सः एव गुरमुखं गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति; हे नानके नामे विलीयते। ||४||९||१९||
भैरव, तृतीय मेहलः १.
मम लेखनपट्टिकायां भगवतः, जगतः स्वामी, जगतः स्वामी इति नाम लिखामि।
द्वन्द्वप्रेमेण मर्त्याः मृत्युदूतस्य पाशं गृह्यन्ते ।
सच्चः गुरुः मां पोषयति, पोषयति च।
शान्तिदाता भगवता मया सह सदा वर्तते। ||१||
गुरुस्य निर्देशं अनुसृत्य प्रह्लादः भगवतः नाम जपितवान्;
सः बालकः आसीत्, परन्तु यदा तस्य गुरुः तं आह्वयति स्म तदा सः न भीतः आसीत् । ||१||विराम||
प्रह्लादस्य माता स्वस्य प्रियपुत्राय किञ्चित् उपदेशं दत्तवती यत् -
"पुत्र, भवता भगवतः नाम त्यक्त्वा, स्वप्राणान् रक्षितव्यम्!"
प्रह्लाद उवाच - शृणु मातः;
अहं भगवतः नाम कदापि न त्यक्ष्यामि। मम गुरुणा एतत् उपदिष्टम्।" ||२||
सन्दा मार्का च तस्य आचार्यौ तस्य पितुः राज्ञः समीपं गत्वा आक्रोशितवन्तौ।
"प्रह्लादः स्वयमेव भ्रष्टः, अन्येषां सर्वेषां शिष्याणां मार्गभ्रष्टं करोति।"
दुष्टराजस्य प्राङ्गणे योजना कृता ।
ईश्वरः प्रह्लादस्य त्राता अस्ति। ||३||
खड्गहस्ते, महता अहङ्कारगर्वेन च प्रह्लादस्य पिता तस्य समीपं धावितवान्।
"कुत्र तव प्रभुः को त्वां तारयिष्यति?"
क्षणमात्रेण भगवान् घोररूपेण प्रादुर्भूतः, स्तम्भं च भग्नवान् ।
हरनाखशः तस्य नखैः विदीर्णः, प्रह्लादः च उद्धारितः। ||४||
सन्तानां कार्याणि सम्पन्नं करोति प्रियेश्वरः।
सः प्रह्लादस्य वंशजानां एकविंशतिपुस्तकानां उद्धारं कृतवान् ।
गुरुस्य शबादस्य वचनस्य माध्यमेन अहंकारस्य विषं निष्प्रभावीकृतं भवति।
नानक भगवन्नामद्वारा सन्ताः मुक्ताः भवन्ति। ||५||१०||२०||
भैरव, तृतीय मेहलः १.
स्वयं राक्षसान् सन्तानाम् अनुसरणं करोति, सः एव तान् तारयति।
ये तव अभयारण्ये सदा तिष्ठन्ति भगवन् - तेषां मनः कदापि शोकेन न स्पृश्यते। ||१||
प्रत्येकं युगे भगवान् स्वभक्तानाम् मानं तारयति।
प्रह्लादः राक्षसपुत्रः हिन्दुप्रभातप्रार्थनायाः गायत्रीयाः विषये किमपि न जानाति स्म, पूर्वजानां कृते विधिपूर्वकं जलबलिदानस्य विषये किमपि न जानाति स्म; परन्तु शाबादस्य वचनस्य माध्यमेन सः भगवतः संघे एकीकृतः अभवत्। ||१||विराम||
रात्रौ दिवा भक्तिपूजां दिवारात्रौ कृत्वा शाबादद्वारा तस्य द्वन्द्वस्य उन्मूलनं जातम्।
ये सत्येन ओतप्रोताः ते निर्मलाः शुद्धाः च; तेषां मनसि सत्यः प्रभुः तिष्ठति। ||२||
द्वन्द्वे मूर्खाः पठन्ति, किन्तु ते किमपि न अवगच्छन्ति; ते स्वप्राणान् व्यर्थतया अपव्यययन्ति।
दुष्टासुरः सन्तं निन्दितवान्, क्लेशं च प्रेरितवान्। ||३||
प्रह्लादः द्वन्द्वेन न पठितवान्, भगवतः नाम च न त्यक्तवान्; सः कस्यापि भयात् न बिभेति स्म।
प्रियः प्रभुः सन्तस्य त्राता अभवत्, आसुरी मृत्युः तस्य समीपं अपि न शक्तवान् । ||४||
भगवान् स्वयमेव तस्य गौरवं तारितवान्, स्वभक्तं च महिमामहात्म्येन आशीर्वादं दत्तवान्।
हे नानक, हरनाखशः भगवता नखैः विदीर्णः अभवत्; अन्धः राक्षसः भगवतः प्राङ्गणस्य विषये किमपि न जानाति स्म। ||५||११||२१||
राग भैराव, चौथा मेहल, चौ-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवान् करुणायां मर्त्यान् सन्तपादयोः सङ्गच्छति।