प्रियेश्वरस्य अनुकूलः मनः शान्तं भवति, सम्यक् गुरुं च प्राप्नोति। ||२||
जीवामि, तव गौरवपूर्णगुणान् पोषयन्; त्वं मम अन्तः गभीरं निवससि।
त्वं मम मनसि निवससि, तथा च स्वाभाविकतया आनन्देन आनन्देन उत्सवः भवति । ||३||
कथं त्वां उपदिश्य उपदिशेयं मूढमते ।
गुरमुखत्वेन भगवतः गौरवपूर्णानि स्तुतिं गायन्तु, तथा च तस्य प्रेम्णः अनुकूलाः भवन्तु। ||४||
सततं निरन्तरं स्वप्रियं भगवन्तं हृदये स्मरन्तु, पोषयन्तु च।
यदि हि सद्भावेन गच्छसि तर्हि दुःखं त्वां कदापि न पीडयिष्यति। ||५||
स्वेच्छा मनमुखः संशयमोहितः परिभ्रमति; सः भगवतः प्रेम न संवर्धयति।
आत्मनः परदेशीयः म्रियते, तस्य मनः शरीरं च दूषितम्। ||६||
गुरुसेवां कृत्वा लाभं गृहं गमिष्यसि।
गुरुबनिवचनेन, शब्देन च ईश्वरस्य वचनेन निर्वाणावस्था प्राप्यते। ||७||
नानकः एतां एकां प्रार्थनां करोति- यदि भवतः इच्छां रोचते,
आशीषय मां गृहं तव नाम्ना भगवन्, यथा अहं तव गौरवं स्तुतिं गायामि। ||८||१||३||
सूही, प्रथम मेहलः : १.
यथा लोहं गलितं गढ़े पुनः आकारं च भवति ।
तथा अदेवः भौतिकवादी पुनर्जन्म प्राप्य, निरर्थकं भ्रमितुं बाध्यः च। ||१||
अवगमनं विना सर्वं दुःखं, केवलं अधिकं दुःखं अर्जयन्।
अहङ्कारे सन्देहमोहितः भ्रान्ता भ्रमन् आगच्छति गच्छति च। ||१||विराम||
गुरमुखान् तारयसि भगवन् स्वनामध्यानतः।
त्वं स्वयमेव, स्वेच्छया, शबदस्य वचनस्य आचरणं कुर्वन्तः, मिश्रयसि। ||२||
त्वया सृष्टिः सृष्टा, त्वं स्वयमेव तां पश्यसि; यत्किमपि त्वं ददासि, तत् प्राप्यते।
त्वं पश्यसि, स्थापयसि, विस्थापनं च करोषि; त्वं सर्वाणि स्वदृष्टौ स्वद्वारे एव स्थापयसि। ||३||
शरीरं रजः भवति, आत्मा च उड्डीयेत।
अतः इदानीं तेषां गृहाणि विश्रामस्थानानि च कुत्र सन्ति ? भगवतः सान्निध्यस्य भवनं अपि न विन्दन्ति। ||४||
विशालदिवसस्य अन्धकारे तेषां धनं लुण्ठितं भवति।
अभिमानः तेषां गृहाणि चोर इव लुण्ठयति; ते कुत्र शिकायतां दातुं शक्नुवन्ति ? ||५||
गुरमुखस्य गृहं चोरः न भिदति; सः भगवतः नाम्ना जागरितः अस्ति।
शबदस्य वचनं कामस्य अग्निं निवारयति; ईश्वरस्य प्रकाशः प्रकाशयति, बोधयति च। ||६||
नाम भगवतः नाम मणिः माणिक्यः; गुरुणा मम शब्दवचनं उपदिष्टम्।
गुरुशिक्षां अनुसरणं सदा कामरहितं तिष्ठति। ||७||
रात्रौ दिवा भगवतः नाम मनसि निक्षिपतु।
संयोगे नानकं कुरु भगवन् यदि तव इच्छाप्रियम् । ||८||२||४||
सूही, प्रथम मेहलः : १.
नाम भगवतः नाम मनसा कदापि न विस्मरतु; रात्रौ दिवा च तत् ध्यायन्तु।
यथा त्वं मां रक्षसि दयालुप्रसादे तथा शान्तिं प्राप्नोमि । ||१||
अन्धोऽस्मि भगवतः नाम मम वेष्टनम्।
अहं मम भगवतः स्वामिनः च आश्रयसमर्थने तिष्ठामि; न प्रलोभ्यते माया प्रलोभनेन | ||१||विराम||
यत्र यत्र पश्यामि तत्र तत्र गुरुणा दर्शितं यत् ईश्वरः मया सह सर्वदा अस्ति।
अन्तः बहिश्च अन्वेष्य अहं तं द्रष्टुं आगतः, शब्दस्य वचनस्य माध्यमेन। ||२||
अतः प्रेमपूर्वक सच्चे गुरु की सेवा करें, निर्मल नाम के माध्यम से, भगवान् के नाम के माध्यम से।
यथा त्वां प्रीणति तथा स्वेच्छया मम संशयं भयान् च नाशयसि । ||३||
जन्मक्षणे एव सः दुःखेन पीडितः भवति, अन्ते सः केवलं मृत्यवे एव आगच्छति ।
जन्ममरणं च प्रमाणीकृत्य अनुमोदितं भवति, भगवतः गौरवं स्तुतिं गायन्ति। ||४||
यदा अहङ्कारः नास्ति तदा तत्र त्वम्; त्वया एतत् सर्वं फैशनं कृतम्।