श्री गुरु ग्रन्थ साहिबः

पुटः - 951


ਮਲੁ ਕੂੜੀ ਨਾਮਿ ਉਤਾਰੀਅਨੁ ਜਪਿ ਨਾਮੁ ਹੋਆ ਸਚਿਆਰੁ ॥
मलु कूड़ी नामि उतारीअनु जपि नामु होआ सचिआरु ॥

नाम मिथ्यास्य मलिनतां प्रक्षालति; नाम जपन् सत्यवादी भवति ।

ਜਨ ਨਾਨਕ ਜਿਸ ਦੇ ਏਹਿ ਚਲਤ ਹਹਿ ਸੋ ਜੀਵਉ ਦੇਵਣਹਾਰੁ ॥੨॥
जन नानक जिस दे एहि चलत हहि सो जीवउ देवणहारु ॥२॥

भृत्य नानक विस्मयकारिणी भगवतः जीवनदातुः नाटकानि | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਧੁ ਜੇਵਡੁ ਦਾਤਾ ਨਾਹਿ ਕਿਸੁ ਆਖਿ ਸੁਣਾਈਐ ॥
तुधु जेवडु दाता नाहि किसु आखि सुणाईऐ ॥

त्वं महान् दाता असि; न कश्चित् अन्यः भवद्भिः इव महान् अस्ति। कस्य समीपं वदामि वदामि च?

ਗੁਰਪਰਸਾਦੀ ਪਾਇ ਜਿਥਹੁ ਹਉਮੈ ਜਾਈਐ ॥
गुरपरसादी पाइ जिथहु हउमै जाईऐ ॥

गुरुप्रसादेन त्वां प्राप्नोमि; अहङ्कारं भवन्तः अन्तःतः निर्मूलयन्ति।

ਰਸ ਕਸ ਸਾਦਾ ਬਾਹਰਾ ਸਚੀ ਵਡਿਆਈਐ ॥
रस कस सादा बाहरा सची वडिआईऐ ॥

त्वं मधुरलवणरसात् परः असि; सत्यं तव गौरवपूर्णं माहात्म्यम्।

ਜਿਸ ਨੋ ਬਖਸੇ ਤਿਸੁ ਦੇਇ ਆਪਿ ਲਏ ਮਿਲਾਈਐ ॥
जिस नो बखसे तिसु देइ आपि लए मिलाईऐ ॥

क्षमसि तान् आशीषयसि, आत्मनः सह संयोजयसि च ।

ਘਟ ਅੰਤਰਿ ਅੰਮ੍ਰਿਤੁ ਰਖਿਓਨੁ ਗੁਰਮੁਖਿ ਕਿਸੈ ਪਿਆਈ ॥੯॥
घट अंतरि अंम्रितु रखिओनु गुरमुखि किसै पिआई ॥९॥

त्वया अम्ब्रोसियल अमृतं हृदयस्य अन्तः गभीरं स्थापितं; गुरमुखः पिबति तस्मिन् ||९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਾਬਾਣੀਆ ਕਹਾਣੀਆ ਪੁਤ ਸਪੁਤ ਕਰੇਨਿ ॥
बाबाणीआ कहाणीआ पुत सपुत करेनि ॥

पूर्वजानां कथाः बालकान् सुसन्ततिं कुर्वन्ति।

ਜਿ ਸਤਿਗੁਰ ਭਾਵੈ ਸੁ ਮੰਨਿ ਲੈਨਿ ਸੇਈ ਕਰਮ ਕਰੇਨਿ ॥
जि सतिगुर भावै सु मंनि लैनि सेई करम करेनि ॥

सत्यगुरुस्य इच्छां प्रियं स्वीकुर्वन्ति, तदनुसारं च कुर्वन्ति।

ਜਾਇ ਪੁਛਹੁ ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ ਬਿਆਸ ਸੁਕ ਨਾਰਦ ਬਚਨ ਸਭ ਸ੍ਰਿਸਟਿ ਕਰੇਨਿ ॥
जाइ पुछहु सिम्रिति सासत बिआस सुक नारद बचन सभ स्रिसटि करेनि ॥

गत्वा सिमृतीनां, शास्त्राणां, व्यासस्य, सुकदवस्य, नारदस्य, सर्वेषां च जगतः प्रचारकाणां लेखनानां परामर्शं कुरुत।

ਸਚੈ ਲਾਏ ਸਚਿ ਲਗੇ ਸਦਾ ਸਚੁ ਸਮਾਲੇਨਿ ॥
सचै लाए सचि लगे सदा सचु समालेनि ॥

येषां सच्चिदानन्दः प्रसज्यते ते सत्ये सक्ताः; ते सदा सत्यनाम चिन्तयन्ति।

ਨਾਨਕ ਆਏ ਸੇ ਪਰਵਾਣੁ ਭਏ ਜਿ ਸਗਲੇ ਕੁਲ ਤਾਰੇਨਿ ॥੧॥
नानक आए से परवाणु भए जि सगले कुल तारेनि ॥१॥

हे नानक, तेषां लोकागमनं अनुमोदितम्; ते सर्वान् पूर्वजान् मोचयन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰੂ ਜਿਨਾ ਕਾ ਅੰਧੁਲਾ ਸਿਖ ਭੀ ਅੰਧੇ ਕਰਮ ਕਰੇਨਿ ॥
गुरू जिना का अंधुला सिख भी अंधे करम करेनि ॥

शिष्या अन्धा गुरुस्तथा अन्धं कुर्वन्ति।

ਓਇ ਭਾਣੈ ਚਲਨਿ ਆਪਣੈ ਨਿਤ ਝੂਠੋ ਝੂਠੁ ਬੋਲੇਨਿ ॥
ओइ भाणै चलनि आपणै नित झूठो झूठु बोलेनि ॥

स्वेच्छया चरन्ति, अनृतं अनृतं च निरन्तरं वदन्ति।

ਕੂੜੁ ਕੁਸਤੁ ਕਮਾਵਦੇ ਪਰ ਨਿੰਦਾ ਸਦਾ ਕਰੇਨਿ ॥
कूड़ु कुसतु कमावदे पर निंदा सदा करेनि ॥

अनृतं वञ्चनं च कुर्वन्ति, परेषां निन्दन्ति च अनन्तम्।

ਓਇ ਆਪਿ ਡੁਬੇ ਪਰ ਨਿੰਦਕਾ ਸਗਲੇ ਕੁਲ ਡੋਬੇਨਿ ॥
ओइ आपि डुबे पर निंदका सगले कुल डोबेनि ॥

अन्येषां निन्दां कुर्वन्तः ते स्वयमेव मज्जन्ति, सर्वान् जनान् अपि मज्जयन्ति।

ਨਾਨਕ ਜਿਤੁ ਓਇ ਲਾਏ ਤਿਤੁ ਲਗੇ ਉਇ ਬਪੁੜੇ ਕਿਆ ਕਰੇਨਿ ॥੨॥
नानक जितु ओइ लाए तितु लगे उइ बपुड़े किआ करेनि ॥२॥

हे नानक, येन भगवता तान् संबध्नाति, येन ते संबद्धाः सन्ति; दरिद्राः प्राणिनः किं कर्तुं शक्नुवन्ति ? ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭ ਨਦਰੀ ਅੰਦਰਿ ਰਖਦਾ ਜੇਤੀ ਸਿਸਟਿ ਸਭ ਕੀਤੀ ॥
सभ नदरी अंदरि रखदा जेती सिसटि सभ कीती ॥

सः सर्वान् स्वस्य दृष्टिपातस्य अधः स्थापयति; सः सम्पूर्णं ब्रह्माण्डं निर्मितवान् ।

ਇਕਿ ਕੂੜਿ ਕੁਸਤਿ ਲਾਇਅਨੁ ਮਨਮੁਖ ਵਿਗੂਤੀ ॥
इकि कूड़ि कुसति लाइअनु मनमुख विगूती ॥

सः केचन मिथ्यावादेन, वञ्चनेन च सम्बद्धाः सन्ति; एते स्वेच्छा मनमुखाः लुण्ठिताः भवन्ति।

ਗੁਰਮੁਖਿ ਸਦਾ ਧਿਆਈਐ ਅੰਦਰਿ ਹਰਿ ਪ੍ਰੀਤੀ ॥
गुरमुखि सदा धिआईऐ अंदरि हरि प्रीती ॥

गुरमुखाः भगवन्तं सदा ध्यायन्ति; तेषां अन्तःकरणं प्रेमपूर्णं भवति।

ਜਿਨ ਕਉ ਪੋਤੈ ਪੁੰਨੁ ਹੈ ਤਿਨੑ ਵਾਤਿ ਸਿਪੀਤੀ ॥
जिन कउ पोतै पुंनु है तिन वाति सिपीती ॥

गुणनिधिः येषां सन्ति ते भगवतः स्तुतिं जपन्ति।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ਸਚੁ ਸਿਫਤਿ ਸਨਾਈ ॥੧੦॥
नानक नामु धिआईऐ सचु सिफति सनाई ॥१०॥

नानक ध्यात्वा नाम, सत्येश्वरस्य च महिमा स्तुतिम्। ||१०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਤੀ ਪਾਪੁ ਕਰਿ ਸਤੁ ਕਮਾਹਿ ॥
सती पापु करि सतु कमाहि ॥

दानपुरुषाः पापं कृत्वा धनं सङ्गृह्णन्ति, ततः दाने दाने ददति ।

ਗੁਰ ਦੀਖਿਆ ਘਰਿ ਦੇਵਣ ਜਾਹਿ ॥
गुर दीखिआ घरि देवण जाहि ॥

तेषां आध्यात्मिकगुरुः तेषां गृहं गत्वा तेषां उपदेशं कुर्वन्ति।

ਇਸਤਰੀ ਪੁਰਖੈ ਖਟਿਐ ਭਾਉ ॥
इसतरी पुरखै खटिऐ भाउ ॥

स्त्री केवलं तस्य धनस्य कृते एव पुरुषं प्रेम करोति;

ਭਾਵੈ ਆਵਉ ਭਾਵੈ ਜਾਉ ॥
भावै आवउ भावै जाउ ॥

यथा इच्छन्ति तथा आगच्छन्ति गच्छन्ति च।

ਸਾਸਤੁ ਬੇਦੁ ਨ ਮਾਨੈ ਕੋਇ ॥
सासतु बेदु न मानै कोइ ॥

न कश्चित् शास्त्रं वेदं वा आज्ञापयति।

ਆਪੋ ਆਪੈ ਪੂਜਾ ਹੋਇ ॥
आपो आपै पूजा होइ ॥

सर्वे आत्मानं पूजयन्ति।

ਕਾਜੀ ਹੋਇ ਕੈ ਬਹੈ ਨਿਆਇ ॥
काजी होइ कै बहै निआइ ॥

न्यायाधीशाः भूत्वा ते उपविश्य न्यायं कुर्वन्ति।

ਫੇਰੇ ਤਸਬੀ ਕਰੇ ਖੁਦਾਇ ॥
फेरे तसबी करे खुदाइ ॥

ते स्वमालेषु जपन्ति, ईश्वरं च आह्वयन्ति।

ਵਢੀ ਲੈ ਕੈ ਹਕੁ ਗਵਾਏ ॥
वढी लै कै हकु गवाए ॥

ते घूसं स्वीकुर्वन्ति, न्यायं च अवरुद्धयन्ति।

ਜੇ ਕੋ ਪੁਛੈ ਤਾ ਪੜਿ ਸੁਣਾਏ ॥
जे को पुछै ता पड़ि सुणाए ॥

यदि कश्चित् तान् पृच्छति तर्हि ते स्वपुस्तकानां उद्धरणं पठन्ति।

ਤੁਰਕ ਮੰਤ੍ਰੁ ਕਨਿ ਰਿਦੈ ਸਮਾਹਿ ॥
तुरक मंत्रु कनि रिदै समाहि ॥

मुस्लिमशास्त्राणि तेषां कर्णेषु हृदयेषु च सन्ति।

ਲੋਕ ਮੁਹਾਵਹਿ ਚਾੜੀ ਖਾਹਿ ॥
लोक मुहावहि चाड़ी खाहि ॥

ते जनान् लुण्ठयन्ति, गपशपं चाटुकारितासु च प्रवृत्ताः भवन्ति।

ਚਉਕਾ ਦੇ ਕੈ ਸੁਚਾ ਹੋਇ ॥
चउका दे कै सुचा होइ ॥

ते शुद्धतां प्राप्तुं प्रयत्नार्थं स्वपाकशालाम् अभिषेकयन्ति।

ਐਸਾ ਹਿੰਦੂ ਵੇਖਹੁ ਕੋਇ ॥
ऐसा हिंदू वेखहु कोइ ॥

पश्य, तादृशः हिन्दुः।

ਜੋਗੀ ਗਿਰਹੀ ਜਟਾ ਬਿਭੂਤ ॥
जोगी गिरही जटा बिभूत ॥

जटा भस्म शरीरे योगी गृहस्थः अभवत् ।

ਆਗੈ ਪਾਛੈ ਰੋਵਹਿ ਪੂਤ ॥
आगै पाछै रोवहि पूत ॥

तस्य पुरतः पृष्ठतः च बालकाः रोदन्ति।

ਜੋਗੁ ਨ ਪਾਇਆ ਜੁਗਤਿ ਗਵਾਈ ॥
जोगु न पाइआ जुगति गवाई ॥

सः योगं न प्राप्नोति - सः मार्गं नष्टवान् अस्ति।

ਕਿਤੁ ਕਾਰਣਿ ਸਿਰਿ ਛਾਈ ਪਾਈ ॥
कितु कारणि सिरि छाई पाई ॥

ललाटे भस्मं किमर्थं प्रयोजयति ?

ਨਾਨਕ ਕਲਿ ਕਾ ਏਹੁ ਪਰਵਾਣੁ ॥
नानक कलि का एहु परवाणु ॥

हे नानक, एतत् कलियुगस्य कृष्णयुगस्य चिह्नम्;

ਆਪੇ ਆਖਣੁ ਆਪੇ ਜਾਣੁ ॥੧॥
आपे आखणु आपे जाणु ॥१॥

सर्वे वदन्ति यत् सः एव जानाति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਹਿੰਦੂ ਕੈ ਘਰਿ ਹਿੰਦੂ ਆਵੈ ॥
हिंदू कै घरि हिंदू आवै ॥

हिन्दुः हिन्दुः गृहम् आगच्छति।

ਸੂਤੁ ਜਨੇਊ ਪੜਿ ਗਲਿ ਪਾਵੈ ॥
सूतु जनेऊ पड़ि गलि पावै ॥

पुण्यसूत्रं कण्ठे स्थापयित्वा शास्त्रं पठति।

ਸੂਤੁ ਪਾਇ ਕਰੇ ਬੁਰਿਆਈ ॥
सूतु पाइ करे बुरिआई ॥

सूत्रं स्थापयति, कुकर्म तु करोति।

ਨਾਤਾ ਧੋਤਾ ਥਾਇ ਨ ਪਾਈ ॥
नाता धोता थाइ न पाई ॥

तस्य शुद्धयः प्रक्षालनानि च न अनुमोदितानि भविष्यन्ति।

ਮੁਸਲਮਾਨੁ ਕਰੇ ਵਡਿਆਈ ॥
मुसलमानु करे वडिआई ॥

मुस्लिमः स्वस्य आस्थायाः महिमामण्डनं करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430