सहस्राणि चतुराः मानसिकाः युक्तयः प्रयतिताः, परन्तु तदपि, कच्चं अनुशासितं च मनः भगवतः प्रेमस्य वर्णं न अवशोषयति।
अनृतेन वञ्चना च कश्चित् तं न लब्धवान्। यत्किमपि रोपयसि तत् खादिष्यसि। ||३||
हे देव त्वं सर्वेषां आशा असि। सर्वाणि भूतानि तव; त्वं सर्वेषां धनम् असि।
हे देव, त्वत्तः कोऽपि रिक्तहस्तः न प्रत्यागच्छति; तव द्वारे गुरमुखाः प्रशंसिताः प्रशंसिताः च भवन्ति।
विषस्य भयानकस्य जगतः-सागरे जनाः मज्जन्ति-कृपया तान् उत्थाप्य तारयतु! इयं सेवक नानकस्य विनयप्रार्थना। ||४||१||६५||
सिरी राग, चतुर्थ मेहल : १.
नाम प्राप्य मनः तृप्तः भवति; नाम विना जीवनं शापितम्।
यदि अहं गुरमुखं मम आध्यात्मिकमित्रं मिलामि तर्हि सः मम ईश्वरं, उत्कृष्टतायाः निधिं दर्शयिष्यति।
यः मम कृते नाम प्रकाशयति तस्मै अहं प्रत्येकं बलिदानं करोमि। ||१||
तव नाम ध्यात्वा जीवामि प्रिये ।
तव नाम्ना विना मम जीवनं न विद्यते । मम सत्यगुरुः मम अन्तः नाम रोपितवान्। ||१||विराम||
नाम अमूल्यरत्नम् अस्ति; सिद्धसत्यगुरुणा सह अस्ति।
यदा सच्चिगुरुसेवने आज्ञाप्यते तदा सः एतत् रत्नम् बहिः आनयति, एतत् बोधं च ददाति।
धन्याः, अत्यन्तं भाग्यवन्तः च ये गुरुं मिलितुं आगच्छन्ति। ||२||
ये आदिमभूतं सत्यगुरुं न मिलितवन्तः ते अत्यन्तं दुर्भाग्याः, मृत्योः अधीनाः च भवन्ति।
ते पुनर्जन्मनि भ्रमन्ति पुनः पुनः, यथा गोबरस्य घृणिततमाः कीटाः।
घोरं क्रोधपूर्णहृदयानां तेषां जनानां सह मिलनं, उपसर्गमपि मा कुरु । ||३||
सच्चो गुरुः आदिभूतः अम्ब्रोसियलामृतकुण्डः अस्ति। तस्मिन् स्नानार्थम् आगच्छन्ति अतिभाग्याः।
अनेकावतारानाम् मलः प्रक्षालितः भवति, अन्तः निर्मलं नाम रोप्यते।
सेवकः नानकः सच्चे गुरुस्य प्रेम्णा अनुकूलः अत्यन्तं उच्चां अवस्थां प्राप्तवान् अस्ति। ||४||२||६६||
सिरी राग, चतुर्थ मेहल : १.
तस्य महिमां गायामि, तस्य महिमां वर्णयामि, तस्य महिमां वदामि मात:।
गुरमुखाः मम आध्यात्मिकमित्राः गुणप्रदः | आध्यात्मिकमित्रैः सह मिलित्वा अहं भगवतः गौरवपूर्णं स्तुतिं गायामि।
गुरवज्रेण मम मनसः हीरकं विदारितम्, यत् इदानीं नामस्य गहने किरमिजीवर्णेन रञ्जितम् अस्ति। ||१||
तव महिमा स्तुतिं गायन् जगत्पते मम मनः तृप्तम्।
मम अन्तः भगवतः नामतृष्णा अस्ति; गुरुः प्रीत्या मे प्रयच्छतु | ||१||विराम||
तस्य प्रेम्णा युक्तं भवन्तु मनः धन्याः सौभाग्यशालिनः | प्रीत्या गुरुः स्वदानं ददाति।
गुरुणा मम अन्तः भगवतः नाम नाम प्रेम्णा रोपितः; अहं सच्चि गुरवे यज्ञोऽस्मि।
सत्यगुरुं विना भगवतः नाम न लभ्यते, यद्यपि जनाः शतसहस्राणि, कोटिशो अपि संस्कारं कुर्वन्ति। ||२||
दैवं विना सच्चः गुरुः न लभ्यते, यद्यपि सः अस्माकं स्वस्य अन्तःकरणस्य गृहस्य अन्तः, सर्वदा समीपे, समीपस्थः च उपविष्टः अस्ति।
अन्तः अस्ति अविद्या, संशयदुःखं च, पृथक्करणपर्दे इव।
सत्यगुरुं विना न कश्चित् स्वर्णरूपेण परिणमति। स्वेच्छा मनमुखं लोहवत् मज्जति, नौका तु अतिसमीपम् । ||३||
सत्यगुरुस्य नौका भगवतः नाम। कथं वयं जहाजे आरोहणं कर्तुं शक्नुमः ?
यः सच्चिगुरुइच्छया सह चरति सः अस्मिन् नौकायां उपविष्टुं आगच्छति।
धन्याः धन्याः ते अतीव भाग्यवन्तः नानक, ये सत्यगुरुद्वारा भगवता सह संयुज्यन्ते। ||४||३||६७||