आसा, प्रथम मेहल : १.
शरीरस्य विनश्यति चेत् कस्य धनम् ?
गुरुं विना कथं भगवतः नाम लभ्यते।
भगवन्नामस्य धनं मम सहचरं सहायकं च।
रात्रौ दिवा च स्वस्य प्रेमपूर्णं ध्यानं निर्मलेश्वरे केन्द्रीकुरुत। ||१||
भगवन्नामं विना कः अस्माकं?
सुखदुःखं च समानं पश्यामि; नाम भगवतः नाम न त्यक्ष्यामि। भगवान् स्वयं मां क्षमति, मां च स्वेन सह मिश्रयति। ||१||विराम||
मूर्खः सुवर्णं स्त्रियः च प्रेम करोति।
द्वैतसक्तः नाम विस्मृतवान्।
त्वया क्षमितं नाम जपेत्येव भगवन् ।
मृत्योः स्पृशितुं न शक्नोति यः भगवतः महिमा स्तुतिं गायति। ||२||
भगवान् गुरुः दाता; जगतः पालकः प्रभुः।
यदि तव इच्छाप्रियं तर्हि मां रक्ष करुणेश्वर ।
गुरमुखत्वेन मम मनः भगवता प्रसन्नं भवति।
मम रोगाः चिकित्सिताः, मम वेदनाः अपहृताः। ||३||
नान्यदस्ति भेषजं तांत्रिकं मन्त्रं वा।
ध्यानस्मृतिः भगवन्तं हर हरं पापनाशनम् |
त्वं स्वयम् अस्मान् मार्गाद् विभ्रंशं कुरु, नाम विस्मरसि।
दयायाः वर्षणं कृत्वा त्वं स्वयमेव अस्मान् तारय। ||४||
मनः संशयेन अन्धविश्वासेन द्वैतेन च व्याधितः।
गुरुं विना संशये वसति, द्वैतं चिन्तयति।
गुरुः दर्शनं प्रकाशयति, आदिमेश्वरस्य धन्यदृष्टिम्।
गुरुशब्दवचनं विना मानवजीवनस्य किं प्रयोजनम्? ||५||
अद्भुतं भगवन्तं दृष्ट्वा विस्मितः विस्मितः अस्मि ।
एकैकहृदये स्वर्गदूतानां पवित्रपुरुषाणां च आकाशसमाधिनिवसति।
सर्वव्यापीं भगवन्तं मया मनसि निहितम्।
त्वत्समः अन्यः कोऽपि नास्ति । ||६||
भक्तिपूजार्थं तव नाम जपामः ।
भगवतः भक्ताः सन्तसमाजे निवसन्ति।
बन्धनं विच्छिद्य भगवन्तं ध्यातुं आगच्छति ।
गुरमुखाः मुक्ताः भवन्ति, गुरुदत्तेन भगवतः ज्ञानेन। ||७||
मृत्युदूतः तं दुःखेन स्पर्शं कर्तुं न शक्नोति;
भगवतः विनयशीलः सेवकः नामप्रेमस्य प्रति जागृतः तिष्ठति।
भगवान् स्वभक्तानां कान्ता; सः स्वभक्तैः सह वसति।
हे नानक मुक्ताः भवन्ति, भगवतः प्रेम्णा। ||८||९||
आसा, प्रथम मेहल, इक-तुकी : १.
गुरुं सेवते, स्वेश्वरं गुरुं च जानाति।
तस्य वेदनाः मेट्यन्ते, सः च शब्दस्य सत्यं वचनं साक्षात्करोति। ||१||
ध्यायन्तु भगवन्तं सुहृदः सहचराः |
सच्चिगुरुं सेवन् त्वं चक्षुषा ईश्वरं द्रक्ष्यसि। ||१||विराम||
जनाः मातृपितृलोकेन सह उलझन्ति।
पुत्रकन्याभिः पतिपत्नीभिः सह संलग्नाः । ||२||
धर्मानुष्ठानेन, धर्मश्रद्धा च, अहङ्कारं कुर्वन्तः।
पुत्रदारादिभिः संलग्नाः मनसि । ||३||
कृषकाः कृषिं कृत्वा उलझन्ति।
अहङ्कारेण जनाः दण्डं गृह्णन्ति, तेभ्यः दण्डं लभते नृपः । ||४||
अचिन्तनं व्यापारे उलझन्ति।
मायाविस्तारे सङ्गेन ते न तृप्ताः भवन्ति। ||५||
तेन तया धनेन उलझिताः सन्ति, बैंककैः सञ्चिताः।
भगवद्भक्तिं विना ते ग्राह्या न भवन्ति । ||६||
वेदैः धर्मविमर्शैः अहङ्कारैः च संलग्नाः ।
उलझ्यन्ते, आसक्तिभ्रष्टौ च नश्यन्ति। ||७||
नानकः भगवतः नाम अभयारण्यम् अन्वेषयति।
सच्चे गुरुणा तारितः, न उलझति। ||८||१०||