कथयति कबीरः, यः नाम लीनः भवति, सः प्रीमलः, ब्रह्मेश्वरः प्रेम्णा लीनः तिष्ठति। ||४||४||
यदि मां त्वत्तो दूरं धारयसि तर्हि ब्रूहि किं मुक्तिः ।
एकस्य बहुरूपं, सर्वान्तर्गतं च; कथं अहम् इदानीं मूर्खः भवेयम्? ||१||
त्राणाय मां कुत्र नयिष्यसि भगवन् ।
कुत्र कीदृशं मोक्षं दास्यसि ब्रूहि मे । त्वत्प्रसादात् मया पूर्वमेव प्राप्तम् । ||१||विराम||
जनाः मोक्षं मोक्षं च वदन्ति, यावत् ते वास्तविकतायाः सारं न अवगच्छन्ति।
अहम् अधुना हृदये शुद्धः अभवम् इति कबीरः मम मनः प्रसन्नं शान्तं च अस्ति। ||२||५||
रावणः सुवर्णेन दुर्गाणि, दुर्गाणि च निर्मितवान्, परन्तु गमनसमये तान् त्यक्तुं प्रवृत्तः आसीत् । ||१||
किमर्थं मनःप्रीत्यर्थमेव कार्यं करोषि ?
यदा मृत्युः आगत्य त्वां केशान् गृह्णाति तदा भगवतः नाम एव त्वां तारयिष्यति। ||१||विराम||
मृत्युः, अमृतत्वं च अस्माकं प्रभुस्य, गुरुस्य च सृष्टयः सन्ति; अयं शो, एषः विस्तारः, केवलं उलझनम् एव।
कबीरः वदति, येषां हृदयेषु भगवतः उदात्ततत्त्वं वर्तते - अन्ते ते मुक्ताः भवन्ति। ||२||६||
देहः ग्रामः, आत्मा च स्वामिः कृषकः च; पञ्च कृषिहस्ताः तत्र निवसन्ति।
नेत्रनासिका श्रोत्रजिह्वा इन्द्रियं च न कञ्चन आदेशम् । ||१||
इदानीम् अहं पितरं ग्रामे न वसिष्यामि ।
लेखाधिकारिणः चेतनस्य अचेतनस्य च अभिलेखलेखकौ चितरं गुप्तं च आहूय एकैकस्य क्षणस्य लेखान् याचयितुम्। ||१||विराम||
यदा धर्मन्यायाधीशः मम लेखान् आह्वयति तदा मम विरुद्धं अतीव गुरुः तुला भविष्यति।
पञ्च कृषिहस्ताः तदा पलायिष्यन्ति, जमानतदाता च आत्मानं गृह्णीयात्। ||२||
कथयति कबीरः शृणुत हे सन्ताः- अस्मिन् कृषिक्षेत्रे भवतः लेखाः निवेशयतु।
हे भगवन् तव दासं क्षमस्व इदानीं, अस्मिन् जीवने, यथा तस्य पुनः अस्मिन् भयानकं जगत्-सागरं प्रति प्रत्यागमनं न भवति । ||३||७||
राग मारू, कबीर जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
न कश्चिद् अभयं भगवन्तं दृष्टवान् संन्यसे |
ईश्वरभयं विना कथं निर्भयं प्रभुः लभ्यते। ||१||
यदि समीपस्थं भर्तुः भगवतः सान्निध्यं पश्यति तदा ईश्वरभयं अनुभवति वै त्याग।
यदि भगवतः आज्ञायाः हुकमं साक्षात्करोति तर्हि सः निर्भयः भवति। ||२||
भगवता सह पाखण्डं मा कुरु वै त्याग !
सर्वं जगत् पाखण्डेन परिपूर्णम् अस्ति। ||३||
तृष्णा कामा च न केवलं गच्छन्ति संन्यसे।
लौकिकप्रेमसङ्गाग्नौ शरीरं ज्वलति। ||४||
चिन्ता दह्यते, शरीरं च दह्यते संन्यसे ।
केवलं यदा मनः मृतं भवितुं ददाति। ||५||
सत्यगुरुं विना त्यागः न भवितुमर्हति,
यद्यपि सर्वे जनाः तत् इच्छन्ति। ||६||
यदा ईश्वरः प्रसादं ददाति तदा सत्गुरुं मिलति संन्यसे ।
स्वयमेव च, सहजतया तं भगवन्तं विन्दति। ||७||
कथयति कबीरः, एतां प्रार्थनां समर्पयामि संन्यसे।
भयङ्करं विश्वसमुद्रं पारं मां वह। ||८||१||८||