मम विवाहस्य तिथिः निर्धारिता, परिवर्तनं कर्तुं न शक्यते; भगवता सह मम संयोगः सिद्धः अस्ति।
अहं सर्वथा शान्तिं प्राप्नोमि, तस्मात् मम वियोगः समाप्तः ।
सन्ताः मिलित्वा एकत्र आगत्य ईश्वरं चिन्तयन्ति; ते अद्भुतं विवाहपक्षं निर्मान्ति।
एकत्र समागत्य ते शान्तिपूर्वकं प्रसादेन च आगच्छन्ति, प्रेम च वधूकुटुम्बस्य मनः पूरयति।
तस्याः प्रकाशः तस्य प्रकाशेन सह, माध्यमेन, माध्यमेन च, सर्वे भगवतः नामस्य अमृतस्य आनन्दं लभन्ते।
प्रार्थयति नानकः, सन्ताः मां सर्वथा कारणानां सर्वशक्तिमान् ईश्वरेण सह एकीकृतवन्तः। ||३||
सुन्दरं मम गृहं, सुन्दरं च पृथिवी।
ईश्वरः मम हृदयस्य गृहं प्रविष्टवान्; अहं गुरुचरणं स्पृशामि।
गुरुपादं गृहीत्वा शान्तिं शान्तिं च जागरामि। मम सर्वे कामाः सिद्धाः भवन्ति।
मम आशाः सिद्धाः भवन्ति, सन्तपादरजः माध्यमेन। एतावता विरहात् परं भर्तारं भगवता मया ।
रात्रौ दिवा च आनन्दस्य शब्दाः प्रतिध्वनन्ति, प्रतिध्वनिताः च भवन्ति; मया हठबुद्धिः परित्यज्य मे ।
प्रार्थयति नानक, अहं मम प्रभुस्य गुरुस्य च अभयारण्यम् अन्वेषयामि; सन्तसङ्घे अहं तस्य प्रेम्णा अनुकूलः अस्मि। ||४||१||
बिलावल, पंचम मेहलः १.
धन्येन दैवेन मया लब्धः पतिः प्रभुः |
अप्रहृतः शब्दप्रवाहः भगवतः न्यायालये स्पन्दते, प्रतिध्वनितुं च गच्छति।
रात्रौ दिवा च आनन्दस्य शब्दाः प्रतिध्वनन्ति, प्रतिध्वनिताः च भवन्ति; दिवारात्रौ, अहं मुग्धः अस्मि।
तत्र रोगः शोकः दुःखं च कञ्चित् न पीडयति; तत्र जन्ममरणं न विद्यते।
तत्र निधिः प्रफुल्लितः अस्ति - धनं, चमत्कारिकशक्तयः, अम्ब्रोसियलमृतं, भक्तिपूजा च।
प्रार्थयति नानक, अहं यज्ञः, परमेश्वरपरायणः, जीवनस्य प्राणस्य आश्रयः। ||१||
शृणुत हे मम सहचराः भगिनी आत्मा-वधूः, मिलित्वा आनन्दगीतानि गायामः।
मनसा शरीरेण च अस्माकं ईश्वरं प्रेम्णा, तं रमयामः, आनन्दं च लभामः।
तस्य प्रेम्णा भोग्य वयं तस्य प्रियाः भवेम; मा तं तिरस्कुर्वामः, क्षणं यावत्, क्षणमपि।
तं आलिंगने निकटतया आलिंगयामः, न तु लज्जा अनुभवामः; तस्य पादस्य रजसि मनः स्नापयामः।
भक्तिपूजायाः मादकौषधेन तं प्रलोभयामः, अन्यत्र न भ्रमामः।
प्रार्थयति नानक, अस्माकं सच्चिमित्रेण सह मिलित्वा, अमरत्वं प्राप्नुमः। ||२||
अहं विस्मितः विस्मितः च अस्मि, मम अक्षयस्य भगवतः महिमाम् अवलोकयन्।
सः मम हस्तं गृहीत्वा मम बाहुं गृहीत्वा मृत्युपाशं छिनत्ति स्म।
बाहुं धारयन् मां स्वस्य दासं कृतवान्; शाखा प्रचुररूपेण अङ्कुरिता अस्ति।
प्रदूषणं, आसक्तिः, भ्रष्टाचारः च पलायिताः; निर्मलः दिवसः प्रभातम् अभवत्।
अनुग्रहदृष्टिं निक्षिप्य भगवान् मां मनसा प्रेम करोति; मम अपारं दुरात्म्यं निवर्तते।
प्रार्थयति नानक, अहं निर्मलः शुद्धः च अभवम्; अविनाशी भगवान् ईश्वरः मया मिलितः। ||३||
प्रकाशकिरणाः सूर्येण सह विलीयते, जलं च जलेन सह विलीयते ।
एकस्य प्रकाशः प्रकाशेन सह मिश्रयति, एकः सर्वथा सिद्धः भवति।
अहं ईश्वरं पश्यामि, ईश्वरं शृणोमि, एकैकस्य ईश्वरस्य विषये च वदामि।
आत्मा एव सृष्टिविस्तारस्य प्रजापतिः। ईश्वरं विना अन्यं सर्वथा न जानामि।
स्वयं प्रजापतिः स्वयं भोक्ता । सः सृष्टिं सृष्टवान्।
प्रार्थयति नानक, ते एव एतत् जानन्ति, ये भगवतः सूक्ष्मतत्त्वे पिबन्ति। ||४||२||