श्री गुरु ग्रन्थ साहिबः

पुटः - 752


ਲਾਲਿ ਰਤਾ ਮਨੁ ਮਾਨਿਆ ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ॥੨॥
लालि रता मनु मानिआ गुरु पूरा पाइआ ॥२॥

प्रियेश्वरस्य अनुकूलः मनः शान्तं भवति, सम्यक् गुरुं च प्राप्नोति। ||२||

ਹਉ ਜੀਵਾ ਗੁਣ ਸਾਰਿ ਅੰਤਰਿ ਤੂ ਵਸੈ ॥
हउ जीवा गुण सारि अंतरि तू वसै ॥

जीवामि, तव गौरवपूर्णगुणान् पोषयन्; त्वं मम अन्तः गभीरं निवससि।

ਤੂੰ ਵਸਹਿ ਮਨ ਮਾਹਿ ਸਹਜੇ ਰਸਿ ਰਸੈ ॥੩॥
तूं वसहि मन माहि सहजे रसि रसै ॥३॥

त्वं मम मनसि निवससि, तथा च स्वाभाविकतया आनन्देन आनन्देन उत्सवः भवति । ||३||

ਮੂਰਖ ਮਨ ਸਮਝਾਇ ਆਖਉ ਕੇਤੜਾ ॥
मूरख मन समझाइ आखउ केतड़ा ॥

कथं त्वां उपदिश्य उपदिशेयं मूढमते ।

ਗੁਰਮੁਖਿ ਹਰਿ ਗੁਣ ਗਾਇ ਰੰਗਿ ਰੰਗੇਤੜਾ ॥੪॥
गुरमुखि हरि गुण गाइ रंगि रंगेतड़ा ॥४॥

गुरमुखत्वेन भगवतः गौरवपूर्णानि स्तुतिं गायन्तु, तथा च तस्य प्रेम्णः अनुकूलाः भवन्तु। ||४||

ਨਿਤ ਨਿਤ ਰਿਦੈ ਸਮਾਲਿ ਪ੍ਰੀਤਮੁ ਆਪਣਾ ॥
नित नित रिदै समालि प्रीतमु आपणा ॥

सततं निरन्तरं स्वप्रियं भगवन्तं हृदये स्मरन्तु, पोषयन्तु च।

ਜੇ ਚਲਹਿ ਗੁਣ ਨਾਲਿ ਨਾਹੀ ਦੁਖੁ ਸੰਤਾਪਣਾ ॥੫॥
जे चलहि गुण नालि नाही दुखु संतापणा ॥५॥

यदि हि सद्भावेन गच्छसि तर्हि दुःखं त्वां कदापि न पीडयिष्यति। ||५||

ਮਨਮੁਖ ਭਰਮਿ ਭੁਲਾਣਾ ਨਾ ਤਿਸੁ ਰੰਗੁ ਹੈ ॥
मनमुख भरमि भुलाणा ना तिसु रंगु है ॥

स्वेच्छा मनमुखः संशयमोहितः परिभ्रमति; सः भगवतः प्रेम न संवर्धयति।

ਮਰਸੀ ਹੋਇ ਵਿਡਾਣਾ ਮਨਿ ਤਨਿ ਭੰਗੁ ਹੈ ॥੬॥
मरसी होइ विडाणा मनि तनि भंगु है ॥६॥

आत्मनः परदेशीयः म्रियते, तस्य मनः शरीरं च दूषितम्। ||६||

ਗੁਰ ਕੀ ਕਾਰ ਕਮਾਇ ਲਾਹਾ ਘਰਿ ਆਣਿਆ ॥
गुर की कार कमाइ लाहा घरि आणिआ ॥

गुरुसेवां कृत्वा लाभं गृहं गमिष्यसि।

ਗੁਰਬਾਣੀ ਨਿਰਬਾਣੁ ਸਬਦਿ ਪਛਾਣਿਆ ॥੭॥
गुरबाणी निरबाणु सबदि पछाणिआ ॥७॥

गुरुबनिवचनेन, शब्देन च ईश्वरस्य वचनेन निर्वाणावस्था प्राप्यते। ||७||

ਇਕ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ਜੇ ਤੁਧੁ ਭਾਵਸੀ ॥
इक नानक की अरदासि जे तुधु भावसी ॥

नानकः एतां एकां प्रार्थनां करोति- यदि भवतः इच्छां रोचते,

ਮੈ ਦੀਜੈ ਨਾਮ ਨਿਵਾਸੁ ਹਰਿ ਗੁਣ ਗਾਵਸੀ ॥੮॥੧॥੩॥
मै दीजै नाम निवासु हरि गुण गावसी ॥८॥१॥३॥

आशीषय मां गृहं तव नाम्ना भगवन्, यथा अहं तव गौरवं स्तुतिं गायामि। ||८||१||३||

ਸੂਹੀ ਮਹਲਾ ੧ ॥
सूही महला १ ॥

सूही, प्रथम मेहलः : १.

ਜਿਉ ਆਰਣਿ ਲੋਹਾ ਪਾਇ ਭੰਨਿ ਘੜਾਈਐ ॥
जिउ आरणि लोहा पाइ भंनि घड़ाईऐ ॥

यथा लोहं गलितं गढ़े पुनः आकारं च भवति ।

ਤਿਉ ਸਾਕਤੁ ਜੋਨੀ ਪਾਇ ਭਵੈ ਭਵਾਈਐ ॥੧॥
तिउ साकतु जोनी पाइ भवै भवाईऐ ॥१॥

तथा अदेवः भौतिकवादी पुनर्जन्म प्राप्य, निरर्थकं भ्रमितुं बाध्यः च। ||१||

ਬਿਨੁ ਬੂਝੇ ਸਭੁ ਦੁਖੁ ਦੁਖੁ ਕਮਾਵਣਾ ॥
बिनु बूझे सभु दुखु दुखु कमावणा ॥

अवगमनं विना सर्वं दुःखं, केवलं अधिकं दुःखं अर्जयन्।

ਹਉਮੈ ਆਵੈ ਜਾਇ ਭਰਮਿ ਭੁਲਾਵਣਾ ॥੧॥ ਰਹਾਉ ॥
हउमै आवै जाइ भरमि भुलावणा ॥१॥ रहाउ ॥

अहङ्कारे सन्देहमोहितः भ्रान्ता भ्रमन् आगच्छति गच्छति च। ||१||विराम||

ਤੂੰ ਗੁਰਮੁਖਿ ਰਖਣਹਾਰੁ ਹਰਿ ਨਾਮੁ ਧਿਆਈਐ ॥
तूं गुरमुखि रखणहारु हरि नामु धिआईऐ ॥

गुरमुखान् तारयसि भगवन् स्वनामध्यानतः।

ਮੇਲਹਿ ਤੁਝਹਿ ਰਜਾਇ ਸਬਦੁ ਕਮਾਈਐ ॥੨॥
मेलहि तुझहि रजाइ सबदु कमाईऐ ॥२॥

त्वं स्वयमेव, स्वेच्छया, शबदस्य वचनस्य आचरणं कुर्वन्तः, मिश्रयसि। ||२||

ਤੂੰ ਕਰਿ ਕਰਿ ਵੇਖਹਿ ਆਪਿ ਦੇਹਿ ਸੁ ਪਾਈਐ ॥
तूं करि करि वेखहि आपि देहि सु पाईऐ ॥

त्वया सृष्टिः सृष्टा, त्वं स्वयमेव तां पश्यसि; यत्किमपि त्वं ददासि, तत् प्राप्यते।

ਤੂ ਦੇਖਹਿ ਥਾਪਿ ਉਥਾਪਿ ਦਰਿ ਬੀਨਾਈਐ ॥੩॥
तू देखहि थापि उथापि दरि बीनाईऐ ॥३॥

त्वं पश्यसि, स्थापयसि, विस्थापनं च करोषि; त्वं सर्वाणि स्वदृष्टौ स्वद्वारे एव स्थापयसि। ||३||

ਦੇਹੀ ਹੋਵਗਿ ਖਾਕੁ ਪਵਣੁ ਉਡਾਈਐ ॥
देही होवगि खाकु पवणु उडाईऐ ॥

शरीरं रजः भवति, आत्मा च उड्डीयेत।

ਇਹੁ ਕਿਥੈ ਘਰੁ ਅਉਤਾਕੁ ਮਹਲੁ ਨ ਪਾਈਐ ॥੪॥
इहु किथै घरु अउताकु महलु न पाईऐ ॥४॥

अतः इदानीं तेषां गृहाणि विश्रामस्थानानि च कुत्र सन्ति ? भगवतः सान्निध्यस्य भवनं अपि न विन्दन्ति। ||४||

ਦਿਹੁ ਦੀਵੀ ਅੰਧ ਘੋਰੁ ਘਬੁ ਮੁਹਾਈਐ ॥
दिहु दीवी अंध घोरु घबु मुहाईऐ ॥

विशालदिवसस्य अन्धकारे तेषां धनं लुण्ठितं भवति।

ਗਰਬਿ ਮੁਸੈ ਘਰੁ ਚੋਰੁ ਕਿਸੁ ਰੂਆਈਐ ॥੫॥
गरबि मुसै घरु चोरु किसु रूआईऐ ॥५॥

अभिमानः तेषां गृहाणि चोर इव लुण्ठयति; ते कुत्र शिकायतां दातुं शक्नुवन्ति ? ||५||

ਗੁਰਮੁਖਿ ਚੋਰੁ ਨ ਲਾਗਿ ਹਰਿ ਨਾਮਿ ਜਗਾਈਐ ॥
गुरमुखि चोरु न लागि हरि नामि जगाईऐ ॥

गुरमुखस्य गृहं चोरः न भिदति; सः भगवतः नाम्ना जागरितः अस्ति।

ਸਬਦਿ ਨਿਵਾਰੀ ਆਗਿ ਜੋਤਿ ਦੀਪਾਈਐ ॥੬॥
सबदि निवारी आगि जोति दीपाईऐ ॥६॥

शबदस्य वचनं कामस्य अग्निं निवारयति; ईश्वरस्य प्रकाशः प्रकाशयति, बोधयति च। ||६||

ਲਾਲੁ ਰਤਨੁ ਹਰਿ ਨਾਮੁ ਗੁਰਿ ਸੁਰਤਿ ਬੁਝਾਈਐ ॥
लालु रतनु हरि नामु गुरि सुरति बुझाईऐ ॥

नाम भगवतः नाम मणिः माणिक्यः; गुरुणा मम शब्दवचनं उपदिष्टम्।

ਸਦਾ ਰਹੈ ਨਿਹਕਾਮੁ ਜੇ ਗੁਰਮਤਿ ਪਾਈਐ ॥੭॥
सदा रहै निहकामु जे गुरमति पाईऐ ॥७॥

गुरुशिक्षां अनुसरणं सदा कामरहितं तिष्ठति। ||७||

ਰਾਤਿ ਦਿਹੈ ਹਰਿ ਨਾਉ ਮੰਨਿ ਵਸਾਈਐ ॥
राति दिहै हरि नाउ मंनि वसाईऐ ॥

रात्रौ दिवा भगवतः नाम मनसि निक्षिपतु।

ਨਾਨਕ ਮੇਲਿ ਮਿਲਾਇ ਜੇ ਤੁਧੁ ਭਾਈਐ ॥੮॥੨॥੪॥
नानक मेलि मिलाइ जे तुधु भाईऐ ॥८॥२॥४॥

संयोगे नानकं कुरु भगवन् यदि तव इच्छाप्रियम् । ||८||२||४||

ਸੂਹੀ ਮਹਲਾ ੧ ॥
सूही महला १ ॥

सूही, प्रथम मेहलः : १.

ਮਨਹੁ ਨ ਨਾਮੁ ਵਿਸਾਰਿ ਅਹਿਨਿਸਿ ਧਿਆਈਐ ॥
मनहु न नामु विसारि अहिनिसि धिआईऐ ॥

नाम भगवतः नाम मनसा कदापि न विस्मरतु; रात्रौ दिवा च तत् ध्यायन्तु।

ਜਿਉ ਰਾਖਹਿ ਕਿਰਪਾ ਧਾਰਿ ਤਿਵੈ ਸੁਖੁ ਪਾਈਐ ॥੧॥
जिउ राखहि किरपा धारि तिवै सुखु पाईऐ ॥१॥

यथा त्वं मां रक्षसि दयालुप्रसादे तथा शान्तिं प्राप्नोमि । ||१||

ਮੈ ਅੰਧੁਲੇ ਹਰਿ ਨਾਮੁ ਲਕੁਟੀ ਟੋਹਣੀ ॥
मै अंधुले हरि नामु लकुटी टोहणी ॥

अन्धोऽस्मि भगवतः नाम मम वेष्टनम्।

ਰਹਉ ਸਾਹਿਬ ਕੀ ਟੇਕ ਨ ਮੋਹੈ ਮੋਹਣੀ ॥੧॥ ਰਹਾਉ ॥
रहउ साहिब की टेक न मोहै मोहणी ॥१॥ रहाउ ॥

अहं मम भगवतः स्वामिनः च आश्रयसमर्थने तिष्ठामि; न प्रलोभ्यते माया प्रलोभनेन | ||१||विराम||

ਜਹ ਦੇਖਉ ਤਹ ਨਾਲਿ ਗੁਰਿ ਦੇਖਾਲਿਆ ॥
जह देखउ तह नालि गुरि देखालिआ ॥

यत्र यत्र पश्यामि तत्र तत्र गुरुणा दर्शितं यत् ईश्वरः मया सह सर्वदा अस्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਭਾਲਿ ਸਬਦਿ ਨਿਹਾਲਿਆ ॥੨॥
अंतरि बाहरि भालि सबदि निहालिआ ॥२॥

अन्तः बहिश्च अन्वेष्य अहं तं द्रष्टुं आगतः, शब्दस्य वचनस्य माध्यमेन। ||२||

ਸੇਵੀ ਸਤਿਗੁਰ ਭਾਇ ਨਾਮੁ ਨਿਰੰਜਨਾ ॥
सेवी सतिगुर भाइ नामु निरंजना ॥

अतः प्रेमपूर्वक सच्चे गुरु की सेवा करें, निर्मल नाम के माध्यम से, भगवान् के नाम के माध्यम से।

ਤੁਧੁ ਭਾਵੈ ਤਿਵੈ ਰਜਾਇ ਭਰਮੁ ਭਉ ਭੰਜਨਾ ॥੩॥
तुधु भावै तिवै रजाइ भरमु भउ भंजना ॥३॥

यथा त्वां प्रीणति तथा स्वेच्छया मम संशयं भयान् च नाशयसि । ||३||

ਜਨਮਤ ਹੀ ਦੁਖੁ ਲਾਗੈ ਮਰਣਾ ਆਇ ਕੈ ॥
जनमत ही दुखु लागै मरणा आइ कै ॥

जन्मक्षणे एव सः दुःखेन पीडितः भवति, अन्ते सः केवलं मृत्यवे एव आगच्छति ।

ਜਨਮੁ ਮਰਣੁ ਪਰਵਾਣੁ ਹਰਿ ਗੁਣ ਗਾਇ ਕੈ ॥੪॥
जनमु मरणु परवाणु हरि गुण गाइ कै ॥४॥

जन्ममरणं च प्रमाणीकृत्य अनुमोदितं भवति, भगवतः गौरवं स्तुतिं गायन्ति। ||४||

ਹਉ ਨਾਹੀ ਤੂ ਹੋਵਹਿ ਤੁਧ ਹੀ ਸਾਜਿਆ ॥
हउ नाही तू होवहि तुध ही साजिआ ॥

यदा अहङ्कारः नास्ति तदा तत्र त्वम्; त्वया एतत् सर्वं फैशनं कृतम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430