श्री गुरु ग्रन्थ साहिबः

पुटः - 1144


ਜਿਸੁ ਲੜਿ ਲਾਇ ਲਏ ਸੋ ਲਾਗੈ ॥
जिसु लड़ि लाइ लए सो लागै ॥

स एव भगवतः वस्त्रस्य पार्श्वभागे सक्तः, यं भगवान् स्वयमेव योजयति।

ਜਨਮ ਜਨਮ ਕਾ ਸੋਇਆ ਜਾਗੈ ॥੩॥
जनम जनम का सोइआ जागै ॥३॥

असंख्यावतारं सुप्तः स इदानीं जागर्ति। ||३||

ਤੇਰੇ ਭਗਤ ਭਗਤਨ ਕਾ ਆਪਿ ॥
तेरे भगत भगतन का आपि ॥

तव भक्तास्ते भक्तानां त्वं च ।

ਅਪਣੀ ਮਹਿਮਾ ਆਪੇ ਜਾਪਿ ॥
अपणी महिमा आपे जापि ॥

त्वं स्वयमेव तान् स्तुतिं जपं कर्तुं प्रेरयसि।

ਜੀਅ ਜੰਤ ਸਭਿ ਤੇਰੈ ਹਾਥਿ ॥
जीअ जंत सभि तेरै हाथि ॥

सर्वे भूताः प्राणिनः च तव हस्ते सन्ति।

ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਸਦ ਹੀ ਸਾਥਿ ॥੪॥੧੬॥੨੯॥
नानक के प्रभ सद ही साथि ॥४॥१६॥२९॥

नानकस्य ईश्वरः सर्वदा तस्य समीपे एव अस्ति। ||४||१६||२९||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਾਮੁ ਹਮਾਰੈ ਅੰਤਰਜਾਮੀ ॥
नामु हमारै अंतरजामी ॥

नाम भगवतः नाम मम हृदयस्य अन्तःज्ञः।

ਨਾਮੁ ਹਮਾਰੈ ਆਵੈ ਕਾਮੀ ॥
नामु हमारै आवै कामी ॥

नाम मम एतावत् उपयोगी अस्ति।

ਰੋਮਿ ਰੋਮਿ ਰਵਿਆ ਹਰਿ ਨਾਮੁ ॥
रोमि रोमि रविआ हरि नामु ॥

मम प्रत्येकं केशेषु भगवतः नाम व्याप्तम् अस्ति।

ਸਤਿਗੁਰ ਪੂਰੈ ਕੀਨੋ ਦਾਨੁ ॥੧॥
सतिगुर पूरै कीनो दानु ॥१॥

सिद्धसत्यगुरुः मम इदं वरदानं दत्तवान्। ||१||

ਨਾਮੁ ਰਤਨੁ ਮੇਰੈ ਭੰਡਾਰ ॥
नामु रतनु मेरै भंडार ॥

नामस्य मणिः मम निधिः अस्ति।

ਅਗਮ ਅਮੋਲਾ ਅਪਰ ਅਪਾਰ ॥੧॥ ਰਹਾਉ ॥
अगम अमोला अपर अपार ॥१॥ रहाउ ॥

दुर्गमं अमूल्यं, अनन्तं, अतुलं च। ||१||विराम||

ਨਾਮੁ ਹਮਾਰੈ ਨਿਹਚਲ ਧਨੀ ॥
नामु हमारै निहचल धनी ॥

नाम मम अचलः अविचलः प्रभुः गुरुः च।

ਨਾਮ ਕੀ ਮਹਿਮਾ ਸਭ ਮਹਿ ਬਨੀ ॥
नाम की महिमा सभ महि बनी ॥

नामस्य महिमा समग्रे जगति प्रसरति।

ਨਾਮੁ ਹਮਾਰੈ ਪੂਰਾ ਸਾਹੁ ॥
नामु हमारै पूरा साहु ॥

नाम मम सम्यक् धनस्य स्वामी अस्ति।

ਨਾਮੁ ਹਮਾਰੈ ਬੇਪਰਵਾਹੁ ॥੨॥
नामु हमारै बेपरवाहु ॥२॥

नाम मम स्वातन्त्र्यम्। ||२||

ਨਾਮੁ ਹਮਾਰੈ ਭੋਜਨ ਭਾਉ ॥
नामु हमारै भोजन भाउ ॥

नाम मम भोजनं प्रेम च।

ਨਾਮੁ ਹਮਾਰੈ ਮਨ ਕਾ ਸੁਆਉ ॥
नामु हमारै मन का सुआउ ॥

नाम मम मनसः उद्देश्यम् अस्ति।

ਨਾਮੁ ਨ ਵਿਸਰੈ ਸੰਤ ਪ੍ਰਸਾਦਿ ॥
नामु न विसरै संत प्रसादि ॥

सन्तप्रसादेन न विस्मरामि नाम न कदाचन |

ਨਾਮੁ ਲੈਤ ਅਨਹਦ ਪੂਰੇ ਨਾਦ ॥੩॥
नामु लैत अनहद पूरे नाद ॥३॥

नाम पुनः पुनः कृत्वा नादस्य अप्रहृतध्वनि-धारा प्रतिध्वन्यते। ||३||

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਨਾਮੁ ਨਉ ਨਿਧਿ ਪਾਈ ॥
प्रभ किरपा ते नामु नउ निधि पाई ॥

ईश्वरप्रसादेन मया नव निधिः प्राप्ताः।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਨਾਮ ਸਿਉ ਬਨਿ ਆਈ ॥
गुर किरपा ते नाम सिउ बनि आई ॥

गुरुप्रसादेन अहं नाम युक्तः अस्मि।

ਧਨਵੰਤੇ ਸੇਈ ਪਰਧਾਨ ॥
धनवंते सेई परधान ॥

ते एव धनिनः परमाः, २.

ਨਾਨਕ ਜਾ ਕੈ ਨਾਮੁ ਨਿਧਾਨ ॥੪॥੧੭॥੩੦॥
नानक जा कै नामु निधान ॥४॥१७॥३०॥

हे नानक, यस्य नाम निधिः अस्ति। ||४||१७||३०||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਤੂ ਮੇਰਾ ਪਿਤਾ ਤੂਹੈ ਮੇਰਾ ਮਾਤਾ ॥
तू मेरा पिता तूहै मेरा माता ॥

त्वं मम पिता, त्वं च मम माता।

ਤੂ ਮੇਰੇ ਜੀਅ ਪ੍ਰਾਨ ਸੁਖਦਾਤਾ ॥
तू मेरे जीअ प्रान सुखदाता ॥

त्वं मम आत्मा, मम प्राणः, शान्तिदाता।

ਤੂ ਮੇਰਾ ਠਾਕੁਰੁ ਹਉ ਦਾਸੁ ਤੇਰਾ ॥
तू मेरा ठाकुरु हउ दासु तेरा ॥

त्वं मम प्रभुः गुरुः च असि; अहं तव दासः अस्मि।

ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨਹੀ ਕੋ ਮੇਰਾ ॥੧॥
तुझ बिनु अवरु नही को मेरा ॥१॥

त्वां विना मम कश्चित् सर्वथा नास्ति । ||१||

ਕਰਿ ਕਿਰਪਾ ਕਰਹੁ ਪ੍ਰਭ ਦਾਤਿ ॥
करि किरपा करहु प्रभ दाति ॥

कृपया मां देव दयायाः आशीर्वादं ददातु, एतत् दानं च मे ददातु,

ਤੁਮੑਰੀ ਉਸਤਤਿ ਕਰਉ ਦਿਨ ਰਾਤਿ ॥੧॥ ਰਹਾਉ ॥
तुमरी उसतति करउ दिन राति ॥१॥ रहाउ ॥

यत् अहं तव स्तुतिं गायामि, दिवारात्रौ। ||१||विराम||

ਹਮ ਤੇਰੇ ਜੰਤ ਤੂ ਬਜਾਵਨਹਾਰਾ ॥
हम तेरे जंत तू बजावनहारा ॥

अहं तव वाद्ययंत्रं त्वं च सङ्गीतकारः ।

ਹਮ ਤੇਰੇ ਭਿਖਾਰੀ ਦਾਨੁ ਦੇਹਿ ਦਾਤਾਰਾ ॥
हम तेरे भिखारी दानु देहि दातारा ॥

अहं तव याचकः; दानेन मां देहि महादाता ।

ਤਉ ਪਰਸਾਦਿ ਰੰਗ ਰਸ ਮਾਣੇ ॥
तउ परसादि रंग रस माणे ॥

त्वत्प्रसादेन अहं प्रेम्णः सुखानि च भोक्यामि ।

ਘਟ ਘਟ ਅੰਤਰਿ ਤੁਮਹਿ ਸਮਾਣੇ ॥੨॥
घट घट अंतरि तुमहि समाणे ॥२॥

त्वं प्रत्येकस्य हृदयस्य अन्तः गभीरः असि। ||२||

ਤੁਮੑਰੀ ਕ੍ਰਿਪਾ ਤੇ ਜਪੀਐ ਨਾਉ ॥
तुमरी क्रिपा ते जपीऐ नाउ ॥

तव प्रसादेन नाम जपामि ।

ਸਾਧਸੰਗਿ ਤੁਮਰੇ ਗੁਣ ਗਾਉ ॥
साधसंगि तुमरे गुण गाउ ॥

साधसंगते पवित्रसङ्घे भवतः गौरवं स्तुतिं गायामि।

ਤੁਮੑਰੀ ਦਇਆ ਤੇ ਹੋਇ ਦਰਦ ਬਿਨਾਸੁ ॥
तुमरी दइआ ते होइ दरद बिनासु ॥

तव दयायाः त्वं नो दुःखानि हरसि ।

ਤੁਮਰੀ ਮਇਆ ਤੇ ਕਮਲ ਬਿਗਾਸੁ ॥੩॥
तुमरी मइआ ते कमल बिगासु ॥३॥

त्वत्कृपया हृदयपद्मं प्रफुल्लते । ||३||

ਹਉ ਬਲਿਹਾਰਿ ਜਾਉ ਗੁਰਦੇਵ ॥
हउ बलिहारि जाउ गुरदेव ॥

अहं दिव्यगुरुस्य यज्ञः अस्मि।

ਸਫਲ ਦਰਸਨੁ ਜਾ ਕੀ ਨਿਰਮਲ ਸੇਵ ॥
सफल दरसनु जा की निरमल सेव ॥

तस्य दर्शनस्य धन्यदृष्टिः फलप्रदं फलप्रदं च अस्ति; तस्य सेवा निर्मला शुद्धा च अस्ति।

ਦਇਆ ਕਰਹੁ ਠਾਕੁਰ ਪ੍ਰਭ ਮੇਰੇ ॥
दइआ करहु ठाकुर प्रभ मेरे ॥

कृपां कुरु मे भगवन् भगवन् गुरो च।

ਗੁਣ ਗਾਵੈ ਨਾਨਕੁ ਨਿਤ ਤੇਰੇ ॥੪॥੧੮॥੩੧॥
गुण गावै नानकु नित तेरे ॥४॥१८॥३१॥

यत् नानकः भवतः गौरवं स्तुतिं निरन्तरं गायति। ||४||१८||३१||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਸਭ ਤੇ ਊਚ ਜਾ ਕਾ ਦਰਬਾਰੁ ॥
सभ ते ऊच जा का दरबारु ॥

तस्य रीगल कोर्टः सर्वोच्चः अस्ति ।

ਸਦਾ ਸਦਾ ਤਾ ਕਉ ਜੋਹਾਰੁ ॥
सदा सदा ता कउ जोहारु ॥

तं नमामि विनयेन सदा नित्यम् |

ਊਚੇ ਤੇ ਊਚਾ ਜਾ ਕਾ ਥਾਨ ॥
ऊचे ते ऊचा जा का थान ॥

तस्य स्थानं उच्चतमम् ।

ਕੋਟਿ ਅਘਾ ਮਿਟਹਿ ਹਰਿ ਨਾਮ ॥੧॥
कोटि अघा मिटहि हरि नाम ॥१॥

कोटिशो पापानि भगवतः नाम्ना मेट्यन्ते। ||१||

ਤਿਸੁ ਸਰਣਾਈ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
तिसु सरणाई सदा सुखु होइ ॥

तस्य अभयारण्ये वयं शाश्वतं शान्तिं प्राप्नुमः।

ਕਰਿ ਕਿਰਪਾ ਜਾ ਕਉ ਮੇਲੈ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
करि किरपा जा कउ मेलै सोइ ॥१॥ रहाउ ॥

सः अस्मान् स्वेन सह करुणतया संयोजयति। ||१||विराम||

ਜਾ ਕੇ ਕਰਤਬ ਲਖੇ ਨ ਜਾਹਿ ॥
जा के करतब लखे न जाहि ॥

तस्य अद्भुतानि कर्माणि वर्णयितुं अपि न शक्यन्ते।

ਜਾ ਕਾ ਭਰਵਾਸਾ ਸਭ ਘਟ ਮਾਹਿ ॥
जा का भरवासा सभ घट माहि ॥

सर्वे हृदयाः तस्मिन् विश्वासं आशां च स्थापयन्ति।

ਪ੍ਰਗਟ ਭਇਆ ਸਾਧੂ ਕੈ ਸੰਗਿ ॥
प्रगट भइआ साधू कै संगि ॥

सः पवित्रसङ्गे साधसंगते प्रकटितः अस्ति।

ਭਗਤ ਅਰਾਧਹਿ ਅਨਦਿਨੁ ਰੰਗਿ ॥੨॥
भगत अराधहि अनदिनु रंगि ॥२॥

भक्ताः प्रेम्णा पूजयन्ति पूजयन्ति च रात्रौ दिवा। ||२||

ਦੇਦੇ ਤੋਟਿ ਨਹੀ ਭੰਡਾਰ ॥
देदे तोटि नही भंडार ॥

ददाति, किन्तु तस्य निधयः कदापि न क्षीणाः भवन्ति।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰ ॥
खिन महि थापि उथापनहार ॥

क्षणमात्रेण स्थापयति विस्थापयति च।

ਜਾ ਕਾ ਹੁਕਮੁ ਨ ਮੇਟੈ ਕੋਇ ॥
जा का हुकमु न मेटै कोइ ॥

तस्य आज्ञायाः हुकमं कोऽपि न मेटयितुं शक्नोति।

ਸਿਰਿ ਪਾਤਿਸਾਹਾ ਸਾਚਾ ਸੋਇ ॥੩॥
सिरि पातिसाहा साचा सोइ ॥३॥

राजानां शिरसा उपरि सत्यः प्रभुः अस्ति। ||३||

ਜਿਸ ਕੀ ਓਟ ਤਿਸੈ ਕੀ ਆਸਾ ॥
जिस की ओट तिसै की आसा ॥

सः मम लंगरः, समर्थकः च अस्ति; तस्मिन् मम आशाः स्थापयामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430