स एव भगवतः वस्त्रस्य पार्श्वभागे सक्तः, यं भगवान् स्वयमेव योजयति।
असंख्यावतारं सुप्तः स इदानीं जागर्ति। ||३||
तव भक्तास्ते भक्तानां त्वं च ।
त्वं स्वयमेव तान् स्तुतिं जपं कर्तुं प्रेरयसि।
सर्वे भूताः प्राणिनः च तव हस्ते सन्ति।
नानकस्य ईश्वरः सर्वदा तस्य समीपे एव अस्ति। ||४||१६||२९||
भैरव, पंचम मेहल: १.
नाम भगवतः नाम मम हृदयस्य अन्तःज्ञः।
नाम मम एतावत् उपयोगी अस्ति।
मम प्रत्येकं केशेषु भगवतः नाम व्याप्तम् अस्ति।
सिद्धसत्यगुरुः मम इदं वरदानं दत्तवान्। ||१||
नामस्य मणिः मम निधिः अस्ति।
दुर्गमं अमूल्यं, अनन्तं, अतुलं च। ||१||विराम||
नाम मम अचलः अविचलः प्रभुः गुरुः च।
नामस्य महिमा समग्रे जगति प्रसरति।
नाम मम सम्यक् धनस्य स्वामी अस्ति।
नाम मम स्वातन्त्र्यम्। ||२||
नाम मम भोजनं प्रेम च।
नाम मम मनसः उद्देश्यम् अस्ति।
सन्तप्रसादेन न विस्मरामि नाम न कदाचन |
नाम पुनः पुनः कृत्वा नादस्य अप्रहृतध्वनि-धारा प्रतिध्वन्यते। ||३||
ईश्वरप्रसादेन मया नव निधिः प्राप्ताः।
गुरुप्रसादेन अहं नाम युक्तः अस्मि।
ते एव धनिनः परमाः, २.
हे नानक, यस्य नाम निधिः अस्ति। ||४||१७||३०||
भैरव, पंचम मेहल: १.
त्वं मम पिता, त्वं च मम माता।
त्वं मम आत्मा, मम प्राणः, शान्तिदाता।
त्वं मम प्रभुः गुरुः च असि; अहं तव दासः अस्मि।
त्वां विना मम कश्चित् सर्वथा नास्ति । ||१||
कृपया मां देव दयायाः आशीर्वादं ददातु, एतत् दानं च मे ददातु,
यत् अहं तव स्तुतिं गायामि, दिवारात्रौ। ||१||विराम||
अहं तव वाद्ययंत्रं त्वं च सङ्गीतकारः ।
अहं तव याचकः; दानेन मां देहि महादाता ।
त्वत्प्रसादेन अहं प्रेम्णः सुखानि च भोक्यामि ।
त्वं प्रत्येकस्य हृदयस्य अन्तः गभीरः असि। ||२||
तव प्रसादेन नाम जपामि ।
साधसंगते पवित्रसङ्घे भवतः गौरवं स्तुतिं गायामि।
तव दयायाः त्वं नो दुःखानि हरसि ।
त्वत्कृपया हृदयपद्मं प्रफुल्लते । ||३||
अहं दिव्यगुरुस्य यज्ञः अस्मि।
तस्य दर्शनस्य धन्यदृष्टिः फलप्रदं फलप्रदं च अस्ति; तस्य सेवा निर्मला शुद्धा च अस्ति।
कृपां कुरु मे भगवन् भगवन् गुरो च।
यत् नानकः भवतः गौरवं स्तुतिं निरन्तरं गायति। ||४||१८||३१||
भैरव, पंचम मेहल: १.
तस्य रीगल कोर्टः सर्वोच्चः अस्ति ।
तं नमामि विनयेन सदा नित्यम् |
तस्य स्थानं उच्चतमम् ।
कोटिशो पापानि भगवतः नाम्ना मेट्यन्ते। ||१||
तस्य अभयारण्ये वयं शाश्वतं शान्तिं प्राप्नुमः।
सः अस्मान् स्वेन सह करुणतया संयोजयति। ||१||विराम||
तस्य अद्भुतानि कर्माणि वर्णयितुं अपि न शक्यन्ते।
सर्वे हृदयाः तस्मिन् विश्वासं आशां च स्थापयन्ति।
सः पवित्रसङ्गे साधसंगते प्रकटितः अस्ति।
भक्ताः प्रेम्णा पूजयन्ति पूजयन्ति च रात्रौ दिवा। ||२||
ददाति, किन्तु तस्य निधयः कदापि न क्षीणाः भवन्ति।
क्षणमात्रेण स्थापयति विस्थापयति च।
तस्य आज्ञायाः हुकमं कोऽपि न मेटयितुं शक्नोति।
राजानां शिरसा उपरि सत्यः प्रभुः अस्ति। ||३||
सः मम लंगरः, समर्थकः च अस्ति; तस्मिन् मम आशाः स्थापयामि।