साध संगतस्य पवित्रसङ्घस्य जन्ममरणचक्रात् मुक्तं भविष्यति।
तस्य आशाः इच्छाः च पूर्णाः भवन्ति, यदा सः गुरुदर्शनस्य धन्यदृष्टिं प्राप्नोति। ||२||
अगम्यस्यागम्यस्य च सीमां ज्ञातुं न शक्यन्ते।
साधकाः, सिद्धाः, ते चमत्कारिक-आध्यात्मिक-शक्तयः, आध्यात्मिक-गुरुः च सर्वे तं ध्यायन्ति।
एवं तेषां अहङ्काराः मेट्यन्ते, तेषां संशयाः निवृत्ताः भवन्ति। गुरुणा तेषां मनः बोधितम्। ||३||
आनन्दनिधिं भगवतः नाम जपेम्यहम् ।
आनन्दः, मोक्षः, सहजः शान्तिः, संयमः च।
यदा मम प्रभुः गुरुः च दयायाः आशीर्वादं दत्तवान् नानक तदा तस्य नाम मम मनसः गृहं प्रविष्टम्। ||४||२५||३२||
माझ, पंचम मेहलः १.
त्वां श्रुत्वा जीवामि ।
त्वं मम प्रियः प्रभुः गुरुः सर्वथा महान्।
त्वमेव स्वमार्गान् जानासि; तव समर्थनं गृह्णामि जगत्पते | ||१||
तव गौरवं स्तुतिं गायन् मम मनः कायाकल्पं भवति।
भवतः प्रवचनं श्रुत्वा सर्वं मलं निष्कासितम्।
साध संगत, पवित्रसङ्गा सह मिलित्वा अहं दयालुं भगवन्तं सदा ध्यायामि। ||२||
अहं प्रत्येकं निःश्वासेन मम ईश्वरस्य उपरि निवसति।
एषा अवगमनं मम मनसि, गुरुप्रसादेन रोपिता अस्ति।
त्वत्प्रसादात् दिव्यं ज्योतिः प्रभातम् । दयालुः प्रभुः सर्वान् पोषयति। ||३||
सत्यं सत्यं सत्यं स ईश्वरः।
सदा नित्यं नित्यं स एव सः।
तव लीलामार्गाः प्रकाशन्ते प्रिये। तान् दृष्ट्वा नानकः मुग्धः भवति। ||४||२६||३३||
माझ, पंचम मेहलः १.
तस्य आज्ञानुसारं वर्षा पतितुं आरभते ।
सन्ताः मित्राणि च नामजपार्थं मिलितवन्तः।
शान्तं शान्तिं शान्तं सहजं च आगतं; ईश्वरः एव गहनं गहनं च शान्तिं आनयत्। ||१||
ईश्वरः सर्वं बहु प्रचुरं उत्पादितवान्।
अनुग्रहं दत्त्वा ईश्वरः सर्वान् तृप्तवान्।
आशिषय नो वरदानैर्महादा । सर्वे भूताः प्राणिनः च तृप्ताः भवन्ति। ||२||
सत्यं स्वामी सत्यं तस्य नाम।
गुरुप्रसादेन तं ध्यायामि सदा।
जन्ममरणभयं निवृत्तम्; भावात्मकः आसक्तिः, शोकः, दुःखं च मेटितम् अस्ति। ||३||
एकैकं निःश्वासेन नानकः भगवन्तं स्तुवति।
नामस्मरणं ध्यात्वा सर्वे बन्धनानि छिन्नन्ति।
हर, हर, हर इति भगवतः गौरवस्तुतिं जपन् क्षणमात्रेण आशाः पूर्णाः भवन्ति। ||४||२७||३४||
माझ, पंचम मेहलः १.
आगच्छन्तु प्रियमित्राः सन्तः सहचराः च :
वयं मिलित्वा दुर्गमस्य अनन्तस्य च भगवतः महिमामयी स्तुतिं गायामः।
ये गायन्ति शृण्वन्ति च स्तुतिमुक्ताः तस्मान् सृष्टिं ध्यायेम । ||१||
असंख्यावताराणां पापानि प्रयान्ति,
मनःकामफलं च प्राप्नुमः।
अतः ध्यात्वा तं भगवन्तं सच्चिदानीं प्रभुं सर्वभोजप्रदम् । ||२||
नाम जप्य सर्वे भोगाः प्राप्यन्ते।
सर्वे भयानि मेट्यन्ते, भगवतः नाम हर, हर इति ध्यायन्ते।
सेवते तरति परं सर्वकार्याणि निराकृतानि भवन्ति । ||३||
अहं तव अभयारण्यम् आगतः;
यदि त्वां रोचते तर्हि मां त्वया सह संयोजयतु।