श्री गुरु ग्रन्थ साहिबः

पुटः - 846


ਸਾਹਾ ਅਟਲੁ ਗਣਿਆ ਪੂਰਨ ਸੰਜੋਗੋ ਰਾਮ ॥
साहा अटलु गणिआ पूरन संजोगो राम ॥

मम विवाहस्य तिथिः निर्धारिता, परिवर्तनं कर्तुं न शक्यते; भगवता सह मम संयोगः सिद्धः अस्ति।

ਸੁਖਹ ਸਮੂਹ ਭਇਆ ਗਇਆ ਵਿਜੋਗੋ ਰਾਮ ॥
सुखह समूह भइआ गइआ विजोगो राम ॥

अहं सर्वथा शान्तिं प्राप्नोमि, तस्मात् मम वियोगः समाप्तः ।

ਮਿਲਿ ਸੰਤ ਆਏ ਪ੍ਰਭ ਧਿਆਏ ਬਣੇ ਅਚਰਜ ਜਾਞੀਆਂ ॥
मिलि संत आए प्रभ धिआए बणे अचरज जाञीआं ॥

सन्ताः मिलित्वा एकत्र आगत्य ईश्वरं चिन्तयन्ति; ते अद्भुतं विवाहपक्षं निर्मान्ति।

ਮਿਲਿ ਇਕਤ੍ਰ ਹੋਏ ਸਹਜਿ ਢੋਏ ਮਨਿ ਪ੍ਰੀਤਿ ਉਪਜੀ ਮਾਞੀਆ ॥
मिलि इकत्र होए सहजि ढोए मनि प्रीति उपजी माञीआ ॥

एकत्र समागत्य ते शान्तिपूर्वकं प्रसादेन च आगच्छन्ति, प्रेम च वधूकुटुम्बस्य मनः पूरयति।

ਮਿਲਿ ਜੋਤਿ ਜੋਤੀ ਓਤਿ ਪੋਤੀ ਹਰਿ ਨਾਮੁ ਸਭਿ ਰਸ ਭੋਗੋ ॥
मिलि जोति जोती ओति पोती हरि नामु सभि रस भोगो ॥

तस्याः प्रकाशः तस्य प्रकाशेन सह, माध्यमेन, माध्यमेन च, सर्वे भगवतः नामस्य अमृतस्य आनन्दं लभन्ते।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਭ ਸੰਤਿ ਮੇਲੀ ਪ੍ਰਭੁ ਕਰਣ ਕਾਰਣ ਜੋਗੋ ॥੩॥
बिनवंति नानक सभ संति मेली प्रभु करण कारण जोगो ॥३॥

प्रार्थयति नानकः, सन्ताः मां सर्वथा कारणानां सर्वशक्तिमान् ईश्वरेण सह एकीकृतवन्तः। ||३||

ਭਵਨੁ ਸੁਹਾਵੜਾ ਧਰਤਿ ਸਭਾਗੀ ਰਾਮ ॥
भवनु सुहावड़ा धरति सभागी राम ॥

सुन्दरं मम गृहं, सुन्दरं च पृथिवी।

ਪ੍ਰਭੁ ਘਰਿ ਆਇਅੜਾ ਗੁਰ ਚਰਣੀ ਲਾਗੀ ਰਾਮ ॥
प्रभु घरि आइअड़ा गुर चरणी लागी राम ॥

ईश्वरः मम हृदयस्य गृहं प्रविष्टवान्; अहं गुरुचरणं स्पृशामि।

ਗੁਰ ਚਰਣ ਲਾਗੀ ਸਹਜਿ ਜਾਗੀ ਸਗਲ ਇਛਾ ਪੁੰਨੀਆ ॥
गुर चरण लागी सहजि जागी सगल इछा पुंनीआ ॥

गुरुपादं गृहीत्वा शान्तिं शान्तिं च जागरामि। मम सर्वे कामाः सिद्धाः भवन्ति।

ਮੇਰੀ ਆਸ ਪੂਰੀ ਸੰਤ ਧੂਰੀ ਹਰਿ ਮਿਲੇ ਕੰਤ ਵਿਛੁੰਨਿਆ ॥
मेरी आस पूरी संत धूरी हरि मिले कंत विछुंनिआ ॥

मम आशाः सिद्धाः भवन्ति, सन्तपादरजः माध्यमेन। एतावता विरहात् परं भर्तारं भगवता मया ।

ਆਨੰਦ ਅਨਦਿਨੁ ਵਜਹਿ ਵਾਜੇ ਅਹੰ ਮਤਿ ਮਨ ਕੀ ਤਿਆਗੀ ॥
आनंद अनदिनु वजहि वाजे अहं मति मन की तिआगी ॥

रात्रौ दिवा च आनन्दस्य शब्दाः प्रतिध्वनन्ति, प्रतिध्वनिताः च भवन्ति; मया हठबुद्धिः परित्यज्य मे ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਣਿ ਸੁਆਮੀ ਸੰਤਸੰਗਿ ਲਿਵ ਲਾਗੀ ॥੪॥੧॥
बिनवंति नानक सरणि सुआमी संतसंगि लिव लागी ॥४॥१॥

प्रार्थयति नानक, अहं मम प्रभुस्य गुरुस्य च अभयारण्यम् अन्वेषयामि; सन्तसङ्घे अहं तस्य प्रेम्णा अनुकूलः अस्मि। ||४||१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਭਾਗ ਸੁਲਖਣਾ ਹਰਿ ਕੰਤੁ ਹਮਾਰਾ ਰਾਮ ॥
भाग सुलखणा हरि कंतु हमारा राम ॥

धन्येन दैवेन मया लब्धः पतिः प्रभुः |

ਅਨਹਦ ਬਾਜਿਤ੍ਰਾ ਤਿਸੁ ਧੁਨਿ ਦਰਬਾਰਾ ਰਾਮ ॥
अनहद बाजित्रा तिसु धुनि दरबारा राम ॥

अप्रहृतः शब्दप्रवाहः भगवतः न्यायालये स्पन्दते, प्रतिध्वनितुं च गच्छति।

ਆਨੰਦ ਅਨਦਿਨੁ ਵਜਹਿ ਵਾਜੇ ਦਿਨਸੁ ਰੈਣਿ ਉਮਾਹਾ ॥
आनंद अनदिनु वजहि वाजे दिनसु रैणि उमाहा ॥

रात्रौ दिवा च आनन्दस्य शब्दाः प्रतिध्वनन्ति, प्रतिध्वनिताः च भवन्ति; दिवारात्रौ, अहं मुग्धः अस्मि।

ਤਹ ਰੋਗ ਸੋਗ ਨ ਦੂਖੁ ਬਿਆਪੈ ਜਨਮ ਮਰਣੁ ਨ ਤਾਹਾ ॥
तह रोग सोग न दूखु बिआपै जनम मरणु न ताहा ॥

तत्र रोगः शोकः दुःखं च कञ्चित् न पीडयति; तत्र जन्ममरणं न विद्यते।

ਰਿਧਿ ਸਿਧਿ ਸੁਧਾ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਭਗਤਿ ਭਰੇ ਭੰਡਾਰਾ ॥
रिधि सिधि सुधा रसु अंम्रितु भगति भरे भंडारा ॥

तत्र निधिः प्रफुल्लितः अस्ति - धनं, चमत्कारिकशक्तयः, अम्ब्रोसियलमृतं, भक्तिपूजा च।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਬਲਿਹਾਰਿ ਵੰਞਾ ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੧॥
बिनवंति नानक बलिहारि वंञा पारब्रहम प्रान अधारा ॥१॥

प्रार्थयति नानक, अहं यज्ञः, परमेश्वरपरायणः, जीवनस्य प्राणस्य आश्रयः। ||१||

ਸੁਣਿ ਸਖੀਅ ਸਹੇਲੜੀਹੋ ਮਿਲਿ ਮੰਗਲੁ ਗਾਵਹ ਰਾਮ ॥
सुणि सखीअ सहेलड़ीहो मिलि मंगलु गावह राम ॥

शृणुत हे मम सहचराः भगिनी आत्मा-वधूः, मिलित्वा आनन्दगीतानि गायामः।

ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਕਰੇ ਤਿਸੁ ਪ੍ਰਭ ਕਉ ਰਾਵਹ ਰਾਮ ॥
मनि तनि प्रेमु करे तिसु प्रभ कउ रावह राम ॥

मनसा शरीरेण च अस्माकं ईश्वरं प्रेम्णा, तं रमयामः, आनन्दं च लभामः।

ਕਰਿ ਪ੍ਰੇਮੁ ਰਾਵਹ ਤਿਸੈ ਭਾਵਹ ਇਕ ਨਿਮਖ ਪਲਕ ਨ ਤਿਆਗੀਐ ॥
करि प्रेमु रावह तिसै भावह इक निमख पलक न तिआगीऐ ॥

तस्य प्रेम्णा भोग्य वयं तस्य प्रियाः भवेम; मा तं तिरस्कुर्वामः, क्षणं यावत्, क्षणमपि।

ਗਹਿ ਕੰਠਿ ਲਾਈਐ ਨਹ ਲਜਾਈਐ ਚਰਨ ਰਜ ਮਨੁ ਪਾਗੀਐ ॥
गहि कंठि लाईऐ नह लजाईऐ चरन रज मनु पागीऐ ॥

तं आलिंगने निकटतया आलिंगयामः, न तु लज्जा अनुभवामः; तस्य पादस्य रजसि मनः स्नापयामः।

ਭਗਤਿ ਠਗਉਰੀ ਪਾਇ ਮੋਹਹ ਅਨਤ ਕਤਹੂ ਨ ਧਾਵਹ ॥
भगति ठगउरी पाइ मोहह अनत कतहू न धावह ॥

भक्तिपूजायाः मादकौषधेन तं प्रलोभयामः, अन्यत्र न भ्रमामः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਮਿਲਿ ਸੰਗਿ ਸਾਜਨ ਅਮਰ ਪਦਵੀ ਪਾਵਹ ॥੨॥
बिनवंति नानक मिलि संगि साजन अमर पदवी पावह ॥२॥

प्रार्थयति नानक, अस्माकं सच्चिमित्रेण सह मिलित्वा, अमरत्वं प्राप्नुमः। ||२||

ਬਿਸਮਨ ਬਿਸਮ ਭਈ ਪੇਖਿ ਗੁਣ ਅਬਿਨਾਸੀ ਰਾਮ ॥
बिसमन बिसम भई पेखि गुण अबिनासी राम ॥

अहं विस्मितः विस्मितः च अस्मि, मम अक्षयस्य भगवतः महिमाम् अवलोकयन्।

ਕਰੁ ਗਹਿ ਭੁਜਾ ਗਹੀ ਕਟਿ ਜਮ ਕੀ ਫਾਸੀ ਰਾਮ ॥
करु गहि भुजा गही कटि जम की फासी राम ॥

सः मम हस्तं गृहीत्वा मम बाहुं गृहीत्वा मृत्युपाशं छिनत्ति स्म।

ਗਹਿ ਭੁਜਾ ਲੀਨੑੀ ਦਾਸਿ ਕੀਨੑੀ ਅੰਕੁਰਿ ਉਦੋਤੁ ਜਣਾਇਆ ॥
गहि भुजा लीनी दासि कीनी अंकुरि उदोतु जणाइआ ॥

बाहुं धारयन् मां स्वस्य दासं कृतवान्; शाखा प्रचुररूपेण अङ्कुरिता अस्ति।

ਮਲਨ ਮੋਹ ਬਿਕਾਰ ਨਾਠੇ ਦਿਵਸ ਨਿਰਮਲ ਆਇਆ ॥
मलन मोह बिकार नाठे दिवस निरमल आइआ ॥

प्रदूषणं, आसक्तिः, भ्रष्टाचारः च पलायिताः; निर्मलः दिवसः प्रभातम् अभवत्।

ਦ੍ਰਿਸਟਿ ਧਾਰੀ ਮਨਿ ਪਿਆਰੀ ਮਹਾ ਦੁਰਮਤਿ ਨਾਸੀ ॥
द्रिसटि धारी मनि पिआरी महा दुरमति नासी ॥

अनुग्रहदृष्टिं निक्षिप्य भगवान् मां मनसा प्रेम करोति; मम अपारं दुरात्म्यं निवर्तते।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਭਈ ਨਿਰਮਲ ਪ੍ਰਭ ਮਿਲੇ ਅਬਿਨਾਸੀ ॥੩॥
बिनवंति नानक भई निरमल प्रभ मिले अबिनासी ॥३॥

प्रार्थयति नानक, अहं निर्मलः शुद्धः च अभवम्; अविनाशी भगवान् ईश्वरः मया मिलितः। ||३||

ਸੂਰਜ ਕਿਰਣਿ ਮਿਲੇ ਜਲ ਕਾ ਜਲੁ ਹੂਆ ਰਾਮ ॥
सूरज किरणि मिले जल का जलु हूआ राम ॥

प्रकाशकिरणाः सूर्येण सह विलीयते, जलं च जलेन सह विलीयते ।

ਜੋਤੀ ਜੋਤਿ ਰਲੀ ਸੰਪੂਰਨੁ ਥੀਆ ਰਾਮ ॥
जोती जोति रली संपूरनु थीआ राम ॥

एकस्य प्रकाशः प्रकाशेन सह मिश्रयति, एकः सर्वथा सिद्धः भवति।

ਬ੍ਰਹਮੁ ਦੀਸੈ ਬ੍ਰਹਮੁ ਸੁਣੀਐ ਏਕੁ ਏਕੁ ਵਖਾਣੀਐ ॥
ब्रहमु दीसै ब्रहमु सुणीऐ एकु एकु वखाणीऐ ॥

अहं ईश्वरं पश्यामि, ईश्वरं शृणोमि, एकैकस्य ईश्वरस्य विषये च वदामि।

ਆਤਮ ਪਸਾਰਾ ਕਰਣਹਾਰਾ ਪ੍ਰਭ ਬਿਨਾ ਨਹੀ ਜਾਣੀਐ ॥
आतम पसारा करणहारा प्रभ बिना नही जाणीऐ ॥

आत्मा एव सृष्टिविस्तारस्य प्रजापतिः। ईश्वरं विना अन्यं सर्वथा न जानामि।

ਆਪਿ ਕਰਤਾ ਆਪਿ ਭੁਗਤਾ ਆਪਿ ਕਾਰਣੁ ਕੀਆ ॥
आपि करता आपि भुगता आपि कारणु कीआ ॥

स्वयं प्रजापतिः स्वयं भोक्ता । सः सृष्टिं सृष्टवान्।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸੇਈ ਜਾਣਹਿ ਜਿਨੑੀ ਹਰਿ ਰਸੁ ਪੀਆ ॥੪॥੨॥
बिनवंति नानक सेई जाणहि जिनी हरि रसु पीआ ॥४॥२॥

प्रार्थयति नानक, ते एव एतत् जानन्ति, ये भगवतः सूक्ष्मतत्त्वे पिबन्ति। ||४||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430