श्री गुरु ग्रन्थ साहिबः

पुटः - 520


ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਪ੍ਰੇਮ ਪਟੋਲਾ ਤੈ ਸਹਿ ਦਿਤਾ ਢਕਣ ਕੂ ਪਤਿ ਮੇਰੀ ॥
प्रेम पटोला तै सहि दिता ढकण कू पति मेरी ॥

भर्ता भगवन् मम गौरवस्य आच्छादनाय रक्षणाय च त्वया मम प्रेमस्य क्षौमवस्त्रं दत्तम् ।

ਦਾਨਾ ਬੀਨਾ ਸਾਈ ਮੈਡਾ ਨਾਨਕ ਸਾਰ ਨ ਜਾਣਾ ਤੇਰੀ ॥੧॥
दाना बीना साई मैडा नानक सार न जाणा तेरी ॥१॥

त्वं सर्वज्ञः सर्वज्ञः च मम गुरो; नानकः - न मया प्रशंसितं तव मूल्यं भगवन् । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਤੈਡੈ ਸਿਮਰਣਿ ਹਭੁ ਕਿਛੁ ਲਧਮੁ ਬਿਖਮੁ ਨ ਡਿਠਮੁ ਕੋਈ ॥
तैडै सिमरणि हभु किछु लधमु बिखमु न डिठमु कोई ॥

तव ध्यानस्मृत्या सर्वं मया लब्धम्; न किमपि मम कृते कठिनं दृश्यते।

ਜਿਸੁ ਪਤਿ ਰਖੈ ਸਚਾ ਸਾਹਿਬੁ ਨਾਨਕ ਮੇਟਿ ਨ ਸਕੈ ਕੋਈ ॥੨॥
जिसु पति रखै सचा साहिबु नानक मेटि न सकै कोई ॥२॥

यस्य गौरवं सत्येश्वरगुरुणा रक्षितम् - नानक, न कश्चित् तस्य अपमानं कर्तुं शक्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹੋਵੈ ਸੁਖੁ ਘਣਾ ਦਯਿ ਧਿਆਇਐ ॥
होवै सुखु घणा दयि धिआइऐ ॥

भगवन्तं ध्यात्वा महती शान्तिः आगच्छति।

ਵੰਞੈ ਰੋਗਾ ਘਾਣਿ ਹਰਿ ਗੁਣ ਗਾਇਐ ॥
वंञै रोगा घाणि हरि गुण गाइऐ ॥

व्याधिसमूहाः विलुप्ताः भवन्ति, भगवतः गौरवं स्तुतिं गायन्ति।

ਅੰਦਰਿ ਵਰਤੈ ਠਾਢਿ ਪ੍ਰਭਿ ਚਿਤਿ ਆਇਐ ॥
अंदरि वरतै ठाढि प्रभि चिति आइऐ ॥

अन्तः सर्वथा शान्तिः व्याप्तः, यदा ईश्वरः मनसि आगच्छति।

ਪੂਰਨ ਹੋਵੈ ਆਸ ਨਾਇ ਮੰਨਿ ਵਸਾਇਐ ॥
पूरन होवै आस नाइ मंनि वसाइऐ ॥

आशाः पूर्णाः भवन्ति, यदा नामेन पूरितं मनः।

ਕੋਇ ਨ ਲਗੈ ਬਿਘਨੁ ਆਪੁ ਗਵਾਇਐ ॥
कोइ न लगै बिघनु आपु गवाइऐ ॥

न विघ्नाः मार्गे तिष्ठन्ति, यदा कश्चित् स्वस्य आत्मदम्भस्य निराकरणं करोति।

ਗਿਆਨ ਪਦਾਰਥੁ ਮਤਿ ਗੁਰ ਤੇ ਪਾਇਐ ॥
गिआन पदारथु मति गुर ते पाइऐ ॥

बुद्धिः गुरुतः आध्यात्मिकप्रज्ञा आशीर्वादं प्राप्नोति।

ਤਿਨਿ ਪਾਏ ਸਭੇ ਥੋਕ ਜਿਸੁ ਆਪਿ ਦਿਵਾਇਐ ॥
तिनि पाए सभे थोक जिसु आपि दिवाइऐ ॥

सर्वं गृह्णाति यस्मै भगवान् स्वयं ददाति।

ਤੂੰ ਸਭਨਾ ਕਾ ਖਸਮੁ ਸਭ ਤੇਰੀ ਛਾਇਐ ॥੮॥
तूं सभना का खसमु सभ तेरी छाइऐ ॥८॥

त्वं सर्वेषां प्रभुः स्वामी च असि; सर्वे भवतः रक्षणस्य अधीनाः सन्ति। ||८||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਨਦੀ ਤਰੰਦੜੀ ਮੈਡਾ ਖੋਜੁ ਨ ਖੁੰਭੈ ਮੰਝਿ ਮੁਹਬਤਿ ਤੇਰੀ ॥
नदी तरंदड़ी मैडा खोजु न खुंभै मंझि मुहबति तेरी ॥

धारां लङ्घयन् मम पादः न अटति - अहं त्वयि प्रेम्णा पूर्णः अस्मि।

ਤਉ ਸਹ ਚਰਣੀ ਮੈਡਾ ਹੀਅੜਾ ਸੀਤਮੁ ਹਰਿ ਨਾਨਕ ਤੁਲਹਾ ਬੇੜੀ ॥੧॥
तउ सह चरणी मैडा हीअड़ा सीतमु हरि नानक तुलहा बेड़ी ॥१॥

भगवन् मम हृदयं तव पादयोः सक्तम्; भगवान् नानकस्य तला नौका च अस्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਿਨੑਾ ਦਿਸੰਦੜਿਆ ਦੁਰਮਤਿ ਵੰਞੈ ਮਿਤ੍ਰ ਅਸਾਡੜੇ ਸੇਈ ॥
जिना दिसंदड़िआ दुरमति वंञै मित्र असाडड़े सेई ॥

तेषां दर्शनं मम दुष्टचित्तं निर्वासयति; ते मम एकमात्रं सच्चिदानन्दमित्राः सन्ति।

ਹਉ ਢੂਢੇਦੀ ਜਗੁ ਸਬਾਇਆ ਜਨ ਨਾਨਕ ਵਿਰਲੇ ਕੇਈ ॥੨॥
हउ ढूढेदी जगु सबाइआ जन नानक विरले केई ॥२॥

मया सर्वं जगत् अन्वेषितम्; हे सेवक नानक, कथं दुर्लभाः तादृशाः व्यक्तिः ! ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਵੈ ਸਾਹਿਬੁ ਚਿਤਿ ਤੇਰਿਆ ਭਗਤਾ ਡਿਠਿਆ ॥
आवै साहिबु चिति तेरिआ भगता डिठिआ ॥

मनसि आगच्छतु भगवन् गुरो यदा पश्यामि तव भक्तान् |

ਮਨ ਕੀ ਕਟੀਐ ਮੈਲੁ ਸਾਧਸੰਗਿ ਵੁਠਿਆ ॥
मन की कटीऐ मैलु साधसंगि वुठिआ ॥

मम मनसः मलिनता अपहृता भवति, यदा अहं पवित्रसङ्घस्य साधसंगतस्य निवसति।

ਜਨਮ ਮਰਣ ਭਉ ਕਟੀਐ ਜਨ ਕਾ ਸਬਦੁ ਜਪਿ ॥
जनम मरण भउ कटीऐ जन का सबदु जपि ॥

जन्ममरणभयं निवृत्तं भवति, तस्य विनयशीलस्य सेवकस्य वचनं ध्यायन्।

ਬੰਧਨ ਖੋਲਨਿੑ ਸੰਤ ਦੂਤ ਸਭਿ ਜਾਹਿ ਛਪਿ ॥
बंधन खोलनि संत दूत सभि जाहि छपि ॥

सन्ताः बन्धनानि विमोचयन्ति, सर्वे राक्षसाः निवृत्ताः भवन्ति।

ਤਿਸੁ ਸਿਉ ਲਾਇਨਿੑ ਰੰਗੁ ਜਿਸ ਦੀ ਸਭ ਧਾਰੀਆ ॥
तिसु सिउ लाइनि रंगु जिस दी सभ धारीआ ॥

ते अस्मान् तस्मै प्रेम्णा प्रेरयन्ति, यः सम्पूर्णं जगत् स्थापितवान् ।

ਊਚੀ ਹੂੰ ਊਚਾ ਥਾਨੁ ਅਗਮ ਅਪਾਰੀਆ ॥
ऊची हूं ऊचा थानु अगम अपारीआ ॥

अगम्यस्य अनन्तस्य भगवतः आसनं उच्चतमं परम्।

ਰੈਣਿ ਦਿਨਸੁ ਕਰ ਜੋੜਿ ਸਾਸਿ ਸਾਸਿ ਧਿਆਈਐ ॥
रैणि दिनसु कर जोड़ि सासि सासि धिआईऐ ॥

रात्रौ दिवा च निपीडिताञ्जलिः एकैकं निःश्वासेन तं ध्यायताम्।

ਜਾ ਆਪੇ ਹੋਇ ਦਇਆਲੁ ਤਾਂ ਭਗਤ ਸੰਗੁ ਪਾਈਐ ॥੯॥
जा आपे होइ दइआलु तां भगत संगु पाईऐ ॥९॥

यदा भगवान् स्वयं दयालुः भवति तदा वयं तस्य भक्तसमाजं प्राप्नुमः। ||९||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਬਾਰਿ ਵਿਡਾਨੜੈ ਹੁੰਮਸ ਧੁੰਮਸ ਕੂਕਾ ਪਈਆ ਰਾਹੀ ॥
बारि विडानड़ै हुंमस धुंमस कूका पईआ राही ॥

अस्मिन् अद्भुते जगतः वने अराजकता, भ्रमः च अस्ति; राजमार्गेभ्यः क्रन्दनानि निर्गच्छन्ति।

ਤਉ ਸਹ ਸੇਤੀ ਲਗੜੀ ਡੋਰੀ ਨਾਨਕ ਅਨਦ ਸੇਤੀ ਬਨੁ ਗਾਹੀ ॥੧॥
तउ सह सेती लगड़ी डोरी नानक अनद सेती बनु गाही ॥१॥

अहं त्वयि प्रेम्णा पति भगवन्; हे नानक, अहं हर्षेण वनं लङ्घयामि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਚੀ ਬੈਸਕ ਤਿਨੑਾ ਸੰਗਿ ਜਿਨ ਸੰਗਿ ਜਪੀਐ ਨਾਉ ॥
सची बैसक तिना संगि जिन संगि जपीऐ नाउ ॥

सत्यः समाजः भगवतः नाम ध्यायमानानां सङ्गमः।

ਤਿਨੑ ਸੰਗਿ ਸੰਗੁ ਨ ਕੀਚਈ ਨਾਨਕ ਜਿਨਾ ਆਪਣਾ ਸੁਆਉ ॥੨॥
तिन संगि संगु न कीचई नानक जिना आपणा सुआउ ॥२॥

स्वार्थमात्रं प्रेक्षमाणैः सह मा संसर्गं कुरु नानक । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਾ ਵੇਲਾ ਪਰਵਾਣੁ ਜਿਤੁ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ॥
सा वेला परवाणु जितु सतिगुरु भेटिआ ॥

अनुमोदितः स कालः, यदा सत्गुरुं मिलति।

ਹੋਆ ਸਾਧੂ ਸੰਗੁ ਫਿਰਿ ਦੂਖ ਨ ਤੇਟਿਆ ॥
होआ साधू संगु फिरि दूख न तेटिआ ॥

पवित्रसङ्घस्य साधसंगते सम्मिलितः भूत्वा सः पुनः दुःखं न प्राप्नोति।

ਪਾਇਆ ਨਿਹਚਲੁ ਥਾਨੁ ਫਿਰਿ ਗਰਭਿ ਨ ਲੇਟਿਆ ॥
पाइआ निहचलु थानु फिरि गरभि न लेटिआ ॥

शाश्वतं स्थानं प्राप्य न पुनः गर्भप्रवेशः ।

ਨਦਰੀ ਆਇਆ ਇਕੁ ਸਗਲ ਬ੍ਰਹਮੇਟਿਆ ॥
नदरी आइआ इकु सगल ब्रहमेटिआ ॥

सः सर्वत्र एकदेवं द्रष्टुं आगच्छति।

ਤਤੁ ਗਿਆਨੁ ਲਾਇ ਧਿਆਨੁ ਦ੍ਰਿਸਟਿ ਸਮੇਟਿਆ ॥
ततु गिआनु लाइ धिआनु द्रिसटि समेटिआ ॥

सः आध्यात्मिकप्रज्ञासारं प्रति ध्यानं केन्द्रीक्रियते, अन्यदृष्टिभ्यः च ध्यानं निवर्तयति ।

ਸਭੋ ਜਪੀਐ ਜਾਪੁ ਜਿ ਮੁਖਹੁ ਬੋਲੇਟਿਆ ॥
सभो जपीऐ जापु जि मुखहु बोलेटिआ ॥

सर्वाणि जपानि जपेन्मुखेन जपेत् ।

ਹੁਕਮੇ ਬੁਝਿ ਨਿਹਾਲੁ ਸੁਖਿ ਸੁਖੇਟਿਆ ॥
हुकमे बुझि निहालु सुखि सुखेटिआ ॥

भगवतः आज्ञायाः हुकमम् अवगत्य सः सुखी भवति, सः शान्तिः, शान्तिः च पूर्णः भवति।

ਪਰਖਿ ਖਜਾਨੈ ਪਾਏ ਸੇ ਬਹੁੜਿ ਨ ਖੋਟਿਆ ॥੧੦॥
परखि खजानै पाए से बहुड़ि न खोटिआ ॥१०॥

ये परीक्षिताः, भगवतः कोषे स्थापिताः, ते पुनः नकलीकृताः इति न प्रकीर्तिताः। ||१०||

ਸਲੋਕੁ ਮਃ ੫ ॥
सलोकु मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਵਿਛੋਹੇ ਜੰਬੂਰ ਖਵੇ ਨ ਵੰਞਨਿ ਗਾਖੜੇ ॥
विछोहे जंबूर खवे न वंञनि गाखड़े ॥

विरहस्य चिमटाः एतावत् दुःखदाः सहन्ते।

ਜੇ ਸੋ ਧਣੀ ਮਿਲੰਨਿ ਨਾਨਕ ਸੁਖ ਸੰਬੂਹ ਸਚੁ ॥੧॥
जे सो धणी मिलंनि नानक सुख संबूह सचु ॥१॥

यदि स्वामी मां मिलितुं आगमिष्यति स्म! सर्वान् सत्यान् सुखान् प्राप्नुयाम् तदा नानक । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430