श्री गुरु ग्रन्थ साहिबः

पुटः - 40


ਸਹਸ ਸਿਆਣਪ ਕਰਿ ਰਹੇ ਮਨਿ ਕੋਰੈ ਰੰਗੁ ਨ ਹੋਇ ॥
सहस सिआणप करि रहे मनि कोरै रंगु न होइ ॥

सहस्राणि चतुराः मानसिकाः युक्तयः प्रयतिताः, परन्तु तदपि, कच्चं अनुशासितं च मनः भगवतः प्रेमस्य वर्णं न अवशोषयति।

ਕੂੜਿ ਕਪਟਿ ਕਿਨੈ ਨ ਪਾਇਓ ਜੋ ਬੀਜੈ ਖਾਵੈ ਸੋਇ ॥੩॥
कूड़ि कपटि किनै न पाइओ जो बीजै खावै सोइ ॥३॥

अनृतेन वञ्चना च कश्चित् तं न लब्धवान्। यत्किमपि रोपयसि तत् खादिष्यसि। ||३||

ਸਭਨਾ ਤੇਰੀ ਆਸ ਪ੍ਰਭੁ ਸਭ ਜੀਅ ਤੇਰੇ ਤੂੰ ਰਾਸਿ ॥
सभना तेरी आस प्रभु सभ जीअ तेरे तूं रासि ॥

हे देव त्वं सर्वेषां आशा असि। सर्वाणि भूतानि तव; त्वं सर्वेषां धनम् असि।

ਪ੍ਰਭ ਤੁਧਹੁ ਖਾਲੀ ਕੋ ਨਹੀ ਦਰਿ ਗੁਰਮੁਖਾ ਨੋ ਸਾਬਾਸਿ ॥
प्रभ तुधहु खाली को नही दरि गुरमुखा नो साबासि ॥

हे देव, त्वत्तः कोऽपि रिक्तहस्तः न प्रत्यागच्छति; तव द्वारे गुरमुखाः प्रशंसिताः प्रशंसिताः च भवन्ति।

ਬਿਖੁ ਭਉਜਲ ਡੁਬਦੇ ਕਢਿ ਲੈ ਜਨ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥੪॥੧॥੬੫॥
बिखु भउजल डुबदे कढि लै जन नानक की अरदासि ॥४॥१॥६५॥

विषस्य भयानकस्य जगतः-सागरे जनाः मज्जन्ति-कृपया तान् उत्थाप्य तारयतु! इयं सेवक नानकस्य विनयप्रार्थना। ||४||१||६५||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੪ ॥
सिरीरागु महला ४ ॥

सिरी राग, चतुर्थ मेहल : १.

ਨਾਮੁ ਮਿਲੈ ਮਨੁ ਤ੍ਰਿਪਤੀਐ ਬਿਨੁ ਨਾਮੈ ਧ੍ਰਿਗੁ ਜੀਵਾਸੁ ॥
नामु मिलै मनु त्रिपतीऐ बिनु नामै ध्रिगु जीवासु ॥

नाम प्राप्य मनः तृप्तः भवति; नाम विना जीवनं शापितम्।

ਕੋਈ ਗੁਰਮੁਖਿ ਸਜਣੁ ਜੇ ਮਿਲੈ ਮੈ ਦਸੇ ਪ੍ਰਭੁ ਗੁਣਤਾਸੁ ॥
कोई गुरमुखि सजणु जे मिलै मै दसे प्रभु गुणतासु ॥

यदि अहं गुरमुखं मम आध्यात्मिकमित्रं मिलामि तर्हि सः मम ईश्वरं, उत्कृष्टतायाः निधिं दर्शयिष्यति।

ਹਉ ਤਿਸੁ ਵਿਟਹੁ ਚਉ ਖੰਨੀਐ ਮੈ ਨਾਮ ਕਰੇ ਪਰਗਾਸੁ ॥੧॥
हउ तिसु विटहु चउ खंनीऐ मै नाम करे परगासु ॥१॥

यः मम कृते नाम प्रकाशयति तस्मै अहं प्रत्येकं बलिदानं करोमि। ||१||

ਮੇਰੇ ਪ੍ਰੀਤਮਾ ਹਉ ਜੀਵਾ ਨਾਮੁ ਧਿਆਇ ॥
मेरे प्रीतमा हउ जीवा नामु धिआइ ॥

तव नाम ध्यात्वा जीवामि प्रिये ।

ਬਿਨੁ ਨਾਵੈ ਜੀਵਣੁ ਨਾ ਥੀਐ ਮੇਰੇ ਸਤਿਗੁਰ ਨਾਮੁ ਦ੍ਰਿੜਾਇ ॥੧॥ ਰਹਾਉ ॥
बिनु नावै जीवणु ना थीऐ मेरे सतिगुर नामु द्रिड़ाइ ॥१॥ रहाउ ॥

तव नाम्ना विना मम जीवनं न विद्यते । मम सत्यगुरुः मम अन्तः नाम रोपितवान्। ||१||विराम||

ਨਾਮੁ ਅਮੋਲਕੁ ਰਤਨੁ ਹੈ ਪੂਰੇ ਸਤਿਗੁਰ ਪਾਸਿ ॥
नामु अमोलकु रतनु है पूरे सतिगुर पासि ॥

नाम अमूल्यरत्नम् अस्ति; सिद्धसत्यगुरुणा सह अस्ति।

ਸਤਿਗੁਰ ਸੇਵੈ ਲਗਿਆ ਕਢਿ ਰਤਨੁ ਦੇਵੈ ਪਰਗਾਸਿ ॥
सतिगुर सेवै लगिआ कढि रतनु देवै परगासि ॥

यदा सच्चिगुरुसेवने आज्ञाप्यते तदा सः एतत् रत्नम् बहिः आनयति, एतत् बोधं च ददाति।

ਧੰਨੁ ਵਡਭਾਗੀ ਵਡ ਭਾਗੀਆ ਜੋ ਆਇ ਮਿਲੇ ਗੁਰ ਪਾਸਿ ॥੨॥
धंनु वडभागी वड भागीआ जो आइ मिले गुर पासि ॥२॥

धन्याः, अत्यन्तं भाग्यवन्तः च ये गुरुं मिलितुं आगच्छन्ति। ||२||

ਜਿਨਾ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਨ ਭੇਟਿਓ ਸੇ ਭਾਗਹੀਣ ਵਸਿ ਕਾਲ ॥
जिना सतिगुरु पुरखु न भेटिओ से भागहीण वसि काल ॥

ये आदिमभूतं सत्यगुरुं न मिलितवन्तः ते अत्यन्तं दुर्भाग्याः, मृत्योः अधीनाः च भवन्ति।

ਓਇ ਫਿਰਿ ਫਿਰਿ ਜੋਨਿ ਭਵਾਈਅਹਿ ਵਿਚਿ ਵਿਸਟਾ ਕਰਿ ਵਿਕਰਾਲ ॥
ओइ फिरि फिरि जोनि भवाईअहि विचि विसटा करि विकराल ॥

ते पुनर्जन्मनि भ्रमन्ति पुनः पुनः, यथा गोबरस्य घृणिततमाः कीटाः।

ਓਨਾ ਪਾਸਿ ਦੁਆਸਿ ਨ ਭਿਟੀਐ ਜਿਨ ਅੰਤਰਿ ਕ੍ਰੋਧੁ ਚੰਡਾਲ ॥੩॥
ओना पासि दुआसि न भिटीऐ जिन अंतरि क्रोधु चंडाल ॥३॥

घोरं क्रोधपूर्णहृदयानां तेषां जनानां सह मिलनं, उपसर्गमपि मा कुरु । ||३||

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਅੰਮ੍ਰਿਤ ਸਰੁ ਵਡਭਾਗੀ ਨਾਵਹਿ ਆਇ ॥
सतिगुरु पुरखु अंम्रित सरु वडभागी नावहि आइ ॥

सच्चो गुरुः आदिभूतः अम्ब्रोसियलामृतकुण्डः अस्ति। तस्मिन् स्नानार्थम् आगच्छन्ति अतिभाग्याः।

ਉਨ ਜਨਮ ਜਨਮ ਕੀ ਮੈਲੁ ਉਤਰੈ ਨਿਰਮਲ ਨਾਮੁ ਦ੍ਰਿੜਾਇ ॥
उन जनम जनम की मैलु उतरै निरमल नामु द्रिड़ाइ ॥

अनेकावतारानाम् मलः प्रक्षालितः भवति, अन्तः निर्मलं नाम रोप्यते।

ਜਨ ਨਾਨਕ ਉਤਮ ਪਦੁ ਪਾਇਆ ਸਤਿਗੁਰ ਕੀ ਲਿਵ ਲਾਇ ॥੪॥੨॥੬੬॥
जन नानक उतम पदु पाइआ सतिगुर की लिव लाइ ॥४॥२॥६६॥

सेवकः नानकः सच्चे गुरुस्य प्रेम्णा अनुकूलः अत्यन्तं उच्चां अवस्थां प्राप्तवान् अस्ति। ||४||२||६६||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੪ ॥
सिरीरागु महला ४ ॥

सिरी राग, चतुर्थ मेहल : १.

ਗੁਣ ਗਾਵਾ ਗੁਣ ਵਿਥਰਾ ਗੁਣ ਬੋਲੀ ਮੇਰੀ ਮਾਇ ॥
गुण गावा गुण विथरा गुण बोली मेरी माइ ॥

तस्य महिमां गायामि, तस्य महिमां वर्णयामि, तस्य महिमां वदामि मात:।

ਗੁਰਮੁਖਿ ਸਜਣੁ ਗੁਣਕਾਰੀਆ ਮਿਲਿ ਸਜਣ ਹਰਿ ਗੁਣ ਗਾਇ ॥
गुरमुखि सजणु गुणकारीआ मिलि सजण हरि गुण गाइ ॥

गुरमुखाः मम आध्यात्मिकमित्राः गुणप्रदः | आध्यात्मिकमित्रैः सह मिलित्वा अहं भगवतः गौरवपूर्णं स्तुतिं गायामि।

ਹੀਰੈ ਹੀਰੁ ਮਿਲਿ ਬੇਧਿਆ ਰੰਗਿ ਚਲੂਲੈ ਨਾਇ ॥੧॥
हीरै हीरु मिलि बेधिआ रंगि चलूलै नाइ ॥१॥

गुरवज्रेण मम मनसः हीरकं विदारितम्, यत् इदानीं नामस्य गहने किरमिजीवर्णेन रञ्जितम् अस्ति। ||१||

ਮੇਰੇ ਗੋਵਿੰਦਾ ਗੁਣ ਗਾਵਾ ਤ੍ਰਿਪਤਿ ਮਨਿ ਹੋਇ ॥
मेरे गोविंदा गुण गावा त्रिपति मनि होइ ॥

तव महिमा स्तुतिं गायन् जगत्पते मम मनः तृप्तम्।

ਅੰਤਰਿ ਪਿਆਸ ਹਰਿ ਨਾਮ ਕੀ ਗੁਰੁ ਤੁਸਿ ਮਿਲਾਵੈ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
अंतरि पिआस हरि नाम की गुरु तुसि मिलावै सोइ ॥१॥ रहाउ ॥

मम अन्तः भगवतः नामतृष्णा अस्ति; गुरुः प्रीत्या मे प्रयच्छतु | ||१||विराम||

ਮਨੁ ਰੰਗਹੁ ਵਡਭਾਗੀਹੋ ਗੁਰੁ ਤੁਠਾ ਕਰੇ ਪਸਾਉ ॥
मनु रंगहु वडभागीहो गुरु तुठा करे पसाउ ॥

तस्य प्रेम्णा युक्तं भवन्तु मनः धन्याः सौभाग्यशालिनः | प्रीत्या गुरुः स्वदानं ददाति।

ਗੁਰੁ ਨਾਮੁ ਦ੍ਰਿੜਾਏ ਰੰਗ ਸਿਉ ਹਉ ਸਤਿਗੁਰ ਕੈ ਬਲਿ ਜਾਉ ॥
गुरु नामु द्रिड़ाए रंग सिउ हउ सतिगुर कै बलि जाउ ॥

गुरुणा मम अन्तः भगवतः नाम नाम प्रेम्णा रोपितः; अहं सच्चि गुरवे यज्ञोऽस्मि।

ਬਿਨੁ ਸਤਿਗੁਰ ਹਰਿ ਨਾਮੁ ਨ ਲਭਈ ਲਖ ਕੋਟੀ ਕਰਮ ਕਮਾਉ ॥੨॥
बिनु सतिगुर हरि नामु न लभई लख कोटी करम कमाउ ॥२॥

सत्यगुरुं विना भगवतः नाम न लभ्यते, यद्यपि जनाः शतसहस्राणि, कोटिशो अपि संस्कारं कुर्वन्ति। ||२||

ਬਿਨੁ ਭਾਗਾ ਸਤਿਗੁਰੁ ਨਾ ਮਿਲੈ ਘਰਿ ਬੈਠਿਆ ਨਿਕਟਿ ਨਿਤ ਪਾਸਿ ॥
बिनु भागा सतिगुरु ना मिलै घरि बैठिआ निकटि नित पासि ॥

दैवं विना सच्चः गुरुः न लभ्यते, यद्यपि सः अस्माकं स्वस्य अन्तःकरणस्य गृहस्य अन्तः, सर्वदा समीपे, समीपस्थः च उपविष्टः अस्ति।

ਅੰਤਰਿ ਅਗਿਆਨ ਦੁਖੁ ਭਰਮੁ ਹੈ ਵਿਚਿ ਪੜਦਾ ਦੂਰਿ ਪਈਆਸਿ ॥
अंतरि अगिआन दुखु भरमु है विचि पड़दा दूरि पईआसि ॥

अन्तः अस्ति अविद्या, संशयदुःखं च, पृथक्करणपर्दे इव।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਕੰਚਨੁ ਨਾ ਥੀਐ ਮਨਮੁਖੁ ਲੋਹੁ ਬੂਡਾ ਬੇੜੀ ਪਾਸਿ ॥੩॥
बिनु सतिगुर भेटे कंचनु ना थीऐ मनमुखु लोहु बूडा बेड़ी पासि ॥३॥

सत्यगुरुं विना न कश्चित् स्वर्णरूपेण परिणमति। स्वेच्छा मनमुखं लोहवत् मज्जति, नौका तु अतिसमीपम् । ||३||

ਸਤਿਗੁਰੁ ਬੋਹਿਥੁ ਹਰਿ ਨਾਵ ਹੈ ਕਿਤੁ ਬਿਧਿ ਚੜਿਆ ਜਾਇ ॥
सतिगुरु बोहिथु हरि नाव है कितु बिधि चड़िआ जाइ ॥

सत्यगुरुस्य नौका भगवतः नाम। कथं वयं जहाजे आरोहणं कर्तुं शक्नुमः ?

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਜੋ ਚਲੈ ਵਿਚਿ ਬੋਹਿਥ ਬੈਠਾ ਆਇ ॥
सतिगुर कै भाणै जो चलै विचि बोहिथ बैठा आइ ॥

यः सच्चिगुरुइच्छया सह चरति सः अस्मिन् नौकायां उपविष्टुं आगच्छति।

ਧੰਨੁ ਧੰਨੁ ਵਡਭਾਗੀ ਨਾਨਕਾ ਜਿਨਾ ਸਤਿਗੁਰੁ ਲਏ ਮਿਲਾਇ ॥੪॥੩॥੬੭॥
धंनु धंनु वडभागी नानका जिना सतिगुरु लए मिलाइ ॥४॥३॥६७॥

धन्याः धन्याः ते अतीव भाग्यवन्तः नानक, ये सत्यगुरुद्वारा भगवता सह संयुज्यन्ते। ||४||३||६७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430