नाम मिथ्यास्य मलिनतां प्रक्षालति; नाम जपन् सत्यवादी भवति ।
भृत्य नानक विस्मयकारिणी भगवतः जीवनदातुः नाटकानि | ||२||
पौरी : १.
त्वं महान् दाता असि; न कश्चित् अन्यः भवद्भिः इव महान् अस्ति। कस्य समीपं वदामि वदामि च?
गुरुप्रसादेन त्वां प्राप्नोमि; अहङ्कारं भवन्तः अन्तःतः निर्मूलयन्ति।
त्वं मधुरलवणरसात् परः असि; सत्यं तव गौरवपूर्णं माहात्म्यम्।
क्षमसि तान् आशीषयसि, आत्मनः सह संयोजयसि च ।
त्वया अम्ब्रोसियल अमृतं हृदयस्य अन्तः गभीरं स्थापितं; गुरमुखः पिबति तस्मिन् ||९||
सलोक, तृतीय मेहल : १.
पूर्वजानां कथाः बालकान् सुसन्ततिं कुर्वन्ति।
सत्यगुरुस्य इच्छां प्रियं स्वीकुर्वन्ति, तदनुसारं च कुर्वन्ति।
गत्वा सिमृतीनां, शास्त्राणां, व्यासस्य, सुकदवस्य, नारदस्य, सर्वेषां च जगतः प्रचारकाणां लेखनानां परामर्शं कुरुत।
येषां सच्चिदानन्दः प्रसज्यते ते सत्ये सक्ताः; ते सदा सत्यनाम चिन्तयन्ति।
हे नानक, तेषां लोकागमनं अनुमोदितम्; ते सर्वान् पूर्वजान् मोचयन्ति। ||१||
तृतीय मेहलः १.
शिष्या अन्धा गुरुस्तथा अन्धं कुर्वन्ति।
स्वेच्छया चरन्ति, अनृतं अनृतं च निरन्तरं वदन्ति।
अनृतं वञ्चनं च कुर्वन्ति, परेषां निन्दन्ति च अनन्तम्।
अन्येषां निन्दां कुर्वन्तः ते स्वयमेव मज्जन्ति, सर्वान् जनान् अपि मज्जयन्ति।
हे नानक, येन भगवता तान् संबध्नाति, येन ते संबद्धाः सन्ति; दरिद्राः प्राणिनः किं कर्तुं शक्नुवन्ति ? ||२||
पौरी : १.
सः सर्वान् स्वस्य दृष्टिपातस्य अधः स्थापयति; सः सम्पूर्णं ब्रह्माण्डं निर्मितवान् ।
सः केचन मिथ्यावादेन, वञ्चनेन च सम्बद्धाः सन्ति; एते स्वेच्छा मनमुखाः लुण्ठिताः भवन्ति।
गुरमुखाः भगवन्तं सदा ध्यायन्ति; तेषां अन्तःकरणं प्रेमपूर्णं भवति।
गुणनिधिः येषां सन्ति ते भगवतः स्तुतिं जपन्ति।
नानक ध्यात्वा नाम, सत्येश्वरस्य च महिमा स्तुतिम्। ||१०||
सलोक, प्रथम मेहल : १.
दानपुरुषाः पापं कृत्वा धनं सङ्गृह्णन्ति, ततः दाने दाने ददति ।
तेषां आध्यात्मिकगुरुः तेषां गृहं गत्वा तेषां उपदेशं कुर्वन्ति।
स्त्री केवलं तस्य धनस्य कृते एव पुरुषं प्रेम करोति;
यथा इच्छन्ति तथा आगच्छन्ति गच्छन्ति च।
न कश्चित् शास्त्रं वेदं वा आज्ञापयति।
सर्वे आत्मानं पूजयन्ति।
न्यायाधीशाः भूत्वा ते उपविश्य न्यायं कुर्वन्ति।
ते स्वमालेषु जपन्ति, ईश्वरं च आह्वयन्ति।
ते घूसं स्वीकुर्वन्ति, न्यायं च अवरुद्धयन्ति।
यदि कश्चित् तान् पृच्छति तर्हि ते स्वपुस्तकानां उद्धरणं पठन्ति।
मुस्लिमशास्त्राणि तेषां कर्णेषु हृदयेषु च सन्ति।
ते जनान् लुण्ठयन्ति, गपशपं चाटुकारितासु च प्रवृत्ताः भवन्ति।
ते शुद्धतां प्राप्तुं प्रयत्नार्थं स्वपाकशालाम् अभिषेकयन्ति।
पश्य, तादृशः हिन्दुः।
जटा भस्म शरीरे योगी गृहस्थः अभवत् ।
तस्य पुरतः पृष्ठतः च बालकाः रोदन्ति।
सः योगं न प्राप्नोति - सः मार्गं नष्टवान् अस्ति।
ललाटे भस्मं किमर्थं प्रयोजयति ?
हे नानक, एतत् कलियुगस्य कृष्णयुगस्य चिह्नम्;
सर्वे वदन्ति यत् सः एव जानाति। ||१||
प्रथमः मेहलः : १.
हिन्दुः हिन्दुः गृहम् आगच्छति।
पुण्यसूत्रं कण्ठे स्थापयित्वा शास्त्रं पठति।
सूत्रं स्थापयति, कुकर्म तु करोति।
तस्य शुद्धयः प्रक्षालनानि च न अनुमोदितानि भविष्यन्ति।
मुस्लिमः स्वस्य आस्थायाः महिमामण्डनं करोति।