श्री गुरु ग्रन्थ साहिबः

पुटः - 834


ਮਿਲਿ ਸਤਸੰਗਤਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਮੈ ਹਿਰਡ ਪਲਾਸ ਸੰਗਿ ਹਰਿ ਬੁਹੀਆ ॥੧॥
मिलि सतसंगति परम पदु पाइआ मै हिरड पलास संगि हरि बुहीआ ॥१॥

सन्तसङ्घे सम्मिलितः सन् मया परमं पदं प्राप्तम् । अहं केवलं एरण्डवृक्षः, तेषां सङ्गत्या सुगन्धितः । ||१||

ਜਪਿ ਜਗੰਨਾਥ ਜਗਦੀਸ ਗੁਸਈਆ ॥
जपि जगंनाथ जगदीस गुसईआ ॥

विश्वेश्वरं जगत्पतिं सृष्टिेश्वरं ध्यायन्तु।

ਸਰਣਿ ਪਰੇ ਸੇਈ ਜਨ ਉਬਰੇ ਜਿਉ ਪ੍ਰਹਿਲਾਦ ਉਧਾਰਿ ਸਮਈਆ ॥੧॥ ਰਹਾਉ ॥
सरणि परे सेई जन उबरे जिउ प्रहिलाद उधारि समईआ ॥१॥ रहाउ ॥

ये विनयशीलाः प्राणिनः भगवतः अभयारण्यम् अन्विषन्ति, ते प्रह्लाद इव उद्धारिताः भवन्ति; मुक्ताः भूत्वा भगवता सह विलीनाः भवन्ति। ||१||विराम||

ਭਾਰ ਅਠਾਰਹ ਮਹਿ ਚੰਦਨੁ ਊਤਮ ਚੰਦਨ ਨਿਕਟਿ ਸਭ ਚੰਦਨੁ ਹੁਈਆ ॥
भार अठारह महि चंदनु ऊतम चंदन निकटि सभ चंदनु हुईआ ॥

सर्वेषु वनस्पतिषु चन्दनवृक्षः उदात्ततमः अस्ति । चन्दनवृक्षसमीपस्थं सर्वं चन्दनवत् सुगन्धितं भवति ।

ਸਾਕਤ ਕੂੜੇ ਊਭ ਸੁਕ ਹੂਏ ਮਨਿ ਅਭਿਮਾਨੁ ਵਿਛੁੜਿ ਦੂਰਿ ਗਈਆ ॥੨॥
साकत कूड़े ऊभ सुक हूए मनि अभिमानु विछुड़ि दूरि गईआ ॥२॥

हठिनः, मिथ्या अविश्वासिनः निन्दकाः शुष्काः भवन्ति; तेषां अहङ्कारदर्पः तान् भगवतः दूरं पृथक् करोति। ||२||

ਹਰਿ ਗਤਿ ਮਿਤਿ ਕਰਤਾ ਆਪੇ ਜਾਣੈ ਸਭ ਬਿਧਿ ਹਰਿ ਹਰਿ ਆਪਿ ਬਨਈਆ ॥
हरि गति मिति करता आपे जाणै सभ बिधि हरि हरि आपि बनईआ ॥

केवलं प्रजापतिः प्रभुः एव सर्वेषां स्थितिं स्थितिं च जानाति; भगवान् एव सर्वाणि व्यवस्थानि करोति।

ਜਿਸੁ ਸਤਿਗੁਰੁ ਭੇਟੇ ਸੁ ਕੰਚਨੁ ਹੋਵੈ ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਮਿਟੈ ਨ ਮਿਟਈਆ ॥੩॥
जिसु सतिगुरु भेटे सु कंचनु होवै जो धुरि लिखिआ सु मिटै न मिटईआ ॥३॥

सच्चिगुरुं मिलति स हिरण्ये परिणमति। यत्पूर्वं विहितं, तत् मेटनेन न मेट्यते। ||३||

ਰਤਨ ਪਦਾਰਥ ਗੁਰਮਤਿ ਪਾਵੈ ਸਾਗਰ ਭਗਤਿ ਭੰਡਾਰ ਖੁਲੑਈਆ ॥
रतन पदारथ गुरमति पावै सागर भगति भंडार खुलईआ ॥

रत्ननिधिः गुरुशिक्षासागरे लभ्यते। भक्तिपूजायाः निधिः मम कृते उद्घाटितः अस्ति।

ਗੁਰ ਚਰਣੀ ਇਕ ਸਰਧਾ ਉਪਜੀ ਮੈ ਹਰਿ ਗੁਣ ਕਹਤੇ ਤ੍ਰਿਪਤਿ ਨ ਭਈਆ ॥੪॥
गुर चरणी इक सरधा उपजी मै हरि गुण कहते त्रिपति न भईआ ॥४॥

गुरुपादयोः केन्द्रितः विश्वासः मम अन्तः प्रवहति; भगवतः महिमा स्तुतिं जपन् अधिकस्य क्षुधार्तोऽस्मि। ||४||

ਪਰਮ ਬੈਰਾਗੁ ਨਿਤ ਨਿਤ ਹਰਿ ਧਿਆਏ ਮੈ ਹਰਿ ਗੁਣ ਕਹਤੇ ਭਾਵਨੀ ਕਹੀਆ ॥
परम बैरागु नित नित हरि धिआए मै हरि गुण कहते भावनी कहीआ ॥

अहं सर्वथा विरक्तः, निरन्तरं, निरन्तरं भगवन्तं ध्यायन् अस्मि; महिमा स्तुतिं जपन् तस्मै मम प्रेम्णः अभिव्यक्तिं करोमि।

ਬਾਰ ਬਾਰ ਖਿਨੁ ਖਿਨੁ ਪਲੁ ਕਹੀਐ ਹਰਿ ਪਾਰੁ ਨ ਪਾਵੈ ਪਰੈ ਪਰਈਆ ॥੫॥
बार बार खिनु खिनु पलु कहीऐ हरि पारु न पावै परै परईआ ॥५॥

काले काले प्रत्येकं क्षणं क्षणं च तत् व्यञ्जयामि। अहं भगवतः सीमां न प्राप्नोमि; सः दूरतमः अस्ति। ||५||

ਸਾਸਤ ਬੇਦ ਪੁਰਾਣ ਪੁਕਾਰਹਿ ਧਰਮੁ ਕਰਹੁ ਖਟੁ ਕਰਮ ਦ੍ਰਿੜਈਆ ॥
सासत बेद पुराण पुकारहि धरमु करहु खटु करम द्रिड़ईआ ॥

शास्त्रवेदपुराणाः धर्मकर्माणि, षट्धर्मानुष्ठानं च उपदिशन्ति।

ਮਨਮੁਖ ਪਾਖੰਡਿ ਭਰਮਿ ਵਿਗੂਤੇ ਲੋਭ ਲਹਰਿ ਨਾਵ ਭਾਰਿ ਬੁਡਈਆ ॥੬॥
मनमुख पाखंडि भरमि विगूते लोभ लहरि नाव भारि बुडईआ ॥६॥

पाखण्डी, स्वेच्छा मनमुखाः संशयेन नष्टाः भवन्ति; लोभस्य तरङ्गेषु तेषां नौका बहुभारयुक्ता, सा च मज्जति। ||६||

ਨਾਮੁ ਜਪਹੁ ਨਾਮੇ ਗਤਿ ਪਾਵਹੁ ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਨਾਮੁ ਦ੍ਰਿੜਈਆ ॥
नामु जपहु नामे गति पावहु सिम्रिति सासत्र नामु द्रिड़ईआ ॥

अतः नाम, भगवतः नाम जप, नाम द्वारा मुक्ति प्राप्त करें। सिमृतयः शास्त्राः च नाम अनुशंसन्ति।

ਹਉਮੈ ਜਾਇ ਤ ਨਿਰਮਲੁ ਹੋਵੈ ਗੁਰਮੁਖਿ ਪਰਚੈ ਪਰਮ ਪਦੁ ਪਈਆ ॥੭॥
हउमै जाइ त निरमलु होवै गुरमुखि परचै परम पदु पईआ ॥७॥

अहंकारं निर्मूलयन् शुद्धो भवति। गुरमुखः प्रेरितः, परमं पदं प्राप्नोति। ||७||

ਇਹੁ ਜਗੁ ਵਰਨੁ ਰੂਪੁ ਸਭੁ ਤੇਰਾ ਜਿਤੁ ਲਾਵਹਿ ਸੇ ਕਰਮ ਕਮਈਆ ॥
इहु जगु वरनु रूपु सभु तेरा जितु लावहि से करम कमईआ ॥

इदं जगत् वर्णरूपं सर्वं तव भगवन्; यथा त्वं अस्मान् संलग्नं करोषि तथा वयं कर्माणि कुर्मः।

ਨਾਨਕ ਜੰਤ ਵਜਾਏ ਵਾਜਹਿ ਜਿਤੁ ਭਾਵੈ ਤਿਤੁ ਰਾਹਿ ਚਲਈਆ ॥੮॥੨॥੫॥
नानक जंत वजाए वाजहि जितु भावै तितु राहि चलईआ ॥८॥२॥५॥

हे नानक, वयं वाद्यं येषु सः वादयति; यथा सः इच्छति, तथैव वयं मार्गः गृह्णामः। ||८||२||५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ॥
बिलावलु महला ४ ॥

बिलावल, चतुर्थ मेहल : १.

ਗੁਰਮੁਖਿ ਅਗਮ ਅਗੋਚਰੁ ਧਿਆਇਆ ਹਉ ਬਲਿ ਬਲਿ ਸਤਿਗੁਰ ਸਤਿ ਪੁਰਖਈਆ ॥
गुरमुखि अगम अगोचरु धिआइआ हउ बलि बलि सतिगुर सति पुरखईआ ॥

गुरमुखः दुर्गमं अगाहं भगवन्तं ध्यायति। अहं यज्ञः, यज्ञः सच्च गुरवे, सच्चे आदिभूते।

ਰਾਮ ਨਾਮੁ ਮੇਰੈ ਪ੍ਰਾਣਿ ਵਸਾਏ ਸਤਿਗੁਰ ਪਰਸਿ ਹਰਿ ਨਾਮਿ ਸਮਈਆ ॥੧॥
राम नामु मेरै प्राणि वसाए सतिगुर परसि हरि नामि समईआ ॥१॥

मम जीवनश्वासे निवसितुं सः भगवतः नाम आनयत्; सच्चे गुरुणा सह मिलित्वा अहं भगवतः नाम्नि लीनः अस्मि। ||१||

ਜਨ ਕੀ ਟੇਕ ਹਰਿ ਨਾਮੁ ਟਿਕਈਆ ॥
जन की टेक हरि नामु टिकईआ ॥

भगवतः नाम एव तस्य विनयशीलसेवकानां आश्रयः अस्ति।

ਸਤਿਗੁਰ ਕੀ ਧਰ ਲਾਗਾ ਜਾਵਾ ਗੁਰ ਕਿਰਪਾ ਤੇ ਹਰਿ ਦਰੁ ਲਹੀਆ ॥੧॥ ਰਹਾਉ ॥
सतिगुर की धर लागा जावा गुर किरपा ते हरि दरु लहीआ ॥१॥ रहाउ ॥

अहं सत्यगुरुस्य रक्षणेन जीविष्यामि। गुरुप्रसादेन भगवतः दरबारं प्राप्स्यामि। ||१||विराम||

ਇਹੁ ਸਰੀਰੁ ਕਰਮ ਕੀ ਧਰਤੀ ਗੁਰਮੁਖਿ ਮਥਿ ਮਥਿ ਤਤੁ ਕਢਈਆ ॥
इहु सरीरु करम की धरती गुरमुखि मथि मथि ततु कढईआ ॥

इदं शरीरं कर्मक्षेत्रम्; गुरमुखाः हलं कुर्वन्ति कार्यं च कुर्वन्ति, सारं च लभन्ते।

ਲਾਲੁ ਜਵੇਹਰ ਨਾਮੁ ਪ੍ਰਗਾਸਿਆ ਭਾਂਡੈ ਭਾਉ ਪਵੈ ਤਿਤੁ ਅਈਆ ॥੨॥
लालु जवेहर नामु प्रगासिआ भांडै भाउ पवै तितु अईआ ॥२॥

नामस्य अमूल्यरत्नं प्रकटं भवति, तेषां प्रेमपात्रेषु च प्रवहति। ||२||

ਦਾਸਨਿ ਦਾਸ ਦਾਸ ਹੋਇ ਰਹੀਐ ਜੋ ਜਨ ਰਾਮ ਭਗਤ ਨਿਜ ਭਈਆ ॥
दासनि दास दास होइ रहीऐ जो जन राम भगत निज भईआ ॥

दासदासस्य दासः भव, तस्य विनयस्य भगवतः भक्तस्य।

ਮਨੁ ਬੁਧਿ ਅਰਪਿ ਧਰਉ ਗੁਰ ਆਗੈ ਗੁਰਪਰਸਾਦੀ ਮੈ ਅਕਥੁ ਕਥਈਆ ॥੩॥
मनु बुधि अरपि धरउ गुर आगै गुरपरसादी मै अकथु कथईआ ॥३॥

अहं मनः बुद्धिं च समर्पयामि, तानि च मम गुरुस्य पुरतः अर्पणे स्थापयामि; गुरुप्रसादेन वदामि अवाच्यम् | ||३||

ਮਨਮੁਖ ਮਾਇਆ ਮੋਹਿ ਵਿਆਪੇ ਇਹੁ ਮਨੁ ਤ੍ਰਿਸਨਾ ਜਲਤ ਤਿਖਈਆ ॥
मनमुख माइआ मोहि विआपे इहु मनु त्रिसना जलत तिखईआ ॥

स्वेच्छा मनमुखाः मायासङ्गे निमग्नाः भवन्ति; तेषां मनः तृष्णा, कामेन दह्यमानः।

ਗੁਰਮਤਿ ਨਾਮੁ ਅੰਮ੍ਰਿਤ ਜਲੁ ਪਾਇਆ ਅਗਨਿ ਬੁਝੀ ਗੁਰ ਸਬਦਿ ਬੁਝਈਆ ॥੪॥
गुरमति नामु अंम्रित जलु पाइआ अगनि बुझी गुर सबदि बुझईआ ॥४॥

गुरुशिक्षानुसृत्य मया नामस्य अम्ब्रोसियलजलं प्राप्तम्, अग्निः च निष्प्रभः। गुरुस्य शबदस्य वचनेन तत् बहिः कृतम्। ||४||

ਇਹੁ ਮਨੁ ਨਾਚੈ ਸਤਿਗੁਰ ਆਗੈ ਅਨਹਦ ਸਬਦ ਧੁਨਿ ਤੂਰ ਵਜਈਆ ॥
इहु मनु नाचै सतिगुर आगै अनहद सबद धुनि तूर वजईआ ॥

इदं मनः सत्यगुरुस्य पुरतः नृत्यति। शबदस्य अप्रहृतः ध्वनिप्रवाहः आकाशीयरागं स्पन्दयन् प्रतिध्वनयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430