सलोक, पञ्चम मेहलः १.
भर्ता भगवन् मम गौरवस्य आच्छादनाय रक्षणाय च त्वया मम प्रेमस्य क्षौमवस्त्रं दत्तम् ।
त्वं सर्वज्ञः सर्वज्ञः च मम गुरो; नानकः - न मया प्रशंसितं तव मूल्यं भगवन् । ||१||
पञ्चमः मेहलः १.
तव ध्यानस्मृत्या सर्वं मया लब्धम्; न किमपि मम कृते कठिनं दृश्यते।
यस्य गौरवं सत्येश्वरगुरुणा रक्षितम् - नानक, न कश्चित् तस्य अपमानं कर्तुं शक्नोति। ||२||
पौरी : १.
भगवन्तं ध्यात्वा महती शान्तिः आगच्छति।
व्याधिसमूहाः विलुप्ताः भवन्ति, भगवतः गौरवं स्तुतिं गायन्ति।
अन्तः सर्वथा शान्तिः व्याप्तः, यदा ईश्वरः मनसि आगच्छति।
आशाः पूर्णाः भवन्ति, यदा नामेन पूरितं मनः।
न विघ्नाः मार्गे तिष्ठन्ति, यदा कश्चित् स्वस्य आत्मदम्भस्य निराकरणं करोति।
बुद्धिः गुरुतः आध्यात्मिकप्रज्ञा आशीर्वादं प्राप्नोति।
सर्वं गृह्णाति यस्मै भगवान् स्वयं ददाति।
त्वं सर्वेषां प्रभुः स्वामी च असि; सर्वे भवतः रक्षणस्य अधीनाः सन्ति। ||८||
सलोक, पञ्चम मेहलः १.
धारां लङ्घयन् मम पादः न अटति - अहं त्वयि प्रेम्णा पूर्णः अस्मि।
भगवन् मम हृदयं तव पादयोः सक्तम्; भगवान् नानकस्य तला नौका च अस्ति। ||१||
पञ्चमः मेहलः १.
तेषां दर्शनं मम दुष्टचित्तं निर्वासयति; ते मम एकमात्रं सच्चिदानन्दमित्राः सन्ति।
मया सर्वं जगत् अन्वेषितम्; हे सेवक नानक, कथं दुर्लभाः तादृशाः व्यक्तिः ! ||२||
पौरी : १.
मनसि आगच्छतु भगवन् गुरो यदा पश्यामि तव भक्तान् |
मम मनसः मलिनता अपहृता भवति, यदा अहं पवित्रसङ्घस्य साधसंगतस्य निवसति।
जन्ममरणभयं निवृत्तं भवति, तस्य विनयशीलस्य सेवकस्य वचनं ध्यायन्।
सन्ताः बन्धनानि विमोचयन्ति, सर्वे राक्षसाः निवृत्ताः भवन्ति।
ते अस्मान् तस्मै प्रेम्णा प्रेरयन्ति, यः सम्पूर्णं जगत् स्थापितवान् ।
अगम्यस्य अनन्तस्य भगवतः आसनं उच्चतमं परम्।
रात्रौ दिवा च निपीडिताञ्जलिः एकैकं निःश्वासेन तं ध्यायताम्।
यदा भगवान् स्वयं दयालुः भवति तदा वयं तस्य भक्तसमाजं प्राप्नुमः। ||९||
सलोक, पञ्चम मेहलः १.
अस्मिन् अद्भुते जगतः वने अराजकता, भ्रमः च अस्ति; राजमार्गेभ्यः क्रन्दनानि निर्गच्छन्ति।
अहं त्वयि प्रेम्णा पति भगवन्; हे नानक, अहं हर्षेण वनं लङ्घयामि। ||१||
पञ्चमः मेहलः १.
सत्यः समाजः भगवतः नाम ध्यायमानानां सङ्गमः।
स्वार्थमात्रं प्रेक्षमाणैः सह मा संसर्गं कुरु नानक । ||२||
पौरी : १.
अनुमोदितः स कालः, यदा सत्गुरुं मिलति।
पवित्रसङ्घस्य साधसंगते सम्मिलितः भूत्वा सः पुनः दुःखं न प्राप्नोति।
शाश्वतं स्थानं प्राप्य न पुनः गर्भप्रवेशः ।
सः सर्वत्र एकदेवं द्रष्टुं आगच्छति।
सः आध्यात्मिकप्रज्ञासारं प्रति ध्यानं केन्द्रीक्रियते, अन्यदृष्टिभ्यः च ध्यानं निवर्तयति ।
सर्वाणि जपानि जपेन्मुखेन जपेत् ।
भगवतः आज्ञायाः हुकमम् अवगत्य सः सुखी भवति, सः शान्तिः, शान्तिः च पूर्णः भवति।
ये परीक्षिताः, भगवतः कोषे स्थापिताः, ते पुनः नकलीकृताः इति न प्रकीर्तिताः। ||१०||
सलोक, पञ्चम मेहलः १.
विरहस्य चिमटाः एतावत् दुःखदाः सहन्ते।
यदि स्वामी मां मिलितुं आगमिष्यति स्म! सर्वान् सत्यान् सुखान् प्राप्नुयाम् तदा नानक । ||१||