श्री गुरु ग्रन्थ साहिबः

पुटः - 227


ਹਉਮੈ ਬੰਧਨ ਬੰਧਿ ਭਵਾਵੈ ॥
हउमै बंधन बंधि भवावै ॥

अहङ्कारः जनान् बन्धने बध्नाति, नष्टान् भ्रमितुं च जनयति ।

ਨਾਨਕ ਰਾਮ ਭਗਤਿ ਸੁਖੁ ਪਾਵੈ ॥੮॥੧੩॥
नानक राम भगति सुखु पावै ॥८॥१३॥

भगवतः भक्तिपूजनेन शान्तिर्भवति नानक । ||८||१३||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਪ੍ਰਥਮੇ ਬ੍ਰਹਮਾ ਕਾਲੈ ਘਰਿ ਆਇਆ ॥
प्रथमे ब्रहमा कालै घरि आइआ ॥

प्रथमं ब्रह्मा मृत्युगृहं प्रविष्टवान् ।

ਬ੍ਰਹਮ ਕਮਲੁ ਪਇਆਲਿ ਨ ਪਾਇਆ ॥
ब्रहम कमलु पइआलि न पाइआ ॥

ब्रह्मा पद्मं प्रविश्य, अधः प्रदेशान् अन्वेषितवान्, परन्तु तस्य अन्तं न लब्धवान्।

ਆਗਿਆ ਨਹੀ ਲੀਨੀ ਭਰਮਿ ਭੁਲਾਇਆ ॥੧॥
आगिआ नही लीनी भरमि भुलाइआ ॥१॥

सः भगवतः आदेशं न स्वीकृतवान् - सः संशयेन मोहितः अभवत्। ||१||

ਜੋ ਉਪਜੈ ਸੋ ਕਾਲਿ ਸੰਘਾਰਿਆ ॥
जो उपजै सो कालि संघारिआ ॥

यः सृष्टः, सः मृत्युना नश्यति।

ਹਮ ਹਰਿ ਰਾਖੇ ਗੁਰਸਬਦੁ ਬੀਚਾਰਿਆ ॥੧॥ ਰਹਾਉ ॥
हम हरि राखे गुरसबदु बीचारिआ ॥१॥ रहाउ ॥

अहं तु भगवता रक्षितः अस्मि; गुरवस्य शबदस्य वचनं चिन्तयामि। ||१||विराम||

ਮਾਇਆ ਮੋਹੇ ਦੇਵੀ ਸਭਿ ਦੇਵਾ ॥
माइआ मोहे देवी सभि देवा ॥

सर्वे देवा देवी माया प्रलोभ्यन्ते।

ਕਾਲੁ ਨ ਛੋਡੈ ਬਿਨੁ ਗੁਰ ਕੀ ਸੇਵਾ ॥
कालु न छोडै बिनु गुर की सेवा ॥

मृत्युः परिहर्तुं न शक्यते, गुरुसेवां विना।

ਓਹੁ ਅਬਿਨਾਸੀ ਅਲਖ ਅਭੇਵਾ ॥੨॥
ओहु अबिनासी अलख अभेवा ॥२॥

स भगवान् अक्षरः अदृश्यः अविवेचनीयः। ||२||

ਸੁਲਤਾਨ ਖਾਨ ਬਾਦਿਸਾਹ ਨਹੀ ਰਹਨਾ ॥
सुलतान खान बादिसाह नही रहना ॥

सुल्तानः सम्राटाः राजानः च न तिष्ठन्ति।

ਨਾਮਹੁ ਭੂਲੈ ਜਮ ਕਾ ਦੁਖੁ ਸਹਨਾ ॥
नामहु भूलै जम का दुखु सहना ॥

नाम विस्मृत्य मृत्युदुःखं सहेयुः |

ਮੈ ਧਰ ਨਾਮੁ ਜਿਉ ਰਾਖਹੁ ਰਹਨਾ ॥੩॥
मै धर नामु जिउ राखहु रहना ॥३॥

मम एकमात्रं समर्थनं नाम भगवतः नाम; यथा सः मां धारयति तथा अहं जीवामि। ||३||

ਚਉਧਰੀ ਰਾਜੇ ਨਹੀ ਕਿਸੈ ਮੁਕਾਮੁ ॥
चउधरी राजे नही किसै मुकामु ॥

नेतारः राजानः च न तिष्ठन्ति।

ਸਾਹ ਮਰਹਿ ਸੰਚਹਿ ਮਾਇਆ ਦਾਮ ॥
साह मरहि संचहि माइआ दाम ॥

बैंककाः म्रियन्ते, स्वधनं धनं च सञ्चयित्वा।

ਮੈ ਧਨੁ ਦੀਜੈ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ॥੪॥
मै धनु दीजै हरि अंम्रित नामु ॥४॥

प्रयच्छ मे भगवन् तव अम्ब्रोसियल नाम धनम्। ||४||

ਰਯਤਿ ਮਹਰ ਮੁਕਦਮ ਸਿਕਦਾਰੈ ॥
रयति महर मुकदम सिकदारै ॥

प्रजाः शासकाः नेतारः प्रधानाः च

ਨਿਹਚਲੁ ਕੋਇ ਨ ਦਿਸੈ ਸੰਸਾਰੈ ॥
निहचलु कोइ न दिसै संसारै ॥

तेषु कश्चन अपि लोके स्थातुं न शक्नोति।

ਅਫਰਿਉ ਕਾਲੁ ਕੂੜੁ ਸਿਰਿ ਮਾਰੈ ॥੫॥
अफरिउ कालु कूड़ु सिरि मारै ॥५॥

मृत्युः अनिवार्यः अस्ति; मिथ्यानां शिरसा प्रहरति। ||५||

ਨਿਹਚਲੁ ਏਕੁ ਸਚਾ ਸਚੁ ਸੋਈ ॥
निहचलु एकु सचा सचु सोई ॥

एकेश्वरः सत्यस्य सत्यतमः एव स्थायित्वम् ।

ਜਿਨਿ ਕਰਿ ਸਾਜੀ ਤਿਨਹਿ ਸਭ ਗੋਈ ॥
जिनि करि साजी तिनहि सभ गोई ॥

सृष्ट्वा सृष्टिकृतं सर्वं स तं नाशयेत्।

ਓਹੁ ਗੁਰਮੁਖਿ ਜਾਪੈ ਤਾਂ ਪਤਿ ਹੋਈ ॥੬॥
ओहु गुरमुखि जापै तां पति होई ॥६॥

गुरमुखः भूत्वा भगवन्तं ध्यायति स सत्कृतः। ||६||

ਕਾਜੀ ਸੇਖ ਭੇਖ ਫਕੀਰਾ ॥
काजी सेख भेख फकीरा ॥

धार्मिकवस्त्रधारिणः काजीः शेखाः, नकलीः च

ਵਡੇ ਕਹਾਵਹਿ ਹਉਮੈ ਤਨਿ ਪੀਰਾ ॥
वडे कहावहि हउमै तनि पीरा ॥

स्वं महान् इति वदन्ति; किन्तु तेषां अहङ्कारेण तेषां शरीरं दुःखेन पीडितं भवति।

ਕਾਲੁ ਨ ਛੋਡੈ ਬਿਨੁ ਸਤਿਗੁਰ ਕੀ ਧੀਰਾ ॥੭॥
कालु न छोडै बिनु सतिगुर की धीरा ॥७॥

मृत्युः तान् न मुञ्चति, सत्यगुरुसमर्थनं विना। ||७||

ਕਾਲੁ ਜਾਲੁ ਜਿਹਵਾ ਅਰੁ ਨੈਣੀ ॥
कालु जालु जिहवा अरु नैणी ॥

तेषां जिह्वानेत्रयोः उपरि मृत्युजालं लम्बते।

ਕਾਨੀ ਕਾਲੁ ਸੁਣੈ ਬਿਖੁ ਬੈਣੀ ॥
कानी कालु सुणै बिखु बैणी ॥

मृत्युः तेषां कर्णयोः उपरि अस्ति, यदा ते दुष्टकथाः शृण्वन्ति।

ਬਿਨੁ ਸਬਦੈ ਮੂਠੇ ਦਿਨੁ ਰੈਣੀ ॥੮॥
बिनु सबदै मूठे दिनु रैणी ॥८॥

शाबादं विना ते लुण्ठिताः भवन्ति, अहोरात्रम्। ||८||

ਹਿਰਦੈ ਸਾਚੁ ਵਸੈ ਹਰਿ ਨਾਇ ॥
हिरदै साचु वसै हरि नाइ ॥

सत्यनाम्ना पूर्णहृदयानां मृत्योः स्पर्शं कर्तुं न शक्नोति ।

ਕਾਲੁ ਨ ਜੋਹਿ ਸਕੈ ਗੁਣ ਗਾਇ ॥
कालु न जोहि सकै गुण गाइ ॥

ये च ईश्वरस्य महिमा गायन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਬਦਿ ਸਮਾਇ ॥੯॥੧੪॥
नानक गुरमुखि सबदि समाइ ॥९॥१४॥

हे नानक गुरमुख शाबादवचने लीनः | ||९||१४||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਬੋਲਹਿ ਸਾਚੁ ਮਿਥਿਆ ਨਹੀ ਰਾਈ ॥
बोलहि साचु मिथिआ नही राई ॥

ते सत्यं वदन्ति - न तु मिथ्यात्वस्य किञ्चित् अपि।

ਚਾਲਹਿ ਗੁਰਮੁਖਿ ਹੁਕਮਿ ਰਜਾਈ ॥
चालहि गुरमुखि हुकमि रजाई ॥

गुरमुखाः भगवतः आज्ञामार्गेण चरन्ति।

ਰਹਹਿ ਅਤੀਤ ਸਚੇ ਸਰਣਾਈ ॥੧॥
रहहि अतीत सचे सरणाई ॥१॥

असक्ताः तिष्ठन्ति, सत्येश्वरस्य अभयारण्ये। ||१||

ਸਚ ਘਰਿ ਬੈਸੈ ਕਾਲੁ ਨ ਜੋਹੈ ॥
सच घरि बैसै कालु न जोहै ॥

सच्चे गृहे निवसन्ति, मृत्युः तान् न स्पृशति।

ਮਨਮੁਖ ਕਉ ਆਵਤ ਜਾਵਤ ਦੁਖੁ ਮੋਹੈ ॥੧॥ ਰਹਾਉ ॥
मनमुख कउ आवत जावत दुखु मोहै ॥१॥ रहाउ ॥

आगच्छन्ति गच्छन्ति च स्वेच्छा मनमुखाः, भावासक्तिवेदनायाम्। ||१||विराम||

ਅਪਿਉ ਪੀਅਉ ਅਕਥੁ ਕਥਿ ਰਹੀਐ ॥
अपिउ पीअउ अकथु कथि रहीऐ ॥

अतः, अस्य अमृतस्य गभीरं पिब, अवाच्यवाक्यं च वदतु।

ਨਿਜ ਘਰਿ ਬੈਸਿ ਸਹਜ ਘਰੁ ਲਹੀਐ ॥
निज घरि बैसि सहज घरु लहीऐ ॥

अन्तः स्वस्य सत्त्वस्य गृहे निवसन् सहजशान्तिगृहं प्राप्स्यसि।

ਹਰਿ ਰਸਿ ਮਾਤੇ ਇਹੁ ਸੁਖੁ ਕਹੀਐ ॥੨॥
हरि रसि माते इहु सुखु कहीऐ ॥२॥

भगवतः उदात्ततत्त्वेन ओतप्रोतः, एतां शान्तिं अनुभवति इति उच्यते। ||२||

ਗੁਰਮਤਿ ਚਾਲ ਨਿਹਚਲ ਨਹੀ ਡੋਲੈ ॥
गुरमति चाल निहचल नही डोलै ॥

गुरुशिक्षां अनुसृत्य सम्यक् स्थिरः भवति, कदापि न डुलति।

ਗੁਰਮਤਿ ਸਾਚਿ ਸਹਜਿ ਹਰਿ ਬੋਲੈ ॥
गुरमति साचि सहजि हरि बोलै ॥

गुरुशिक्षां अनुसृत्य सहजतया सत्येश्वरस्य नाम जप्यते।

ਪੀਵੈ ਅੰਮ੍ਰਿਤੁ ਤਤੁ ਵਿਰੋਲੈ ॥੩॥
पीवै अंम्रितु ततु विरोलै ॥३॥

अस्मिन् अम्ब्रोसियल-अमृते पिबन्, तत् मथ्य च, अत्यावश्यकं वास्तविकता ज्ञायते। ||३||

ਸਤਿਗੁਰੁ ਦੇਖਿਆ ਦੀਖਿਆ ਲੀਨੀ ॥
सतिगुरु देखिआ दीखिआ लीनी ॥

सत्यगुरुं दृष्ट्वा मया तस्य उपदेशः प्राप्तः।

ਮਨੁ ਤਨੁ ਅਰਪਿਓ ਅੰਤਰ ਗਤਿ ਕੀਨੀ ॥
मनु तनु अरपिओ अंतर गति कीनी ॥

अर्पितं मनः शरीरं च, स्वस्य सत्त्वस्य गहनं अन्वेषणं कृत्वा।

ਗਤਿ ਮਿਤਿ ਪਾਈ ਆਤਮੁ ਚੀਨੀ ॥੪॥
गति मिति पाई आतमु चीनी ॥४॥

आत्मनः आत्मनः अवगमनस्य मूल्यं मया अवगतम्। ||४||

ਭੋਜਨੁ ਨਾਮੁ ਨਿਰੰਜਨ ਸਾਰੁ ॥
भोजनु नामु निरंजन सारु ॥

नाम अमलेश्वरस्य नाम परमं श्रेष्ठं उदात्तं च भोजनम् ।

ਪਰਮ ਹੰਸੁ ਸਚੁ ਜੋਤਿ ਅਪਾਰ ॥
परम हंसु सचु जोति अपार ॥

निर्मलहंसात्मना अनन्तेश्वरस्य सत्यं ज्योतिं पश्यन्ति।

ਜਹ ਦੇਖਉ ਤਹ ਏਕੰਕਾਰੁ ॥੫॥
जह देखउ तह एकंकारु ॥५॥

यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि । ||५||

ਰਹੈ ਨਿਰਾਲਮੁ ਏਕਾ ਸਚੁ ਕਰਣੀ ॥
रहै निरालमु एका सचु करणी ॥

निर्मलं निर्दोषं च सत्यं कर्ममात्रं यः ।

ਪਰਮ ਪਦੁ ਪਾਇਆ ਸੇਵਾ ਗੁਰ ਚਰਣੀ ॥
परम पदु पाइआ सेवा गुर चरणी ॥

लभते परमं पदं गुरुपादसेवते |

ਮਨ ਤੇ ਮਨੁ ਮਾਨਿਆ ਚੂਕੀ ਅਹੰ ਭ੍ਰਮਣੀ ॥੬॥
मन ते मनु मानिआ चूकी अहं भ्रमणी ॥६॥

मनः मनसा सह सामञ्जस्यं भवति, अहङ्कारस्य भ्रमणमार्गाः च समाप्ताः भवन्ति। ||६||

ਇਨ ਬਿਧਿ ਕਉਣੁ ਕਉਣੁ ਨਹੀ ਤਾਰਿਆ ॥
इन बिधि कउणु कउणु नही तारिआ ॥

एवं प्रकारेण कः - कः न तारितः ?

ਹਰਿ ਜਸਿ ਸੰਤ ਭਗਤ ਨਿਸਤਾਰਿਆ ॥
हरि जसि संत भगत निसतारिआ ॥

भगवतः स्तुतिभिः तस्य सन्ताः भक्ताः च तारिताः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430