एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग दयव-गन्धारी, चौथा मेहल, प्रथम सदन : १.
ये भगवतः स्वामिनः च विनयशीलाः सेवकाः भवन्ति, ते प्रेम्णा तस्मिन् एव मनः केन्द्रीक्रियन्ते।
ये भवतः स्तुतिं जपन्ति, तेषां ललाटेषु महत् सौभाग्यं अभिलेखितं भवति। ||१||विराम||
मायायाः बन्धाः, शृङ्गाश्च भग्नाः भवन्ति, प्रेम्णा भगवतः नाम्नि मनः केन्द्रीकृत्य।
मम मनः गुरुणा प्रलोभनकर्ता; तं पश्यन् अहं विस्मितः अस्मि। ||१||
अहं मम जीवनस्य सम्पूर्णा अन्धकाररात्रौ सुप्तवान्, परन्तु गुरुप्रसादस्य क्षुद्रतमस्य भागस्य माध्यमेन अहं जागरितः अस्मि।
भृत्यनानकगुरु भगवते न कश्चित् त्वत्तुल्यः । ||२||१||
दयव-गन्धारी : १.
कथयतु - कस्मिन् मार्गे मम सुन्दरं भगवन्तं प्राप्स्यामि ?
हे भगवतः सन्ताः मार्गं दर्शयन्तु, अहं अनुवर्तयिष्यामि। ||१||विराम||
अहं मम प्रियस्य वचनं हृदये पोषयामि; एषः एव उत्तमः उपायः ।
वधूः कुब्जपृष्ठा ह्रस्वः च भवेत्, परन्तु यदि सा स्वगुरुना प्रियः भवति तर्हि सा सुन्दरी भवति, भगवतः आलिंगने द्रवति च। ||१||
एकः एव प्रियः अस्ति - वयं सर्वे भर्तुः भगवतः आत्मा-वधूः स्मः। भर्तुः प्रियं या सा साधु सा ।
दरिद्रः असहायः नानकः किं कर्तुं शक्नोति ? यथा प्रसीदति भगवन्तं तथा चरति। ||२||२||
दयव-गन्धारी : १.
हर हर हर हर हर नाम जपे मनसि ।
गुरमुखः खसखसस्य गभीररक्तवर्णेन ओतप्रोतः भवति। तस्य शालः भगवतः प्रेम्णा संतृप्तः अस्ति। ||१||विराम||
अहं उन्मत्त इव भ्रान्तः मम प्रियेश्वरं अन्वेष्य तत्र तत्र भ्रमामि।
यस्य दासस्य दासः भविष्यामि यस्य मां मम प्रिय प्रियेन सह संयोजयति। ||१||
अतः सर्वशक्तिमान् सत्यगुरुणा सह संरेखणं कुरुत; पिबन्तु भगवतः अम्ब्रोसियलामृतस्य आस्वादनं कुर्वन्तु।
गुरुप्रसादेन भृत्यनानकेन अन्तः भगवतः धनं प्राप्तम्। ||२||३||
दयव-गन्धारी : १.
इदानीं श्रान्तोऽहं भगवतः स्वामिनः समीपम् आगतः।
इदानीं तव अभयारण्यम् अन्विष्य आगतः देव, कृपया मां त्राहि, वा मां मारय वा। ||१||विराम||