ते एव सुन्दराः चतुराः बुद्धिमन्तः च ।
ये ईश्वरस्य इच्छायाः समर्पणं कुर्वन्ति। ||२||
धन्यं तेषां लोके आगमनम्,
यदि ते एकैकं हृदये स्वेश्वरं स्वामिनं च परिचिनुवन्ति। ||३||
वदति नानकः तेषां सौभाग्यं सिद्धम्,
यदि ते भगवतः पादं मनसि निक्षिपन्ति। ||४||९०||१५९||
गौरी, पञ्चम मेहलः १.
भगवतः सेवकः अविश्वासेन निन्दकेन सह न सङ्गतिं करोति।
एकः दुष्टपरिग्रहे, अपरः भगवतः प्रेम्णा भवति । ||१||विराम||
अलङ्कृताश्वमारुहः कल्पितः इव स्यात् ।
स्त्रियं लाडयन् नपुंसकः वा। ||१||
वृषभं बद्ध्वा दुग्धं कर्तुं प्रयत्नः इव स्यात्,
व्याघ्रं अनुधावितुं वा गां आरुह्य । ||२||
मेषं गृहीत्वा एलिसियन् गोवत् पूजयित्वा इव स्यात्,
सर्वेषां आशीर्वादानां दाता; धनं विना शॉपिङ्गं कर्तुं बहिः गमनम् इव स्यात्। ||३||
भगवतः नाम ध्याय नानक चेतनतया।
भगवन्तं सुहृद् भगवन्तं स्मरणं कृत्वा ध्यायन्तु। ||४||९१||१६०||
गौरी, पञ्चम मेहलः १.
शुद्धा च स्थिरा सा बुद्धिः, २.
या भगवतः उदात्ततत्त्वे पिबति। ||१||
भगवतः पादानाम् आश्रयं हृदये स्थापयतु,
जन्ममरणचक्रात् च त्वं तारयिष्यसि। ||१||विराम||
शुद्धं तत् शरीरं यस्मिन् पापं न उद्भवति।
भगवतः प्रेम्णि शुद्धं महिमा अस्ति। ||२||
पवित्रस्य कम्पनीयां साधसंगते भ्रष्टाचारस्य उन्मूलनं भवति।
एषः सर्वेभ्यः महत्तमः आशीर्वादः अस्ति। ||३||
जगत्पालकस्य प्रेम्णः भक्तिपूजना ओतप्रोतः ।
नानकः पवित्रस्य पादस्य रजः याचते। ||४||९२||१६१||
गौरी, पञ्चम मेहलः १.
एतादृशी मम जगदीश्वरस्य प्रेम;
सम्यक् सद्भाग्येन अहं तस्य सह एकीकृतः अभवम्। ||१||विराम||
पतिं दृष्ट्वा यथा हृष्टा भार्या ।
तथा भगवतः विनयशीलः सेवकः नाम भगवतः नाम जप्य जीवति। ||१||
यथा माता पुत्रं दृष्ट्वा कायाकल्पं प्राप्नोति ।
तथा भगवतः विनयशीलः सेवकः तस्य ओतप्रोतः, माध्यमेन माध्यमेन। ||२||
यथा लुब्धः स्वधनं दृष्ट्वा रमते ।
तथा भगवतः विनयसेवकस्य मनः पादपद्मसक्तम्। ||३||
न विस्मरामि त्वां क्षणमपि महादा!
नानकस्य ईश्वरः तस्य प्राणश्वासस्य आश्रयः अस्ति। ||४||९३||१६२||
गौरी, पञ्चम मेहलः १.
ये भगवतः उदात्ततत्त्वे अभ्यस्ताः विनयिनः,
भगवतः पादकमलस्य प्रेम्णा भक्तिपूजया विद्धाः भवन्ति। ||१||विराम||
अन्ये सर्वे भोगाः भस्म इव दृश्यन्ते;
नाम विना भगवतः नाम निष्फलं जगत् | ||१||
सः एव अस्मान् गहनतः अन्धकारकूपात् उद्धारयति।
आश्चर्यं महिमा च विश्वेश्वरस्य स्तुतिः | ||२||
काननेषु च तृणेषु च लोकत्रयेषु च विश्वस्य धारकः व्याप्तः अस्ति ।
विस्तृत भगवान् ईश्वरः सर्वभूतेषु दयालुः अस्ति। ||३||
कथयति नानकः, तद्वाक्यमात्रमुत्तमम्,
यत् प्रजापतिना अनुमोदितं भवति। ||४||९४||१६३||
गौरी, पञ्चम मेहलः १.
प्रतिदिनं भगवतः पवित्रकुण्डे स्नानं कुर्वन्तु।
भगवतः अत्यन्तं स्वादिष्टं, उदात्तं अम्ब्रोसियल अमृतं मिश्रयित्वा पिबन्तु। ||१||विराम||
विश्वेश्वरनामस्य जलं निर्मलं शुद्धं च ।
तस्मिन् शुद्धिस्नानं कुरु सर्वकार्याणि निराकृतानि भविष्यन्ति । ||१||