श्री गुरु ग्रन्थ साहिबः

पुटः - 228


ਪ੍ਰਭ ਪਾਏ ਹਮ ਅਵਰੁ ਨ ਭਾਰਿਆ ॥੭॥
प्रभ पाए हम अवरु न भारिआ ॥७॥

अहं ईश्वरं प्राप्तवान् - अहं अन्यं न अन्वेषयामि। ||७||

ਸਾਚ ਮਹਲਿ ਗੁਰਿ ਅਲਖੁ ਲਖਾਇਆ ॥
साच महलि गुरि अलखु लखाइआ ॥

अदृष्टं सत्येश्वरस्य भवनं गुरुणा दर्शितम्।

ਨਿਹਚਲ ਮਹਲੁ ਨਹੀ ਛਾਇਆ ਮਾਇਆ ॥
निहचल महलु नही छाइआ माइआ ॥

तस्य भवनं शाश्वतं अपरिवर्तनीयं च अस्ति; न तु मायाप्रतिबिम्बमात्रम् ।

ਸਾਚਿ ਸੰਤੋਖੇ ਭਰਮੁ ਚੁਕਾਇਆ ॥੮॥
साचि संतोखे भरमु चुकाइआ ॥८॥

सत्येन सन्तोषेण च संशयः निवर्तते। ||८||

ਜਿਨ ਕੈ ਮਨਿ ਵਸਿਆ ਸਚੁ ਸੋਈ ॥
जिन कै मनि वसिआ सचु सोई ॥

स पुरुषः यस्य मनसि सत्येश्वरः वसति

ਤਿਨ ਕੀ ਸੰਗਤਿ ਗੁਰਮੁਖਿ ਹੋਈ ॥
तिन की संगति गुरमुखि होई ॥

तस्य सङ्गमे एकः गुरमुखः भवति।

ਨਾਨਕ ਸਾਚਿ ਨਾਮਿ ਮਲੁ ਖੋਈ ॥੯॥੧੫॥
नानक साचि नामि मलु खोई ॥९॥१५॥

प्रदूषणं प्रक्षालयति सत्यनाम हे नानक। ||९||१५||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਰਾਮਿ ਨਾਮਿ ਚਿਤੁ ਰਾਪੈ ਜਾ ਕਾ ॥
रामि नामि चितु रापै जा का ॥

यस्य चैतन्यं भगवन्नाम्ना व्याप्तम्

ਉਪਜੰਪਿ ਦਰਸਨੁ ਕੀਜੈ ਤਾ ਕਾ ॥੧॥
उपजंपि दरसनु कीजै ता का ॥१॥

- प्रदोषप्रकाशे तस्य दर्शनस्य आशीर्वादं प्राप्नुत। ||१||

ਰਾਮ ਨ ਜਪਹੁ ਅਭਾਗੁ ਤੁਮਾਰਾ ॥
राम न जपहु अभागु तुमारा ॥

यदि भगवन्तं न ध्यायसि तर्हि तव दुर्भाग्यम् ।

ਜੁਗਿ ਜੁਗਿ ਦਾਤਾ ਪ੍ਰਭੁ ਰਾਮੁ ਹਮਾਰਾ ॥੧॥ ਰਹਾਉ ॥
जुगि जुगि दाता प्रभु रामु हमारा ॥१॥ रहाउ ॥

प्रत्येकं युगे महान् दाता मम प्रभुः ईश्वरः अस्ति। ||१||विराम||

ਗੁਰਮਤਿ ਰਾਮੁ ਜਪੈ ਜਨੁ ਪੂਰਾ ॥
गुरमति रामु जपै जनु पूरा ॥

गुरुशिक्षां अनुसृत्य सिद्धाः विनयाः भगवन्तं ध्यायन्ति।

ਤਿਤੁ ਘਟ ਅਨਹਤ ਬਾਜੇ ਤੂਰਾ ॥੨॥
तितु घट अनहत बाजे तूरा ॥२॥

तेषां हृदयानाम् अन्तः अप्रहृतः रागः स्पन्दते। ||२||

ਜੋ ਜਨ ਰਾਮ ਭਗਤਿ ਹਰਿ ਪਿਆਰਿ ॥
जो जन राम भगति हरि पिआरि ॥

ये भगवन्तं पूजयन्ति, भगवन्तं प्रेम्णा च कुर्वन्ति

ਸੇ ਪ੍ਰਭਿ ਰਾਖੇ ਕਿਰਪਾ ਧਾਰਿ ॥੩॥
से प्रभि राखे किरपा धारि ॥३॥

- दयायाः वर्षणं कृत्वा ईश्वरः तान् रक्षति। ||३||

ਜਿਨ ਕੈ ਹਿਰਦੈ ਹਰਿ ਹਰਿ ਸੋਈ ॥
जिन कै हिरदै हरि हरि सोई ॥

येषां हृदयं भगवता पूरितम्, हर, हर

ਤਿਨ ਕਾ ਦਰਸੁ ਪਰਸਿ ਸੁਖੁ ਹੋਈ ॥੪॥
तिन का दरसु परसि सुखु होई ॥४॥

- तेषां दर्शनस्य धन्यं दर्शनं दृष्ट्वा शान्तिः प्राप्यते। ||४||

ਸਰਬ ਜੀਆ ਮਹਿ ਏਕੋ ਰਵੈ ॥
सरब जीआ महि एको रवै ॥

सर्वभूतेषु एकः प्रभुः व्याप्तः अस्ति।

ਮਨਮੁਖਿ ਅਹੰਕਾਰੀ ਫਿਰਿ ਜੂਨੀ ਭਵੈ ॥੫॥
मनमुखि अहंकारी फिरि जूनी भवै ॥५॥

भावुकाः स्वेच्छा मनुष्यमुखाः पुनर्जन्मनि भ्रमन्ति। ||५||

ਸੋ ਬੂਝੈ ਜੋ ਸਤਿਗੁਰੁ ਪਾਏ ॥
सो बूझै जो सतिगुरु पाए ॥

ते एव अवगच्छन्ति, ये सत्यगुरुं लब्धवन्तः।

ਹਉਮੈ ਮਾਰੇ ਗੁਰਸਬਦੇ ਪਾਏ ॥੬॥
हउमै मारे गुरसबदे पाए ॥६॥

अहङ्कारं वशीकृत्य ते गुरुशब्दस्य वचनं प्राप्नुवन्ति। ||६||

ਅਰਧ ਉਰਧ ਕੀ ਸੰਧਿ ਕਿਉ ਜਾਨੈ ॥
अरध उरध की संधि किउ जानै ॥

अधोः परमात्मनः संयोगं कथं कश्चित् ज्ञास्यति ।

ਗੁਰਮੁਖਿ ਸੰਧਿ ਮਿਲੈ ਮਨੁ ਮਾਨੈ ॥੭॥
गुरमुखि संधि मिलै मनु मानै ॥७॥

गुरमुखाः एतत् संघं प्राप्नुवन्ति; तेषां मनः मेलनं भवति। ||७||

ਹਮ ਪਾਪੀ ਨਿਰਗੁਣ ਕਉ ਗੁਣੁ ਕਰੀਐ ॥
हम पापी निरगुण कउ गुणु करीऐ ॥

अहं निरर्थकः पापः, अपुण्यः। मम किं पुण्यम् अस्ति ?

ਪ੍ਰਭ ਹੋਇ ਦਇਆਲੁ ਨਾਨਕ ਜਨ ਤਰੀਐ ॥੮॥੧੬॥
प्रभ होइ दइआलु नानक जन तरीऐ ॥८॥१६॥

यदा ईश्वरः स्वस्य दयां वर्षयति तदा सेवकः नानकः मुक्तः भवति। ||८||१६||

ਸੋਲਹ ਅਸਟਪਦੀਆ ਗੁਆਰੇਰੀ ਗਉੜੀ ਕੀਆ ॥
सोलह असटपदीआ गुआरेरी गउड़ी कीआ ॥

ग्वारायरी गौरी का सोलह अष्टपढ़ेया||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੧ ॥
गउड़ी बैरागणि महला १ ॥

गौरी बैरागन, प्रथम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਉ ਗਾਈ ਕਉ ਗੋਇਲੀ ਰਾਖਹਿ ਕਰਿ ਸਾਰਾ ॥
जिउ गाई कउ गोइली राखहि करि सारा ॥

यथा दुग्धकृषकः स्वगोः पश्यति, रक्षति च, तथैव भगवान् अस्मान् रात्रौ दिवा च पोषयति, रक्षति च। आत्मानं शान्तिपूर्वकं आशीर्वादं ददाति। ||१||

ਅਹਿਨਿਸਿ ਪਾਲਹਿ ਰਾਖਿ ਲੇਹਿ ਆਤਮ ਸੁਖੁ ਧਾਰਾ ॥੧॥
अहिनिसि पालहि राखि लेहि आतम सुखु धारा ॥१॥

इह परं पाहि मां भगवन् नम्रकृपा ।

ਇਤ ਉਤ ਰਾਖਹੁ ਦੀਨ ਦਇਆਲਾ ॥
इत उत राखहु दीन दइआला ॥

अहं भवतः अभयारण्यम् अन्वेषयामि; कृपया मां भवतः प्रसाददृष्ट्या आशीर्वादं ददातु। ||१||विराम||

ਤਉ ਸਰਣਾਗਤਿ ਨਦਰਿ ਨਿਹਾਲਾ ॥੧॥ ਰਹਾਉ ॥
तउ सरणागति नदरि निहाला ॥१॥ रहाउ ॥

यत्र पश्यामि तत्र त्वम् । त्राहि मां हे त्राता प्रभु!

ਜਹ ਦੇਖਉ ਤਹ ਰਵਿ ਰਹੇ ਰਖੁ ਰਾਖਨਹਾਰਾ ॥
जह देखउ तह रवि रहे रखु राखनहारा ॥

त्वं दाता, त्वं च भोक्ता;

ਤੂੰ ਦਾਤਾ ਭੁਗਤਾ ਤੂੰਹੈ ਤੂੰ ਪ੍ਰਾਣ ਅਧਾਰਾ ॥੨॥
तूं दाता भुगता तूंहै तूं प्राण अधारा ॥२॥

त्वं जीवनस्य निःश्वासस्य आश्रयः असि। ||२||

ਕਿਰਤੁ ਪਇਆ ਅਧ ਊਰਧੀ ਬਿਨੁ ਗਿਆਨ ਬੀਚਾਰਾ ॥
किरतु पइआ अध ऊरधी बिनु गिआन बीचारा ॥

पूर्वकर्मकर्मानुसारेण जनाः गभीराणि अवतरन्ति वा ऊर्ध्वं वा उत्तिष्ठन्ति, यावत् ते आध्यात्मिकप्रज्ञां न चिन्तयन्ति।

ਬਿਨੁ ਉਪਮਾ ਜਗਦੀਸ ਕੀ ਬਿਨਸੈ ਨ ਅੰਧਿਆਰਾ ॥੩॥
बिनु उपमा जगदीस की बिनसै न अंधिआरा ॥३॥

विश्वेश्वरस्य स्तुतिं विना तमो न निवर्तते । ||३||

ਜਗੁ ਬਿਨਸਤ ਹਮ ਦੇਖਿਆ ਲੋਭੇ ਅਹੰਕਾਰਾ ॥
जगु बिनसत हम देखिआ लोभे अहंकारा ॥

लोभेन अहङ्कारेण च जगत् विनश्यति मया दृष्टः |

ਗੁਰ ਸੇਵਾ ਪ੍ਰਭੁ ਪਾਇਆ ਸਚੁ ਮੁਕਤਿ ਦੁਆਰਾ ॥੪॥
गुर सेवा प्रभु पाइआ सचु मुकति दुआरा ॥४॥

गुरुसेवामात्रेण भगवान् लभ्यते, सच्चिदानन्दद्वारं च लभ्यते। ||४||

ਨਿਜ ਘਰਿ ਮਹਲੁ ਅਪਾਰ ਕੋ ਅਪਰੰਪਰੁ ਸੋਈ ॥
निज घरि महलु अपार को अपरंपरु सोई ॥

अनन्त भगवतः सान्निध्यस्य भवनं स्वस्य सत्त्वस्य गृहस्य अन्तः अस्ति। सः कस्यापि सीमायाः परः अस्ति।

ਬਿਨੁ ਸਬਦੈ ਥਿਰੁ ਕੋ ਨਹੀ ਬੂਝੈ ਸੁਖੁ ਹੋਈ ॥੫॥
बिनु सबदै थिरु को नही बूझै सुखु होई ॥५॥

शाबादवचनं विना किमपि न स्थास्यति। अवगमनद्वारा शान्तिः प्राप्यते । ||५||

ਕਿਆ ਲੈ ਆਇਆ ਲੇ ਜਾਇ ਕਿਆ ਫਾਸਹਿ ਜਮ ਜਾਲਾ ॥
किआ लै आइआ ले जाइ किआ फासहि जम जाला ॥

किं नीतं किं च हरिष्यसि मृत्युपाशेन गृहीते ।

ਡੋਲੁ ਬਧਾ ਕਸਿ ਜੇਵਰੀ ਆਕਾਸਿ ਪਤਾਲਾ ॥੬॥
डोलु बधा कसि जेवरी आकासि पताला ॥६॥

कूपे पाशं बद्धा लोटा इव भवन्तः आकाशीय-ईथर-पर्यन्तं आकृष्यन्ते, ततः पातालस्य अधः प्रदेशेषु अवतरन्ति ||६||

ਗੁਰਮਤਿ ਨਾਮੁ ਨ ਵੀਸਰੈ ਸਹਜੇ ਪਤਿ ਪਾਈਐ ॥
गुरमति नामु न वीसरै सहजे पति पाईऐ ॥

गुरुशिक्षां अनुसृत्य नाम भगवतः नाम मा विस्मरन्तु; त्वं स्वयमेव गौरवं प्राप्स्यसि।

ਅੰਤਰਿ ਸਬਦੁ ਨਿਧਾਨੁ ਹੈ ਮਿਲਿ ਆਪੁ ਗਵਾਈਐ ॥੭॥
अंतरि सबदु निधानु है मिलि आपु गवाईऐ ॥७॥

आत्मनः अन्तः गभीरं शब्दस्य निधिः अस्ति; स्वार्थस्य अभिमानस्य च उन्मूलनेन एव लभ्यते। ||७||

ਨਦਰਿ ਕਰੇ ਪ੍ਰਭੁ ਆਪਣੀ ਗੁਣ ਅੰਕਿ ਸਮਾਵੈ ॥
नदरि करे प्रभु आपणी गुण अंकि समावै ॥

यदा ईश्वरः स्वस्य अनुग्रहदृष्टिं ददाति तदा जनाः सद्गुणी भगवतः अङ्के निवसन्ति।

ਨਾਨਕ ਮੇਲੁ ਨ ਚੂਕਈ ਲਾਹਾ ਸਚੁ ਪਾਵੈ ॥੮॥੧॥੧੭॥
नानक मेलु न चूकई लाहा सचु पावै ॥८॥१॥१७॥

हे नानक, एषः संघः भग्नः न भवितुम् अर्हति; सच्चिदानन्दः लभ्यते । ||८||१||१७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430