श्री गुरु ग्रन्थ साहिबः

पुटः - 198


ਰੂਪਵੰਤੁ ਸੋ ਚਤੁਰੁ ਸਿਆਣਾ ॥
रूपवंतु सो चतुरु सिआणा ॥

ते एव सुन्दराः चतुराः बुद्धिमन्तः च ।

ਜਿਨਿ ਜਨਿ ਮਾਨਿਆ ਪ੍ਰਭ ਕਾ ਭਾਣਾ ॥੨॥
जिनि जनि मानिआ प्रभ का भाणा ॥२॥

ये ईश्वरस्य इच्छायाः समर्पणं कुर्वन्ति। ||२||

ਜਗ ਮਹਿ ਆਇਆ ਸੋ ਪਰਵਾਣੁ ॥
जग महि आइआ सो परवाणु ॥

धन्यं तेषां लोके आगमनम्,

ਘਟਿ ਘਟਿ ਅਪਣਾ ਸੁਆਮੀ ਜਾਣੁ ॥੩॥
घटि घटि अपणा सुआमी जाणु ॥३॥

यदि ते एकैकं हृदये स्वेश्वरं स्वामिनं च परिचिनुवन्ति। ||३||

ਕਹੁ ਨਾਨਕ ਜਾ ਕੇ ਪੂਰਨ ਭਾਗ ॥
कहु नानक जा के पूरन भाग ॥

वदति नानकः तेषां सौभाग्यं सिद्धम्,

ਹਰਿ ਚਰਣੀ ਤਾ ਕਾ ਮਨੁ ਲਾਗ ॥੪॥੯੦॥੧੫੯॥
हरि चरणी ता का मनु लाग ॥४॥९०॥१५९॥

यदि ते भगवतः पादं मनसि निक्षिपन्ति। ||४||९०||१५९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਦਾਸ ਸਿਉ ਸਾਕਤ ਨਹੀ ਸੰਗੁ ॥
हरि के दास सिउ साकत नही संगु ॥

भगवतः सेवकः अविश्वासेन निन्दकेन सह न सङ्गतिं करोति।

ਓਹੁ ਬਿਖਈ ਓਸੁ ਰਾਮ ਕੋ ਰੰਗੁ ॥੧॥ ਰਹਾਉ ॥
ओहु बिखई ओसु राम को रंगु ॥१॥ रहाउ ॥

एकः दुष्टपरिग्रहे, अपरः भगवतः प्रेम्णा भवति । ||१||विराम||

ਮਨ ਅਸਵਾਰ ਜੈਸੇ ਤੁਰੀ ਸੀਗਾਰੀ ॥
मन असवार जैसे तुरी सीगारी ॥

अलङ्कृताश्वमारुहः कल्पितः इव स्यात् ।

ਜਿਉ ਕਾਪੁਰਖੁ ਪੁਚਾਰੈ ਨਾਰੀ ॥੧॥
जिउ कापुरखु पुचारै नारी ॥१॥

स्त्रियं लाडयन् नपुंसकः वा। ||१||

ਬੈਲ ਕਉ ਨੇਤ੍ਰਾ ਪਾਇ ਦੁਹਾਵੈ ॥
बैल कउ नेत्रा पाइ दुहावै ॥

वृषभं बद्ध्वा दुग्धं कर्तुं प्रयत्नः इव स्यात्,

ਗਊ ਚਰਿ ਸਿੰਘ ਪਾਛੈ ਪਾਵੈ ॥੨॥
गऊ चरि सिंघ पाछै पावै ॥२॥

व्याघ्रं अनुधावितुं वा गां आरुह्य । ||२||

ਗਾਡਰ ਲੇ ਕਾਮਧੇਨੁ ਕਰਿ ਪੂਜੀ ॥
गाडर ले कामधेनु करि पूजी ॥

मेषं गृहीत्वा एलिसियन् गोवत् पूजयित्वा इव स्यात्,

ਸਉਦੇ ਕਉ ਧਾਵੈ ਬਿਨੁ ਪੂੰਜੀ ॥੩॥
सउदे कउ धावै बिनु पूंजी ॥३॥

सर्वेषां आशीर्वादानां दाता; धनं विना शॉपिङ्गं कर्तुं बहिः गमनम् इव स्यात्। ||३||

ਨਾਨਕ ਰਾਮ ਨਾਮੁ ਜਪਿ ਚੀਤ ॥
नानक राम नामु जपि चीत ॥

भगवतः नाम ध्याय नानक चेतनतया।

ਸਿਮਰਿ ਸੁਆਮੀ ਹਰਿ ਸਾ ਮੀਤ ॥੪॥੯੧॥੧੬੦॥
सिमरि सुआमी हरि सा मीत ॥४॥९१॥१६०॥

भगवन्तं सुहृद् भगवन्तं स्मरणं कृत्वा ध्यायन्तु। ||४||९१||१६०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਸਾ ਮਤਿ ਨਿਰਮਲ ਕਹੀਅਤ ਧੀਰ ॥
सा मति निरमल कहीअत धीर ॥

शुद्धा च स्थिरा सा बुद्धिः, २.

ਰਾਮ ਰਸਾਇਣੁ ਪੀਵਤ ਬੀਰ ॥੧॥
राम रसाइणु पीवत बीर ॥१॥

या भगवतः उदात्ततत्त्वे पिबति। ||१||

ਹਰਿ ਕੇ ਚਰਣ ਹਿਰਦੈ ਕਰਿ ਓਟ ॥
हरि के चरण हिरदै करि ओट ॥

भगवतः पादानाम् आश्रयं हृदये स्थापयतु,

ਜਨਮ ਮਰਣ ਤੇ ਹੋਵਤ ਛੋਟ ॥੧॥ ਰਹਾਉ ॥
जनम मरण ते होवत छोट ॥१॥ रहाउ ॥

जन्ममरणचक्रात् च त्वं तारयिष्यसि। ||१||विराम||

ਸੋ ਤਨੁ ਨਿਰਮਲੁ ਜਿਤੁ ਉਪਜੈ ਨ ਪਾਪੁ ॥
सो तनु निरमलु जितु उपजै न पापु ॥

शुद्धं तत् शरीरं यस्मिन् पापं न उद्भवति।

ਰਾਮ ਰੰਗਿ ਨਿਰਮਲ ਪਰਤਾਪੁ ॥੨॥
राम रंगि निरमल परतापु ॥२॥

भगवतः प्रेम्णि शुद्धं महिमा अस्ति। ||२||

ਸਾਧਸੰਗਿ ਮਿਟਿ ਜਾਤ ਬਿਕਾਰ ॥
साधसंगि मिटि जात बिकार ॥

पवित्रस्य कम्पनीयां साधसंगते भ्रष्टाचारस्य उन्मूलनं भवति।

ਸਭ ਤੇ ਊਚ ਏਹੋ ਉਪਕਾਰ ॥੩॥
सभ ते ऊच एहो उपकार ॥३॥

एषः सर्वेभ्यः महत्तमः आशीर्वादः अस्ति। ||३||

ਪ੍ਰੇਮ ਭਗਤਿ ਰਾਤੇ ਗੋਪਾਲ ॥
प्रेम भगति राते गोपाल ॥

जगत्पालकस्य प्रेम्णः भक्तिपूजना ओतप्रोतः ।

ਨਾਨਕ ਜਾਚੈ ਸਾਧ ਰਵਾਲ ॥੪॥੯੨॥੧੬੧॥
नानक जाचै साध रवाल ॥४॥९२॥१६१॥

नानकः पवित्रस्य पादस्य रजः याचते। ||४||९२||१६१||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਐਸੀ ਪ੍ਰੀਤਿ ਗੋਵਿੰਦ ਸਿਉ ਲਾਗੀ ॥
ऐसी प्रीति गोविंद सिउ लागी ॥

एतादृशी मम जगदीश्वरस्य प्रेम;

ਮੇਲਿ ਲਏ ਪੂਰਨ ਵਡਭਾਗੀ ॥੧॥ ਰਹਾਉ ॥
मेलि लए पूरन वडभागी ॥१॥ रहाउ ॥

सम्यक् सद्भाग्येन अहं तस्य सह एकीकृतः अभवम्। ||१||विराम||

ਭਰਤਾ ਪੇਖਿ ਬਿਗਸੈ ਜਿਉ ਨਾਰੀ ॥
भरता पेखि बिगसै जिउ नारी ॥

पतिं दृष्ट्वा यथा हृष्टा भार्या ।

ਤਿਉ ਹਰਿ ਜਨੁ ਜੀਵੈ ਨਾਮੁ ਚਿਤਾਰੀ ॥੧॥
तिउ हरि जनु जीवै नामु चितारी ॥१॥

तथा भगवतः विनयशीलः सेवकः नाम भगवतः नाम जप्य जीवति। ||१||

ਪੂਤ ਪੇਖਿ ਜਿਉ ਜੀਵਤ ਮਾਤਾ ॥
पूत पेखि जिउ जीवत माता ॥

यथा माता पुत्रं दृष्ट्वा कायाकल्पं प्राप्नोति ।

ਓਤਿ ਪੋਤਿ ਜਨੁ ਹਰਿ ਸਿਉ ਰਾਤਾ ॥੨॥
ओति पोति जनु हरि सिउ राता ॥२॥

तथा भगवतः विनयशीलः सेवकः तस्य ओतप्रोतः, माध्यमेन माध्यमेन। ||२||

ਲੋਭੀ ਅਨਦੁ ਕਰੈ ਪੇਖਿ ਧਨਾ ॥
लोभी अनदु करै पेखि धना ॥

यथा लुब्धः स्वधनं दृष्ट्वा रमते ।

ਜਨ ਚਰਨ ਕਮਲ ਸਿਉ ਲਾਗੋ ਮਨਾ ॥੩॥
जन चरन कमल सिउ लागो मना ॥३॥

तथा भगवतः विनयसेवकस्य मनः पादपद्मसक्तम्। ||३||

ਬਿਸਰੁ ਨਹੀ ਇਕੁ ਤਿਲੁ ਦਾਤਾਰ ॥
बिसरु नही इकु तिलु दातार ॥

न विस्मरामि त्वां क्षणमपि महादा!

ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਪ੍ਰਾਨ ਅਧਾਰ ॥੪॥੯੩॥੧੬੨॥
नानक के प्रभ प्रान अधार ॥४॥९३॥१६२॥

नानकस्य ईश्वरः तस्य प्राणश्वासस्य आश्रयः अस्ति। ||४||९३||१६२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਰਾਮ ਰਸਾਇਣਿ ਜੋ ਜਨ ਗੀਧੇ ॥
राम रसाइणि जो जन गीधे ॥

ये भगवतः उदात्ततत्त्वे अभ्यस्ताः विनयिनः,

ਚਰਨ ਕਮਲ ਪ੍ਰੇਮ ਭਗਤੀ ਬੀਧੇ ॥੧॥ ਰਹਾਉ ॥
चरन कमल प्रेम भगती बीधे ॥१॥ रहाउ ॥

भगवतः पादकमलस्य प्रेम्णा भक्तिपूजया विद्धाः भवन्ति। ||१||विराम||

ਆਨ ਰਸਾ ਦੀਸਹਿ ਸਭਿ ਛਾਰੁ ॥
आन रसा दीसहि सभि छारु ॥

अन्ये सर्वे भोगाः भस्म इव दृश्यन्ते;

ਨਾਮ ਬਿਨਾ ਨਿਹਫਲ ਸੰਸਾਰ ॥੧॥
नाम बिना निहफल संसार ॥१॥

नाम विना भगवतः नाम निष्फलं जगत् | ||१||

ਅੰਧ ਕੂਪ ਤੇ ਕਾਢੇ ਆਪਿ ॥
अंध कूप ते काढे आपि ॥

सः एव अस्मान् गहनतः अन्धकारकूपात् उद्धारयति।

ਗੁਣ ਗੋਵਿੰਦ ਅਚਰਜ ਪਰਤਾਪ ॥੨॥
गुण गोविंद अचरज परताप ॥२॥

आश्चर्यं महिमा च विश्वेश्वरस्य स्तुतिः | ||२||

ਵਣਿ ਤ੍ਰਿਣਿ ਤ੍ਰਿਭਵਣਿ ਪੂਰਨ ਗੋਪਾਲ ॥
वणि त्रिणि त्रिभवणि पूरन गोपाल ॥

काननेषु च तृणेषु च लोकत्रयेषु च विश्वस्य धारकः व्याप्तः अस्ति ।

ਬ੍ਰਹਮ ਪਸਾਰੁ ਜੀਅ ਸੰਗਿ ਦਇਆਲ ॥੩॥
ब्रहम पसारु जीअ संगि दइआल ॥३॥

विस्तृत भगवान् ईश्वरः सर्वभूतेषु दयालुः अस्ति। ||३||

ਕਹੁ ਨਾਨਕ ਸਾ ਕਥਨੀ ਸਾਰੁ ॥
कहु नानक सा कथनी सारु ॥

कथयति नानकः, तद्वाक्यमात्रमुत्तमम्,

ਮਾਨਿ ਲੇਤੁ ਜਿਸੁ ਸਿਰਜਨਹਾਰੁ ॥੪॥੯੪॥੧੬੩॥
मानि लेतु जिसु सिरजनहारु ॥४॥९४॥१६३॥

यत् प्रजापतिना अनुमोदितं भवति। ||४||९४||१६३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਨਿਤਪ੍ਰਤਿ ਨਾਵਣੁ ਰਾਮ ਸਰਿ ਕੀਜੈ ॥
नितप्रति नावणु राम सरि कीजै ॥

प्रतिदिनं भगवतः पवित्रकुण्डे स्नानं कुर्वन्तु।

ਝੋਲਿ ਮਹਾ ਰਸੁ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ॥੧॥ ਰਹਾਉ ॥
झोलि महा रसु हरि अंम्रितु पीजै ॥१॥ रहाउ ॥

भगवतः अत्यन्तं स्वादिष्टं, उदात्तं अम्ब्रोसियल अमृतं मिश्रयित्वा पिबन्तु। ||१||विराम||

ਨਿਰਮਲ ਉਦਕੁ ਗੋਵਿੰਦ ਕਾ ਨਾਮ ॥
निरमल उदकु गोविंद का नाम ॥

विश्वेश्वरनामस्य जलं निर्मलं शुद्धं च ।

ਮਜਨੁ ਕਰਤ ਪੂਰਨ ਸਭਿ ਕਾਮ ॥੧॥
मजनु करत पूरन सभि काम ॥१॥

तस्मिन् शुद्धिस्नानं कुरु सर्वकार्याणि निराकृतानि भविष्यन्ति । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430