सन्तसङ्घे सम्मिलितः सन् मया परमं पदं प्राप्तम् । अहं केवलं एरण्डवृक्षः, तेषां सङ्गत्या सुगन्धितः । ||१||
विश्वेश्वरं जगत्पतिं सृष्टिेश्वरं ध्यायन्तु।
ये विनयशीलाः प्राणिनः भगवतः अभयारण्यम् अन्विषन्ति, ते प्रह्लाद इव उद्धारिताः भवन्ति; मुक्ताः भूत्वा भगवता सह विलीनाः भवन्ति। ||१||विराम||
सर्वेषु वनस्पतिषु चन्दनवृक्षः उदात्ततमः अस्ति । चन्दनवृक्षसमीपस्थं सर्वं चन्दनवत् सुगन्धितं भवति ।
हठिनः, मिथ्या अविश्वासिनः निन्दकाः शुष्काः भवन्ति; तेषां अहङ्कारदर्पः तान् भगवतः दूरं पृथक् करोति। ||२||
केवलं प्रजापतिः प्रभुः एव सर्वेषां स्थितिं स्थितिं च जानाति; भगवान् एव सर्वाणि व्यवस्थानि करोति।
सच्चिगुरुं मिलति स हिरण्ये परिणमति। यत्पूर्वं विहितं, तत् मेटनेन न मेट्यते। ||३||
रत्ननिधिः गुरुशिक्षासागरे लभ्यते। भक्तिपूजायाः निधिः मम कृते उद्घाटितः अस्ति।
गुरुपादयोः केन्द्रितः विश्वासः मम अन्तः प्रवहति; भगवतः महिमा स्तुतिं जपन् अधिकस्य क्षुधार्तोऽस्मि। ||४||
अहं सर्वथा विरक्तः, निरन्तरं, निरन्तरं भगवन्तं ध्यायन् अस्मि; महिमा स्तुतिं जपन् तस्मै मम प्रेम्णः अभिव्यक्तिं करोमि।
काले काले प्रत्येकं क्षणं क्षणं च तत् व्यञ्जयामि। अहं भगवतः सीमां न प्राप्नोमि; सः दूरतमः अस्ति। ||५||
शास्त्रवेदपुराणाः धर्मकर्माणि, षट्धर्मानुष्ठानं च उपदिशन्ति।
पाखण्डी, स्वेच्छा मनमुखाः संशयेन नष्टाः भवन्ति; लोभस्य तरङ्गेषु तेषां नौका बहुभारयुक्ता, सा च मज्जति। ||६||
अतः नाम, भगवतः नाम जप, नाम द्वारा मुक्ति प्राप्त करें। सिमृतयः शास्त्राः च नाम अनुशंसन्ति।
अहंकारं निर्मूलयन् शुद्धो भवति। गुरमुखः प्रेरितः, परमं पदं प्राप्नोति। ||७||
इदं जगत् वर्णरूपं सर्वं तव भगवन्; यथा त्वं अस्मान् संलग्नं करोषि तथा वयं कर्माणि कुर्मः।
हे नानक, वयं वाद्यं येषु सः वादयति; यथा सः इच्छति, तथैव वयं मार्गः गृह्णामः। ||८||२||५||
बिलावल, चतुर्थ मेहल : १.
गुरमुखः दुर्गमं अगाहं भगवन्तं ध्यायति। अहं यज्ञः, यज्ञः सच्च गुरवे, सच्चे आदिभूते।
मम जीवनश्वासे निवसितुं सः भगवतः नाम आनयत्; सच्चे गुरुणा सह मिलित्वा अहं भगवतः नाम्नि लीनः अस्मि। ||१||
भगवतः नाम एव तस्य विनयशीलसेवकानां आश्रयः अस्ति।
अहं सत्यगुरुस्य रक्षणेन जीविष्यामि। गुरुप्रसादेन भगवतः दरबारं प्राप्स्यामि। ||१||विराम||
इदं शरीरं कर्मक्षेत्रम्; गुरमुखाः हलं कुर्वन्ति कार्यं च कुर्वन्ति, सारं च लभन्ते।
नामस्य अमूल्यरत्नं प्रकटं भवति, तेषां प्रेमपात्रेषु च प्रवहति। ||२||
दासदासस्य दासः भव, तस्य विनयस्य भगवतः भक्तस्य।
अहं मनः बुद्धिं च समर्पयामि, तानि च मम गुरुस्य पुरतः अर्पणे स्थापयामि; गुरुप्रसादेन वदामि अवाच्यम् | ||३||
स्वेच्छा मनमुखाः मायासङ्गे निमग्नाः भवन्ति; तेषां मनः तृष्णा, कामेन दह्यमानः।
गुरुशिक्षानुसृत्य मया नामस्य अम्ब्रोसियलजलं प्राप्तम्, अग्निः च निष्प्रभः। गुरुस्य शबदस्य वचनेन तत् बहिः कृतम्। ||४||
इदं मनः सत्यगुरुस्य पुरतः नृत्यति। शबदस्य अप्रहृतः ध्वनिप्रवाहः आकाशीयरागं स्पन्दयन् प्रतिध्वनयति।