श्री गुरु ग्रन्थ साहिबः

पुटः - 104


ਸਾਧਸੰਗਿ ਜਨਮੁ ਮਰਣੁ ਮਿਟਾਵੈ ॥
साधसंगि जनमु मरणु मिटावै ॥

साध संगतस्य पवित्रसङ्घस्य जन्ममरणचक्रात् मुक्तं भविष्यति।

ਆਸ ਮਨੋਰਥੁ ਪੂਰਨੁ ਹੋਵੈ ਭੇਟਤ ਗੁਰ ਦਰਸਾਇਆ ਜੀਉ ॥੨॥
आस मनोरथु पूरनु होवै भेटत गुर दरसाइआ जीउ ॥२॥

तस्य आशाः इच्छाः च पूर्णाः भवन्ति, यदा सः गुरुदर्शनस्य धन्यदृष्टिं प्राप्नोति। ||२||

ਅਗਮ ਅਗੋਚਰ ਕਿਛੁ ਮਿਤਿ ਨਹੀ ਜਾਨੀ ॥
अगम अगोचर किछु मिति नही जानी ॥

अगम्यस्यागम्यस्य च सीमां ज्ञातुं न शक्यन्ते।

ਸਾਧਿਕ ਸਿਧ ਧਿਆਵਹਿ ਗਿਆਨੀ ॥
साधिक सिध धिआवहि गिआनी ॥

साधकाः, सिद्धाः, ते चमत्कारिक-आध्यात्मिक-शक्तयः, आध्यात्मिक-गुरुः च सर्वे तं ध्यायन्ति।

ਖੁਦੀ ਮਿਟੀ ਚੂਕਾ ਭੋਲਾਵਾ ਗੁਰਿ ਮਨ ਹੀ ਮਹਿ ਪ੍ਰਗਟਾਇਆ ਜੀਉ ॥੩॥
खुदी मिटी चूका भोलावा गुरि मन ही महि प्रगटाइआ जीउ ॥३॥

एवं तेषां अहङ्काराः मेट्यन्ते, तेषां संशयाः निवृत्ताः भवन्ति। गुरुणा तेषां मनः बोधितम्। ||३||

ਅਨਦ ਮੰਗਲ ਕਲਿਆਣ ਨਿਧਾਨਾ ॥
अनद मंगल कलिआण निधाना ॥

आनन्दनिधिं भगवतः नाम जपेम्यहम् ।

ਸੂਖ ਸਹਜ ਹਰਿ ਨਾਮੁ ਵਖਾਨਾ ॥
सूख सहज हरि नामु वखाना ॥

आनन्दः, मोक्षः, सहजः शान्तिः, संयमः च।

ਹੋਇ ਕ੍ਰਿਪਾਲੁ ਸੁਆਮੀ ਅਪਨਾ ਨਾਉ ਨਾਨਕ ਘਰ ਮਹਿ ਆਇਆ ਜੀਉ ॥੪॥੨੫॥੩੨॥
होइ क्रिपालु सुआमी अपना नाउ नानक घर महि आइआ जीउ ॥४॥२५॥३२॥

यदा मम प्रभुः गुरुः च दयायाः आशीर्वादं दत्तवान् नानक तदा तस्य नाम मम मनसः गृहं प्रविष्टम्। ||४||२५||३२||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਸੁਣਿ ਸੁਣਿ ਜੀਵਾ ਸੋਇ ਤੁਮਾਰੀ ॥
सुणि सुणि जीवा सोइ तुमारी ॥

त्वां श्रुत्वा जीवामि ।

ਤੂੰ ਪ੍ਰੀਤਮੁ ਠਾਕੁਰੁ ਅਤਿ ਭਾਰੀ ॥
तूं प्रीतमु ठाकुरु अति भारी ॥

त्वं मम प्रियः प्रभुः गुरुः सर्वथा महान्।

ਤੁਮਰੇ ਕਰਤਬ ਤੁਮ ਹੀ ਜਾਣਹੁ ਤੁਮਰੀ ਓਟ ਗੁੋਪਾਲਾ ਜੀਉ ॥੧॥
तुमरे करतब तुम ही जाणहु तुमरी ओट गुोपाला जीउ ॥१॥

त्वमेव स्वमार्गान् जानासि; तव समर्थनं गृह्णामि जगत्पते | ||१||

ਗੁਣ ਗਾਵਤ ਮਨੁ ਹਰਿਆ ਹੋਵੈ ॥
गुण गावत मनु हरिआ होवै ॥

तव गौरवं स्तुतिं गायन् मम मनः कायाकल्पं भवति।

ਕਥਾ ਸੁਣਤ ਮਲੁ ਸਗਲੀ ਖੋਵੈ ॥
कथा सुणत मलु सगली खोवै ॥

भवतः प्रवचनं श्रुत्वा सर्वं मलं निष्कासितम्।

ਭੇਟਤ ਸੰਗਿ ਸਾਧ ਸੰਤਨ ਕੈ ਸਦਾ ਜਪਉ ਦਇਆਲਾ ਜੀਉ ॥੨॥
भेटत संगि साध संतन कै सदा जपउ दइआला जीउ ॥२॥

साध संगत, पवित्रसङ्गा सह मिलित्वा अहं दयालुं भगवन्तं सदा ध्यायामि। ||२||

ਪ੍ਰਭੁ ਅਪੁਨਾ ਸਾਸਿ ਸਾਸਿ ਸਮਾਰਉ ॥
प्रभु अपुना सासि सासि समारउ ॥

अहं प्रत्येकं निःश्वासेन मम ईश्वरस्य उपरि निवसति।

ਇਹ ਮਤਿ ਗੁਰਪ੍ਰਸਾਦਿ ਮਨਿ ਧਾਰਉ ॥
इह मति गुरप्रसादि मनि धारउ ॥

एषा अवगमनं मम मनसि, गुरुप्रसादेन रोपिता अस्ति।

ਤੁਮਰੀ ਕ੍ਰਿਪਾ ਤੇ ਹੋਇ ਪ੍ਰਗਾਸਾ ਸਰਬ ਮਇਆ ਪ੍ਰਤਿਪਾਲਾ ਜੀਉ ॥੩॥
तुमरी क्रिपा ते होइ प्रगासा सरब मइआ प्रतिपाला जीउ ॥३॥

त्वत्प्रसादात् दिव्यं ज्योतिः प्रभातम् । दयालुः प्रभुः सर्वान् पोषयति। ||३||

ਸਤਿ ਸਤਿ ਸਤਿ ਪ੍ਰਭੁ ਸੋਈ ॥
सति सति सति प्रभु सोई ॥

सत्यं सत्यं सत्यं स ईश्वरः।

ਸਦਾ ਸਦਾ ਸਦ ਆਪੇ ਹੋਈ ॥
सदा सदा सद आपे होई ॥

सदा नित्यं नित्यं स एव सः।

ਚਲਿਤ ਤੁਮਾਰੇ ਪ੍ਰਗਟ ਪਿਆਰੇ ਦੇਖਿ ਨਾਨਕ ਭਏ ਨਿਹਾਲਾ ਜੀਉ ॥੪॥੨੬॥੩੩॥
चलित तुमारे प्रगट पिआरे देखि नानक भए निहाला जीउ ॥४॥२६॥३३॥

तव लीलामार्गाः प्रकाशन्ते प्रिये। तान् दृष्ट्वा नानकः मुग्धः भवति। ||४||२६||३३||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਹੁਕਮੀ ਵਰਸਣ ਲਾਗੇ ਮੇਹਾ ॥
हुकमी वरसण लागे मेहा ॥

तस्य आज्ञानुसारं वर्षा पतितुं आरभते ।

ਸਾਜਨ ਸੰਤ ਮਿਲਿ ਨਾਮੁ ਜਪੇਹਾ ॥
साजन संत मिलि नामु जपेहा ॥

सन्ताः मित्राणि च नामजपार्थं मिलितवन्तः।

ਸੀਤਲ ਸਾਂਤਿ ਸਹਜ ਸੁਖੁ ਪਾਇਆ ਠਾਢਿ ਪਾਈ ਪ੍ਰਭਿ ਆਪੇ ਜੀਉ ॥੧॥
सीतल सांति सहज सुखु पाइआ ठाढि पाई प्रभि आपे जीउ ॥१॥

शान्तं शान्तिं शान्तं सहजं च आगतं; ईश्वरः एव गहनं गहनं च शान्तिं आनयत्। ||१||

ਸਭੁ ਕਿਛੁ ਬਹੁਤੋ ਬਹੁਤੁ ਉਪਾਇਆ ॥
सभु किछु बहुतो बहुतु उपाइआ ॥

ईश्वरः सर्वं बहु प्रचुरं उत्पादितवान्।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਸਗਲ ਰਜਾਇਆ ॥
करि किरपा प्रभि सगल रजाइआ ॥

अनुग्रहं दत्त्वा ईश्वरः सर्वान् तृप्तवान्।

ਦਾਤਿ ਕਰਹੁ ਮੇਰੇ ਦਾਤਾਰਾ ਜੀਅ ਜੰਤ ਸਭਿ ਧ੍ਰਾਪੇ ਜੀਉ ॥੨॥
दाति करहु मेरे दातारा जीअ जंत सभि ध्रापे जीउ ॥२॥

आशिषय नो वरदानैर्महादा । सर्वे भूताः प्राणिनः च तृप्ताः भवन्ति। ||२||

ਸਚਾ ਸਾਹਿਬੁ ਸਚੀ ਨਾਈ ॥
सचा साहिबु सची नाई ॥

सत्यं स्वामी सत्यं तस्य नाम।

ਗੁਰਪਰਸਾਦਿ ਤਿਸੁ ਸਦਾ ਧਿਆਈ ॥
गुरपरसादि तिसु सदा धिआई ॥

गुरुप्रसादेन तं ध्यायामि सदा।

ਜਨਮ ਮਰਣ ਭੈ ਕਾਟੇ ਮੋਹਾ ਬਿਨਸੇ ਸੋਗ ਸੰਤਾਪੇ ਜੀਉ ॥੩॥
जनम मरण भै काटे मोहा बिनसे सोग संतापे जीउ ॥३॥

जन्ममरणभयं निवृत्तम्; भावात्मकः आसक्तिः, शोकः, दुःखं च मेटितम् अस्ति। ||३||

ਸਾਸਿ ਸਾਸਿ ਨਾਨਕੁ ਸਾਲਾਹੇ ॥
सासि सासि नानकु सालाहे ॥

एकैकं निःश्वासेन नानकः भगवन्तं स्तुवति।

ਸਿਮਰਤ ਨਾਮੁ ਕਾਟੇ ਸਭਿ ਫਾਹੇ ॥
सिमरत नामु काटे सभि फाहे ॥

नामस्मरणं ध्यात्वा सर्वे बन्धनानि छिन्नन्ति।

ਪੂਰਨ ਆਸ ਕਰੀ ਖਿਨ ਭੀਤਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਗੁਣ ਜਾਪੇ ਜੀਉ ॥੪॥੨੭॥੩੪॥
पूरन आस करी खिन भीतरि हरि हरि हरि गुण जापे जीउ ॥४॥२७॥३४॥

हर, हर, हर इति भगवतः गौरवस्तुतिं जपन् क्षणमात्रेण आशाः पूर्णाः भवन्ति। ||४||२७||३४||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਆਉ ਸਾਜਨ ਸੰਤ ਮੀਤ ਪਿਆਰੇ ॥
आउ साजन संत मीत पिआरे ॥

आगच्छन्तु प्रियमित्राः सन्तः सहचराः च :

ਮਿਲਿ ਗਾਵਹ ਗੁਣ ਅਗਮ ਅਪਾਰੇ ॥
मिलि गावह गुण अगम अपारे ॥

वयं मिलित्वा दुर्गमस्य अनन्तस्य च भगवतः महिमामयी स्तुतिं गायामः।

ਗਾਵਤ ਸੁਣਤ ਸਭੇ ਹੀ ਮੁਕਤੇ ਸੋ ਧਿਆਈਐ ਜਿਨਿ ਹਮ ਕੀਏ ਜੀਉ ॥੧॥
गावत सुणत सभे ही मुकते सो धिआईऐ जिनि हम कीए जीउ ॥१॥

ये गायन्ति शृण्वन्ति च स्तुतिमुक्ताः तस्मान् सृष्टिं ध्यायेम । ||१||

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਜਾਵਹਿ ॥
जनम जनम के किलबिख जावहि ॥

असंख्यावताराणां पापानि प्रयान्ति,

ਮਨਿ ਚਿੰਦੇ ਸੇਈ ਫਲ ਪਾਵਹਿ ॥
मनि चिंदे सेई फल पावहि ॥

मनःकामफलं च प्राप्नुमः।

ਸਿਮਰਿ ਸਾਹਿਬੁ ਸੋ ਸਚੁ ਸੁਆਮੀ ਰਿਜਕੁ ਸਭਸੁ ਕਉ ਦੀਏ ਜੀਉ ॥੨॥
सिमरि साहिबु सो सचु सुआमी रिजकु सभसु कउ दीए जीउ ॥२॥

अतः ध्यात्वा तं भगवन्तं सच्चिदानीं प्रभुं सर्वभोजप्रदम् । ||२||

ਨਾਮੁ ਜਪਤ ਸਰਬ ਸੁਖੁ ਪਾਈਐ ॥
नामु जपत सरब सुखु पाईऐ ॥

नाम जप्य सर्वे भोगाः प्राप्यन्ते।

ਸਭੁ ਭਉ ਬਿਨਸੈ ਹਰਿ ਹਰਿ ਧਿਆਈਐ ॥
सभु भउ बिनसै हरि हरि धिआईऐ ॥

सर्वे भयानि मेट्यन्ते, भगवतः नाम हर, हर इति ध्यायन्ते।

ਜਿਨਿ ਸੇਵਿਆ ਸੋ ਪਾਰਗਿਰਾਮੀ ਕਾਰਜ ਸਗਲੇ ਥੀਏ ਜੀਉ ॥੩॥
जिनि सेविआ सो पारगिरामी कारज सगले थीए जीउ ॥३॥

सेवते तरति परं सर्वकार्याणि निराकृतानि भवन्ति । ||३||

ਆਇ ਪਇਆ ਤੇਰੀ ਸਰਣਾਈ ॥
आइ पइआ तेरी सरणाई ॥

अहं तव अभयारण्यम् आगतः;

ਜਿਉ ਭਾਵੈ ਤਿਉ ਲੈਹਿ ਮਿਲਾਈ ॥
जिउ भावै तिउ लैहि मिलाई ॥

यदि त्वां रोचते तर्हि मां त्वया सह संयोजयतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430