श्री गुरु ग्रन्थ साहिबः

पुटः - 1064


ਜਿਸੁ ਭਾਣਾ ਭਾਵੈ ਸੋ ਤੁਝਹਿ ਸਮਾਏ ॥
जिसु भाणा भावै सो तुझहि समाए ॥

तव इच्छायां प्रसन्नः स त्वयि निमग्नः भवति ।

ਭਾਣੇ ਵਿਚਿ ਵਡੀ ਵਡਿਆਈ ਭਾਣਾ ਕਿਸਹਿ ਕਰਾਇਦਾ ॥੩॥
भाणे विचि वडी वडिआई भाणा किसहि कराइदा ॥३॥

गौरवपूर्णं महत्त्वं ईश्वरस्य इच्छायां अवलम्बते; दुर्लभाः सन्ति ये तत् स्वीकुर्वन्ति। ||३||

ਜਾ ਤਿਸੁ ਭਾਵੈ ਤਾ ਗੁਰੂ ਮਿਲਾਏ ॥
जा तिसु भावै ता गुरू मिलाए ॥

यदा तस्य इच्छां प्रीयते तदा सः अस्मान् गुरुसमागमाय नेति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਏ ॥
गुरमुखि नामु पदारथु पाए ॥

गुरमुखः नाम निधिं भगवतः नाम विन्दति।

ਤੁਧੁ ਆਪਣੈ ਭਾਣੈ ਸਭ ਸ੍ਰਿਸਟਿ ਉਪਾਈ ਜਿਸ ਨੋ ਭਾਣਾ ਦੇਹਿ ਤਿਸੁ ਭਾਇਦਾ ॥੪॥
तुधु आपणै भाणै सभ स्रिसटि उपाई जिस नो भाणा देहि तिसु भाइदा ॥४॥

स्वेच्छया त्वया समग्रं जगत् निर्मितम्; येषां त्वं अनुग्रहेण आशीर्वादं ददासि ते तव इच्छायाः प्रसन्नाः भवन्ति। ||४||

ਮਨਮੁਖੁ ਅੰਧੁ ਕਰੇ ਚਤੁਰਾਈ ॥
मनमुखु अंधु करे चतुराई ॥

अन्धाः स्वेच्छा मनुष्यमुखाः चातुर्यं कुर्वन्ति।

ਭਾਣਾ ਨ ਮੰਨੇ ਬਹੁਤੁ ਦੁਖੁ ਪਾਈ ॥
भाणा न मंने बहुतु दुखु पाई ॥

भगवतः इच्छां न समर्पयन्ति, घोरं दुःखं च प्राप्नुवन्ति।

ਭਰਮੇ ਭੂਲਾ ਆਵੈ ਜਾਏ ਘਰੁ ਮਹਲੁ ਨ ਕਬਹੂ ਪਾਇਦਾ ॥੫॥
भरमे भूला आवै जाए घरु महलु न कबहू पाइदा ॥५॥

संशयमोहिताः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च; ते कदापि भगवतः सान्निध्यस्य भवनं न प्राप्नुवन्ति। ||५||

ਸਤਿਗੁਰੁ ਮੇਲੇ ਦੇ ਵਡਿਆਈ ॥
सतिगुरु मेले दे वडिआई ॥

सच्चो गुरुः संयोगं आनयति, महिमामहात्म्यं च ददाति।

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਧੁਰਿ ਫੁਰਮਾਈ ॥
सतिगुर की सेवा धुरि फुरमाई ॥

प्रिमल भगवान् सच्चे गुरवे सेवा विहित।

ਸਤਿਗੁਰ ਸੇਵੇ ਤਾ ਨਾਮੁ ਪਾਏ ਨਾਮੇ ਹੀ ਸੁਖੁ ਪਾਇਦਾ ॥੬॥
सतिगुर सेवे ता नामु पाए नामे ही सुखु पाइदा ॥६॥

सच्चि गुरूं सेवन् नाम लभ्यते। नामद्वारा शान्तिं प्राप्नोति । ||६||

ਸਭ ਨਾਵਹੁ ਉਪਜੈ ਨਾਵਹੁ ਛੀਜੈ ॥
सभ नावहु उपजै नावहु छीजै ॥

नामतः सर्वं प्रवहति, नामद्वारा च नश्यति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਮਨੁ ਤਨੁ ਭੀਜੈ ॥
गुर किरपा ते मनु तनु भीजै ॥

गुरुप्रसादेन मनः शरीरं च नाम प्रसीदति।

ਰਸਨਾ ਨਾਮੁ ਧਿਆਏ ਰਸਿ ਭੀਜੈ ਰਸ ਹੀ ਤੇ ਰਸੁ ਪਾਇਦਾ ॥੭॥
रसना नामु धिआए रसि भीजै रस ही ते रसु पाइदा ॥७॥

नाम ध्यात्वा जिह्वा भगवतः उदात्ततत्त्वेन सिक्ता भवति। अनेन तत्त्वेन तत्त्वं लभ्यते । ||७||

ਮਹਲੈ ਅੰਦਰਿ ਮਹਲੁ ਕੋ ਪਾਏ ॥
महलै अंदरि महलु को पाए ॥

दुर्लभाः सन्ति ये स्वशरीरस्य भवनस्य अन्तः भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਚਿ ਚਿਤੁ ਲਾਏ ॥
गुर कै सबदि सचि चितु लाए ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन ते प्रेम्णा सच्चिदानन्दं प्रति स्वचेतना केन्द्रीक्रियन्ते।

ਜਿਸ ਨੋ ਸਚੁ ਦੇਇ ਸੋਈ ਸਚੁ ਪਾਏ ਸਚੇ ਸਚਿ ਮਿਲਾਇਦਾ ॥੮॥
जिस नो सचु देइ सोई सचु पाए सचे सचि मिलाइदा ॥८॥

यः भगवता सत्येन आशीर्वादं ददाति स सत्यं लभते; सः सत्ये विलीयते, केवलं सत्ये च। ||८||

ਨਾਮੁ ਵਿਸਾਰਿ ਮਨਿ ਤਨਿ ਦੁਖੁ ਪਾਇਆ ॥
नामु विसारि मनि तनि दुखु पाइआ ॥

नाम भगवतः नाम विस्मृत्य मनः शरीरं च दुःखेन दुःखं प्राप्नोति।

ਮਾਇਆ ਮੋਹੁ ਸਭੁ ਰੋਗੁ ਕਮਾਇਆ ॥
माइआ मोहु सभु रोगु कमाइआ ॥

मायाप्रेमसक्तो न किञ्चिद् व्याधिं विहाय अर्जयति।

ਬਿਨੁ ਨਾਵੈ ਮਨੁ ਤਨੁ ਹੈ ਕੁਸਟੀ ਨਰਕੇ ਵਾਸਾ ਪਾਇਦਾ ॥੯॥
बिनु नावै मनु तनु है कुसटी नरके वासा पाइदा ॥९॥

नाम विना तस्य मनः शरीरं च कुष्ठपीडितं भवति, सः नरके गृहं प्राप्नोति। ||९||

ਨਾਮਿ ਰਤੇ ਤਿਨ ਨਿਰਮਲ ਦੇਹਾ ॥
नामि रते तिन निरमल देहा ॥

ये नाम - शरीरं निर्मलं शुद्धं च ।

ਨਿਰਮਲ ਹੰਸਾ ਸਦਾ ਸੁਖੁ ਨੇਹਾ ॥
निरमल हंसा सदा सुखु नेहा ॥

तेषां आत्मा-हंसः निर्मलः अस्ति, भगवतः प्रेम्णि च शाश्वतं शान्तिं प्राप्नुवन्ति।

ਨਾਮੁ ਸਲਾਹਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਇਦਾ ॥੧੦॥
नामु सलाहि सदा सुखु पाइआ निज घरि वासा पाइदा ॥१०॥

नाम स्तुवन् शाश्वतं शान्तिं प्राप्य स्वस्य अन्तःस्थस्य गृहे निवसन्ति। ||१०||

ਸਭੁ ਕੋ ਵਣਜੁ ਕਰੇ ਵਾਪਾਰਾ ॥
सभु को वणजु करे वापारा ॥

सर्वे व्यवहारं कुर्वन्ति व्यापारं च कुर्वन्ति।

ਵਿਣੁ ਨਾਵੈ ਸਭੁ ਤੋਟਾ ਸੰਸਾਰਾ ॥
विणु नावै सभु तोटा संसारा ॥

नाम विना सर्वं जगत् हानिम् करोति।

ਨਾਗੋ ਆਇਆ ਨਾਗੋ ਜਾਸੀ ਵਿਣੁ ਨਾਵੈ ਦੁਖੁ ਪਾਇਦਾ ॥੧੧॥
नागो आइआ नागो जासी विणु नावै दुखु पाइदा ॥११॥

नग्नाः आगच्छन्ति, नग्नाः च गच्छन्ति; नाम्ना विना दुःखं प्राप्नुवन्ति। ||११||

ਜਿਸ ਨੋ ਨਾਮੁ ਦੇਇ ਸੋ ਪਾਏ ॥
जिस नो नामु देइ सो पाए ॥

स एव नाम लभते, तस्मै भगवान् ददाति।

ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਮੰਨਿ ਵਸਾਏ ॥
गुर कै सबदि हरि मंनि वसाए ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन भगवान् मनसि निवासं कर्तुं आगच्छति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਨਾਮੁ ਵਸਿਆ ਘਟ ਅੰਤਰਿ ਨਾਮੋ ਨਾਮੁ ਧਿਆਇਦਾ ॥੧੨॥
गुर किरपा ते नामु वसिआ घट अंतरि नामो नामु धिआइदा ॥१२॥

गुरुप्रसादेन हृदयस्य अन्तः गभीरं नाम निवसति, भगवतः नाम नाम ध्यायति। ||१२||

ਨਾਵੈ ਨੋ ਲੋਚੈ ਜੇਤੀ ਸਭ ਆਈ ॥
नावै नो लोचै जेती सभ आई ॥

संसारे आगच्छन्ति सर्वे, नाम स्पृहन्ति।

ਨਾਉ ਤਿਨਾ ਮਿਲੈ ਧੁਰਿ ਪੁਰਬਿ ਕਮਾਈ ॥
नाउ तिना मिलै धुरि पुरबि कमाई ॥

ते एव नाम्ना धन्याः सन्ति, येषां पूर्वकर्माणि प्राइमल भगवता एवं विहितानि आसन्।

ਜਿਨੀ ਨਾਉ ਪਾਇਆ ਸੇ ਵਡਭਾਗੀ ਗੁਰ ਕੈ ਸਬਦਿ ਮਿਲਾਇਦਾ ॥੧੩॥
जिनी नाउ पाइआ से वडभागी गुर कै सबदि मिलाइदा ॥१३॥

ये नाम लभन्ते ते अतीव भाग्यवन्तः। गुरुस्य शबादस्य वचनस्य माध्यमेन ते ईश्वरेण सह एकीकृताः भवन्ति। ||१३||

ਕਾਇਆ ਕੋਟੁ ਅਤਿ ਅਪਾਰਾ ॥
काइआ कोटु अति अपारा ॥

सर्वथा अतुल्यं शरीरस्य दुर्गम्।

ਤਿਸੁ ਵਿਚਿ ਬਹਿ ਪ੍ਰਭੁ ਕਰੇ ਵੀਚਾਰਾ ॥
तिसु विचि बहि प्रभु करे वीचारा ॥

तस्य अन्तः ईश्वरः चिन्तने उपविशति।

ਸਚਾ ਨਿਆਉ ਸਚੋ ਵਾਪਾਰਾ ਨਿਹਚਲੁ ਵਾਸਾ ਪਾਇਦਾ ॥੧੪॥
सचा निआउ सचो वापारा निहचलु वासा पाइदा ॥१४॥

सः सत्यं न्यायं प्रशासति, सत्यस्य व्यापारं च करोति; तस्य माध्यमेन शाश्वतं अविचलं निवासस्थानं प्राप्नोति। ||१४||

ਅੰਤਰ ਘਰ ਬੰਕੇ ਥਾਨੁ ਸੁਹਾਇਆ ॥
अंतर घर बंके थानु सुहाइआ ॥

अन्तः गहने गौरवपूर्णानि गृहाणि, सुन्दराणि स्थानानि च सन्ति ।

ਗੁਰਮੁਖਿ ਵਿਰਲੈ ਕਿਨੈ ਥਾਨੁ ਪਾਇਆ ॥
गुरमुखि विरलै किनै थानु पाइआ ॥

दुर्लभस्तु सः व्यक्तिः यः गुरमुखत्वेन एतानि स्थानानि लभते।

ਇਤੁ ਸਾਥਿ ਨਿਬਹੈ ਸਾਲਾਹੇ ਸਚੇ ਹਰਿ ਸਚਾ ਮੰਨਿ ਵਸਾਇਦਾ ॥੧੫॥
इतु साथि निबहै सालाहे सचे हरि सचा मंनि वसाइदा ॥१५॥

एतेषु स्थानेषु स्थितः, सत्येश्वरं स्तुवति चेत्, सच्चिदानन्दः मनसि वसितुं आगच्छति। ||१५||

ਮੇਰੈ ਕਰਤੈ ਇਕ ਬਣਤ ਬਣਾਈ ॥
मेरै करतै इक बणत बणाई ॥

मम प्रजापतिना भगवता इदं स्वरूपं निर्मितम्।

ਇਸੁ ਦੇਹੀ ਵਿਚਿ ਸਭ ਵਥੁ ਪਾਈ ॥
इसु देही विचि सभ वथु पाई ॥

अस्य शरीरस्य अन्तः सर्वं स्थापितवान् ।

ਨਾਨਕ ਨਾਮੁ ਵਣਜਹਿ ਰੰਗਿ ਰਾਤੇ ਗੁਰਮੁਖਿ ਕੋ ਨਾਮੁ ਪਾਇਦਾ ॥੧੬॥੬॥੨੦॥
नानक नामु वणजहि रंगि राते गुरमुखि को नामु पाइदा ॥१६॥६॥२०॥

नानक, ये नाम व्यवहारं कुर्वन्ति ते तस्य प्रेम्णा ओतप्रोताः। गुरमुखः नाम भगवतः नाम प्राप्नोति। ||१६||६||२०||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਕਾਇਆ ਕੰਚਨੁ ਸਬਦੁ ਵੀਚਾਰਾ ॥
काइआ कंचनु सबदु वीचारा ॥

शाबादवचनं चिन्तयन् शरीरं सुवर्णं भवति।

ਤਿਥੈ ਹਰਿ ਵਸੈ ਜਿਸ ਦਾ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰਾ ॥
तिथै हरि वसै जिस दा अंतु न पारावारा ॥

तत्र भगवान् तिष्ठति; तस्य अन्त्यः सीमा वा नास्ति।

ਅਨਦਿਨੁ ਹਰਿ ਸੇਵਿਹੁ ਸਚੀ ਬਾਣੀ ਹਰਿ ਜੀਉ ਸਬਦਿ ਮਿਲਾਇਦਾ ॥੧॥
अनदिनु हरि सेविहु सची बाणी हरि जीउ सबदि मिलाइदा ॥१॥

रात्रिदिनं भगवतः सेवां कुरुत, गुरुबनिस्य सत्यं वचनं जपं च। शबादस्य माध्यमेन प्रियेश्वरं मिलतु। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430