श्री गुरु ग्रन्थ साहिबः

पुटः - 1133


ਆਪੇ ਗੁਰਮੁਖਿ ਦੇ ਵਡਿਆਈ ਨਾਨਕ ਨਾਮਿ ਸਮਾਏ ॥੪॥੯॥੧੯॥
आपे गुरमुखि दे वडिआई नानक नामि समाए ॥४॥९॥१९॥

सः एव गुरमुखं गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति; हे नानके नामे विलीयते। ||४||९||१९||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਮੇਰੀ ਪਟੀਆ ਲਿਖਹੁ ਹਰਿ ਗੋਵਿੰਦ ਗੋਪਾਲਾ ॥
मेरी पटीआ लिखहु हरि गोविंद गोपाला ॥

मम लेखनपट्टिकायां भगवतः, जगतः स्वामी, जगतः स्वामी इति नाम लिखामि।

ਦੂਜੈ ਭਾਇ ਫਾਥੇ ਜਮ ਜਾਲਾ ॥
दूजै भाइ फाथे जम जाला ॥

द्वन्द्वप्रेमेण मर्त्याः मृत्युदूतस्य पाशं गृह्यन्ते ।

ਸਤਿਗੁਰੁ ਕਰੇ ਮੇਰੀ ਪ੍ਰਤਿਪਾਲਾ ॥
सतिगुरु करे मेरी प्रतिपाला ॥

सच्चः गुरुः मां पोषयति, पोषयति च।

ਹਰਿ ਸੁਖਦਾਤਾ ਮੇਰੈ ਨਾਲਾ ॥੧॥
हरि सुखदाता मेरै नाला ॥१॥

शान्तिदाता भगवता मया सह सदा वर्तते। ||१||

ਗੁਰ ਉਪਦੇਸਿ ਪ੍ਰਹਿਲਾਦੁ ਹਰਿ ਉਚਰੈ ॥
गुर उपदेसि प्रहिलादु हरि उचरै ॥

गुरुस्य निर्देशं अनुसृत्य प्रह्लादः भगवतः नाम जपितवान्;

ਸਾਸਨਾ ਤੇ ਬਾਲਕੁ ਗਮੁ ਨ ਕਰੈ ॥੧॥ ਰਹਾਉ ॥
सासना ते बालकु गमु न करै ॥१॥ रहाउ ॥

सः बालकः आसीत्, परन्तु यदा तस्य गुरुः तं आह्वयति स्म तदा सः न भीतः आसीत् । ||१||विराम||

ਮਾਤਾ ਉਪਦੇਸੈ ਪ੍ਰਹਿਲਾਦ ਪਿਆਰੇ ॥
माता उपदेसै प्रहिलाद पिआरे ॥

प्रह्लादस्य माता स्वस्य प्रियपुत्राय किञ्चित् उपदेशं दत्तवती यत् -

ਪੁਤ੍ਰ ਰਾਮ ਨਾਮੁ ਛੋਡਹੁ ਜੀਉ ਲੇਹੁ ਉਬਾਰੇ ॥
पुत्र राम नामु छोडहु जीउ लेहु उबारे ॥

"पुत्र, भवता भगवतः नाम त्यक्त्वा, स्वप्राणान् रक्षितव्यम्!"

ਪ੍ਰਹਿਲਾਦੁ ਕਹੈ ਸੁਨਹੁ ਮੇਰੀ ਮਾਇ ॥
प्रहिलादु कहै सुनहु मेरी माइ ॥

प्रह्लाद उवाच - शृणु मातः;

ਰਾਮ ਨਾਮੁ ਨ ਛੋਡਾ ਗੁਰਿ ਦੀਆ ਬੁਝਾਇ ॥੨॥
राम नामु न छोडा गुरि दीआ बुझाइ ॥२॥

अहं भगवतः नाम कदापि न त्यक्ष्यामि। मम गुरुणा एतत् उपदिष्टम्।" ||२||

ਸੰਡਾ ਮਰਕਾ ਸਭਿ ਜਾਇ ਪੁਕਾਰੇ ॥
संडा मरका सभि जाइ पुकारे ॥

सन्दा मार्का च तस्य आचार्यौ तस्य पितुः राज्ञः समीपं गत्वा आक्रोशितवन्तौ।

ਪ੍ਰਹਿਲਾਦੁ ਆਪਿ ਵਿਗੜਿਆ ਸਭਿ ਚਾਟੜੇ ਵਿਗਾੜੇ ॥
प्रहिलादु आपि विगड़िआ सभि चाटड़े विगाड़े ॥

"प्रह्लादः स्वयमेव भ्रष्टः, अन्येषां सर्वेषां शिष्याणां मार्गभ्रष्टं करोति।"

ਦੁਸਟ ਸਭਾ ਮਹਿ ਮੰਤ੍ਰੁ ਪਕਾਇਆ ॥
दुसट सभा महि मंत्रु पकाइआ ॥

दुष्टराजस्य प्राङ्गणे योजना कृता ।

ਪ੍ਰਹਲਾਦ ਕਾ ਰਾਖਾ ਹੋਇ ਰਘੁਰਾਇਆ ॥੩॥
प्रहलाद का राखा होइ रघुराइआ ॥३॥

ईश्वरः प्रह्लादस्य त्राता अस्ति। ||३||

ਹਾਥਿ ਖੜਗੁ ਕਰਿ ਧਾਇਆ ਅਤਿ ਅਹੰਕਾਰਿ ॥
हाथि खड़गु करि धाइआ अति अहंकारि ॥

खड्गहस्ते, महता अहङ्कारगर्वेन च प्रह्लादस्य पिता तस्य समीपं धावितवान्।

ਹਰਿ ਤੇਰਾ ਕਹਾ ਤੁਝੁ ਲਏ ਉਬਾਰਿ ॥
हरि तेरा कहा तुझु लए उबारि ॥

"कुत्र तव प्रभुः को त्वां तारयिष्यति?"

ਖਿਨ ਮਹਿ ਭੈਆਨ ਰੂਪੁ ਨਿਕਸਿਆ ਥੰਮੑ ਉਪਾੜਿ ॥
खिन महि भैआन रूपु निकसिआ थंम उपाड़ि ॥

क्षणमात्रेण भगवान् घोररूपेण प्रादुर्भूतः, स्तम्भं च भग्नवान् ।

ਹਰਣਾਖਸੁ ਨਖੀ ਬਿਦਾਰਿਆ ਪ੍ਰਹਲਾਦੁ ਲੀਆ ਉਬਾਰਿ ॥੪॥
हरणाखसु नखी बिदारिआ प्रहलादु लीआ उबारि ॥४॥

हरनाखशः तस्य नखैः विदीर्णः, प्रह्लादः च उद्धारितः। ||४||

ਸੰਤ ਜਨਾ ਕੇ ਹਰਿ ਜੀਉ ਕਾਰਜ ਸਵਾਰੇ ॥
संत जना के हरि जीउ कारज सवारे ॥

सन्तानां कार्याणि सम्पन्नं करोति प्रियेश्वरः।

ਪ੍ਰਹਲਾਦ ਜਨ ਕੇ ਇਕੀਹ ਕੁਲ ਉਧਾਰੇ ॥
प्रहलाद जन के इकीह कुल उधारे ॥

सः प्रह्लादस्य वंशजानां एकविंशतिपुस्तकानां उद्धारं कृतवान् ।

ਗੁਰ ਕੈ ਸਬਦਿ ਹਉਮੈ ਬਿਖੁ ਮਾਰੇ ॥
गुर कै सबदि हउमै बिखु मारे ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन अहंकारस्य विषं निष्प्रभावीकृतं भवति।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਸੰਤ ਨਿਸਤਾਰੇ ॥੫॥੧੦॥੨੦॥
नानक राम नामि संत निसतारे ॥५॥१०॥२०॥

नानक भगवन्नामद्वारा सन्ताः मुक्ताः भवन्ति। ||५||१०||२०||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਆਪੇ ਦੈਤ ਲਾਇ ਦਿਤੇ ਸੰਤ ਜਨਾ ਕਉ ਆਪੇ ਰਾਖਾ ਸੋਈ ॥
आपे दैत लाइ दिते संत जना कउ आपे राखा सोई ॥

स्वयं राक्षसान् सन्तानाम् अनुसरणं करोति, सः एव तान् तारयति।

ਜੋ ਤੇਰੀ ਸਦਾ ਸਰਣਾਈ ਤਿਨ ਮਨਿ ਦੁਖੁ ਨ ਹੋਈ ॥੧॥
जो तेरी सदा सरणाई तिन मनि दुखु न होई ॥१॥

ये तव अभयारण्ये सदा तिष्ठन्ति भगवन् - तेषां मनः कदापि शोकेन न स्पृश्यते। ||१||

ਜੁਗਿ ਜੁਗਿ ਭਗਤਾ ਕੀ ਰਖਦਾ ਆਇਆ ॥
जुगि जुगि भगता की रखदा आइआ ॥

प्रत्येकं युगे भगवान् स्वभक्तानाम् मानं तारयति।

ਦੈਤ ਪੁਤ੍ਰੁ ਪ੍ਰਹਲਾਦੁ ਗਾਇਤ੍ਰੀ ਤਰਪਣੁ ਕਿਛੂ ਨ ਜਾਣੈ ਸਬਦੇ ਮੇਲਿ ਮਿਲਾਇਆ ॥੧॥ ਰਹਾਉ ॥
दैत पुत्रु प्रहलादु गाइत्री तरपणु किछू न जाणै सबदे मेलि मिलाइआ ॥१॥ रहाउ ॥

प्रह्लादः राक्षसपुत्रः हिन्दुप्रभातप्रार्थनायाः गायत्रीयाः विषये किमपि न जानाति स्म, पूर्वजानां कृते विधिपूर्वकं जलबलिदानस्य विषये किमपि न जानाति स्म; परन्तु शाबादस्य वचनस्य माध्यमेन सः भगवतः संघे एकीकृतः अभवत्। ||१||विराम||

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹਿ ਦਿਨ ਰਾਤੀ ਦੁਬਿਧਾ ਸਬਦੇ ਖੋਈ ॥
अनदिनु भगति करहि दिन राती दुबिधा सबदे खोई ॥

रात्रौ दिवा भक्तिपूजां दिवारात्रौ कृत्वा शाबादद्वारा तस्य द्वन्द्वस्य उन्मूलनं जातम्।

ਸਦਾ ਨਿਰਮਲ ਹੈ ਜੋ ਸਚਿ ਰਾਤੇ ਸਚੁ ਵਸਿਆ ਮਨਿ ਸੋਈ ॥੨॥
सदा निरमल है जो सचि राते सचु वसिआ मनि सोई ॥२॥

ये सत्येन ओतप्रोताः ते निर्मलाः शुद्धाः च; तेषां मनसि सत्यः प्रभुः तिष्ठति। ||२||

ਮੂਰਖ ਦੁਬਿਧਾ ਪੜ੍ਹਹਿ ਮੂਲੁ ਨ ਪਛਾਣਹਿ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥
मूरख दुबिधा पढ़हि मूलु न पछाणहि बिरथा जनमु गवाइआ ॥

द्वन्द्वे मूर्खाः पठन्ति, किन्तु ते किमपि न अवगच्छन्ति; ते स्वप्राणान् व्यर्थतया अपव्यययन्ति।

ਸੰਤ ਜਨਾ ਕੀ ਨਿੰਦਾ ਕਰਹਿ ਦੁਸਟੁ ਦੈਤੁ ਚਿੜਾਇਆ ॥੩॥
संत जना की निंदा करहि दुसटु दैतु चिड़ाइआ ॥३॥

दुष्टासुरः सन्तं निन्दितवान्, क्लेशं च प्रेरितवान्। ||३||

ਪ੍ਰਹਲਾਦੁ ਦੁਬਿਧਾ ਨ ਪੜੈ ਹਰਿ ਨਾਮੁ ਨ ਛੋਡੈ ਡਰੈ ਨ ਕਿਸੈ ਦਾ ਡਰਾਇਆ ॥
प्रहलादु दुबिधा न पड़ै हरि नामु न छोडै डरै न किसै दा डराइआ ॥

प्रह्लादः द्वन्द्वेन न पठितवान्, भगवतः नाम च न त्यक्तवान्; सः कस्यापि भयात् न बिभेति स्म।

ਸੰਤ ਜਨਾ ਕਾ ਹਰਿ ਜੀਉ ਰਾਖਾ ਦੈਤੈ ਕਾਲੁ ਨੇੜਾ ਆਇਆ ॥੪॥
संत जना का हरि जीउ राखा दैतै कालु नेड़ा आइआ ॥४॥

प्रियः प्रभुः सन्तस्य त्राता अभवत्, आसुरी मृत्युः तस्य समीपं अपि न शक्तवान् । ||४||

ਆਪਣੀ ਪੈਜ ਆਪੇ ਰਾਖੈ ਭਗਤਾਂ ਦੇਇ ਵਡਿਆਈ ॥
आपणी पैज आपे राखै भगतां देइ वडिआई ॥

भगवान् स्वयमेव तस्य गौरवं तारितवान्, स्वभक्तं च महिमामहात्म्येन आशीर्वादं दत्तवान्।

ਨਾਨਕ ਹਰਣਾਖਸੁ ਨਖੀ ਬਿਦਾਰਿਆ ਅੰਧੈ ਦਰ ਕੀ ਖਬਰਿ ਨ ਪਾਈ ॥੫॥੧੧॥੨੧॥
नानक हरणाखसु नखी बिदारिआ अंधै दर की खबरि न पाई ॥५॥११॥२१॥

हे नानक, हरनाखशः भगवता नखैः विदीर्णः अभवत्; अन्धः राक्षसः भगवतः प्राङ्गणस्य विषये किमपि न जानाति स्म। ||५||११||२१||

ਰਾਗੁ ਭੈਰਉ ਮਹਲਾ ੪ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु भैरउ महला ४ चउपदे घरु १ ॥

राग भैराव, चौथा मेहल, चौ-पढ़ाय, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਜਨ ਸੰਤ ਕਰਿ ਕਿਰਪਾ ਪਗਿ ਲਾਇਣੁ ॥
हरि जन संत करि किरपा पगि लाइणु ॥

भगवान् करुणायां मर्त्यान् सन्तपादयोः सङ्गच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430