राग मलार, भक्त का वचन नाम दव जी:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
विश्वस्य सार्वभौमस्य राजानं सेवस्व। तस्य वंशः नास्ति; सः निर्मलः शुद्धः च अस्ति।
भक्तिदानं मां प्रयच्छस्व विनयसन्तो याचन्ते । ||१||विराम||
तस्य गृहं सर्वदिक्षु दृश्यमानं मण्डपम् अस्ति; तस्य अलङ्काराः स्वर्गलोकाः सप्तलोकान् समानरूपेण पूरयन्ति।
तस्य गृहे कुमारी लक्ष्मी निवसति। चन्द्रसूर्यौ तस्य दीपद्वयम्; कृपणः मृत्युदूतः स्वनाटकानां मञ्चनं करोति, सर्वेषां करं च गृह्णाति ।
तादृशः मम सार्वभौमः राजा सर्वेश्वरः । ||१||
स्वगृहे चतुर्मुखो ब्रह्मा विश्वकुम्भकारः वसति। सः सम्पूर्णं जगत् निर्मितवान् ।
स्वगृहे उन्मत्तः शिवः जगतः गुरुः निवसति; सः यथार्थस्य सारस्य विस्तारार्थं आध्यात्मिकं प्रज्ञां प्रयच्छति।
पापं गुणं च तस्य द्वारे ध्वजवाहकाः सन्ति; चित्रः गुप्तः च चेतनस्य अवचेतनस्य च अभिलेखनदूताः सन्ति।
धर्मन्यायाधीशः विनाशेश्वरः द्वारपुरुषः |
तादृशः परमो विश्वेश्वरः । ||२||
तस्य गृहे स्वर्गवाचकाः, आकाशगायकाः, ऋषयः, दरिद्राः वादकाः च सन्ति, ये एतावत् मधुरं गायन्ति।
तस्य नाट्यगृहे सर्वे शास्त्राणि सुन्दराणि गीतानि गायन्ति ।
वायुः तस्य उपरि मक्षिका-मूषकं तरङ्गयति;
तस्य हस्तकन्या माया जगत्जिता |
पृथिव्याः शंखः तस्य अग्निकुण्डः अस्ति।
तादृशः त्रैलोक्यस्य सार्वभौमेश्वरः। ||३||
तस्य गृहे आकाशकच्छपः सहस्रशिरः सर्पस्य तारैः बुनितः शय्या-चतुष्कोणः अस्ति ।
तस्य पुष्पकन्या अष्टादश वनस्पतिभाराः; तस्य जलवाहकाः नवशतं षष्टिः कोटिः मेघाः |
तस्य स्वेदः गङ्गानदी अस्ति।
सप्त समुद्राः तस्य जलकुम्भाः।
जगतः प्राणिनः तस्य गृहपात्राणि सन्ति।
तादृशः सार्वभौमः त्रिलोकराजः । ||४||
तस्य गृहे अर्जुनः, ध्रुवः, प्रह्लादः, अम्ब्रेक्, नारदः, नैजः, सिद्धाः, बुद्धाः च, द्वानवतिः स्वर्गस्य प्रचारकाः, आकाशगायकाः च स्वस्य अद्भुतनाटके सन्ति।
जगतः सर्वे प्राणिनः तस्य गृहे एव सन्ति।
सर्वेषां अन्तः भूतेषु विसृतः प्रभुः।
प्रार्थयति नाम दयव, तस्य रक्षणं याचत।
भक्ताः सर्वे तस्य ध्वजचिह्नानि च। ||५||१||
मलार : १.
कृपया मां मा विस्मरतु; कृपया मां मा विस्मरतु,
कृपया मां मा विस्मरस्व भगवन् | ||१||विराम||
मन्दिरपुरोहितानाम् अत्र संशयः भवति, सर्वे मयि क्रुद्धाः सन्ति ।
नीचवर्णीयं अस्पृश्यं च मां ताडयन् बहिः निष्कासितवन्तः; किं कर्तव्यं मया इदानीं प्रिय पिता भगवन्। ||१||
यदि मां मृते मुक्तिं न ज्ञास्यति कश्चित् ।
एते पण्डिताः, एते धर्मविदः मां निम्नजातं वदन्ति; एवं वदन्ति तदा भवतः मानमपि कलङ्कयन्ति। ||२||
दयालुः दयालुः च उच्यते; तव बाहुस्य शक्तिः सर्वथा अप्रतिमम् अस्ति।
भगवान् नाम दयवस्य सम्मुखीभवितुं मन्दिरं परिवर्तयति स्म; सः ब्राह्मणानां पृष्ठं कृतवान्। ||३||२||