईश्वरं स्तुवन्ति,
यदा भगवतः पादपद्मानि हृदयस्य अन्तः वसितुं आगच्छन्ति। ||७||
ते एव नाम गृह्णन्ति, यस्मै दीयते।
गुरमुखाः अहङ्कारं पातयन्ति, भगवता सह विलीनाः भवन्ति।
तेषां हृदयेषु सत्यं नाम तिष्ठति।
हे नानक, ते सहजतया सत्येश्वरे लीनाः भवन्ति। ||८||७||
गौरी, तृतीय मेहलः : १.
मनः सहजतया स्वयमेव चिकित्सां कृतवान्, ईश्वरभयस्य माध्यमेन।