अहङ्कारः जनान् बन्धने बध्नाति, नष्टान् भ्रमितुं च जनयति ।
भगवतः भक्तिपूजनेन शान्तिर्भवति नानक । ||८||१३||
गौरी, प्रथम मेहल : १.
प्रथमं ब्रह्मा मृत्युगृहं प्रविष्टवान् ।
ब्रह्मा पद्मं प्रविश्य, अधः प्रदेशान् अन्वेषितवान्, परन्तु तस्य अन्तं न लब्धवान्।
सः भगवतः आदेशं न स्वीकृतवान् - सः संशयेन मोहितः अभवत्। ||१||
यः सृष्टः, सः मृत्युना नश्यति।
अहं तु भगवता रक्षितः अस्मि; गुरवस्य शबदस्य वचनं चिन्तयामि। ||१||विराम||
सर्वे देवा देवी माया प्रलोभ्यन्ते।
मृत्युः परिहर्तुं न शक्यते, गुरुसेवां विना।
स भगवान् अक्षरः अदृश्यः अविवेचनीयः। ||२||
सुल्तानः सम्राटाः राजानः च न तिष्ठन्ति।
नाम विस्मृत्य मृत्युदुःखं सहेयुः |
मम एकमात्रं समर्थनं नाम भगवतः नाम; यथा सः मां धारयति तथा अहं जीवामि। ||३||
नेतारः राजानः च न तिष्ठन्ति।
बैंककाः म्रियन्ते, स्वधनं धनं च सञ्चयित्वा।
प्रयच्छ मे भगवन् तव अम्ब्रोसियल नाम धनम्। ||४||
प्रजाः शासकाः नेतारः प्रधानाः च
तेषु कश्चन अपि लोके स्थातुं न शक्नोति।
मृत्युः अनिवार्यः अस्ति; मिथ्यानां शिरसा प्रहरति। ||५||
एकेश्वरः सत्यस्य सत्यतमः एव स्थायित्वम् ।
सृष्ट्वा सृष्टिकृतं सर्वं स तं नाशयेत्।
गुरमुखः भूत्वा भगवन्तं ध्यायति स सत्कृतः। ||६||
धार्मिकवस्त्रधारिणः काजीः शेखाः, नकलीः च
स्वं महान् इति वदन्ति; किन्तु तेषां अहङ्कारेण तेषां शरीरं दुःखेन पीडितं भवति।
मृत्युः तान् न मुञ्चति, सत्यगुरुसमर्थनं विना। ||७||
तेषां जिह्वानेत्रयोः उपरि मृत्युजालं लम्बते।
मृत्युः तेषां कर्णयोः उपरि अस्ति, यदा ते दुष्टकथाः शृण्वन्ति।
शाबादं विना ते लुण्ठिताः भवन्ति, अहोरात्रम्। ||८||
सत्यनाम्ना पूर्णहृदयानां मृत्योः स्पर्शं कर्तुं न शक्नोति ।
ये च ईश्वरस्य महिमा गायन्ति।
हे नानक गुरमुख शाबादवचने लीनः | ||९||१४||
गौरी, प्रथम मेहल : १.
ते सत्यं वदन्ति - न तु मिथ्यात्वस्य किञ्चित् अपि।
गुरमुखाः भगवतः आज्ञामार्गेण चरन्ति।
असक्ताः तिष्ठन्ति, सत्येश्वरस्य अभयारण्ये। ||१||
सच्चे गृहे निवसन्ति, मृत्युः तान् न स्पृशति।
आगच्छन्ति गच्छन्ति च स्वेच्छा मनमुखाः, भावासक्तिवेदनायाम्। ||१||विराम||
अतः, अस्य अमृतस्य गभीरं पिब, अवाच्यवाक्यं च वदतु।
अन्तः स्वस्य सत्त्वस्य गृहे निवसन् सहजशान्तिगृहं प्राप्स्यसि।
भगवतः उदात्ततत्त्वेन ओतप्रोतः, एतां शान्तिं अनुभवति इति उच्यते। ||२||
गुरुशिक्षां अनुसृत्य सम्यक् स्थिरः भवति, कदापि न डुलति।
गुरुशिक्षां अनुसृत्य सहजतया सत्येश्वरस्य नाम जप्यते।
अस्मिन् अम्ब्रोसियल-अमृते पिबन्, तत् मथ्य च, अत्यावश्यकं वास्तविकता ज्ञायते। ||३||
सत्यगुरुं दृष्ट्वा मया तस्य उपदेशः प्राप्तः।
अर्पितं मनः शरीरं च, स्वस्य सत्त्वस्य गहनं अन्वेषणं कृत्वा।
आत्मनः आत्मनः अवगमनस्य मूल्यं मया अवगतम्। ||४||
नाम अमलेश्वरस्य नाम परमं श्रेष्ठं उदात्तं च भोजनम् ।
निर्मलहंसात्मना अनन्तेश्वरस्य सत्यं ज्योतिं पश्यन्ति।
यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि । ||५||
निर्मलं निर्दोषं च सत्यं कर्ममात्रं यः ।
लभते परमं पदं गुरुपादसेवते |
मनः मनसा सह सामञ्जस्यं भवति, अहङ्कारस्य भ्रमणमार्गाः च समाप्ताः भवन्ति। ||६||
एवं प्रकारेण कः - कः न तारितः ?
भगवतः स्तुतिभिः तस्य सन्ताः भक्ताः च तारिताः।