श्री गुरु ग्रन्थ साहिबः

पुटः - 1292


ਰਾਗੁ ਮਲਾਰ ਬਾਣੀ ਭਗਤ ਨਾਮਦੇਵ ਜੀਉ ਕੀ ॥
रागु मलार बाणी भगत नामदेव जीउ की ॥

राग मलार, भक्त का वचन नाम दव जी:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੇਵੀਲੇ ਗੋਪਾਲ ਰਾਇ ਅਕੁਲ ਨਿਰੰਜਨ ॥
सेवीले गोपाल राइ अकुल निरंजन ॥

विश्वस्य सार्वभौमस्य राजानं सेवस्व। तस्य वंशः नास्ति; सः निर्मलः शुद्धः च अस्ति।

ਭਗਤਿ ਦਾਨੁ ਦੀਜੈ ਜਾਚਹਿ ਸੰਤ ਜਨ ॥੧॥ ਰਹਾਉ ॥
भगति दानु दीजै जाचहि संत जन ॥१॥ रहाउ ॥

भक्तिदानं मां प्रयच्छस्व विनयसन्तो याचन्ते । ||१||विराम||

ਜਾਂ ਚੈ ਘਰਿ ਦਿਗ ਦਿਸੈ ਸਰਾਇਚਾ ਬੈਕੁੰਠ ਭਵਨ ਚਿਤ੍ਰਸਾਲਾ ਸਪਤ ਲੋਕ ਸਾਮਾਨਿ ਪੂਰੀਅਲੇ ॥
जां चै घरि दिग दिसै सराइचा बैकुंठ भवन चित्रसाला सपत लोक सामानि पूरीअले ॥

तस्य गृहं सर्वदिक्षु दृश्यमानं मण्डपम् अस्ति; तस्य अलङ्काराः स्वर्गलोकाः सप्तलोकान् समानरूपेण पूरयन्ति।

ਜਾਂ ਚੈ ਘਰਿ ਲਛਿਮੀ ਕੁਆਰੀ ਚੰਦੁ ਸੂਰਜੁ ਦੀਵੜੇ ਕਉਤਕੁ ਕਾਲੁ ਬਪੁੜਾ ਕੋਟਵਾਲੁ ਸੁ ਕਰਾ ਸਿਰੀ ॥
जां चै घरि लछिमी कुआरी चंदु सूरजु दीवड़े कउतकु कालु बपुड़ा कोटवालु सु करा सिरी ॥

तस्य गृहे कुमारी लक्ष्मी निवसति। चन्द्रसूर्यौ तस्य दीपद्वयम्; कृपणः मृत्युदूतः स्वनाटकानां मञ्चनं करोति, सर्वेषां करं च गृह्णाति ।

ਸੁ ਐਸਾ ਰਾਜਾ ਸ੍ਰੀ ਨਰਹਰੀ ॥੧॥
सु ऐसा राजा स्री नरहरी ॥१॥

तादृशः मम सार्वभौमः राजा सर्वेश्वरः । ||१||

ਜਾਂ ਚੈ ਘਰਿ ਕੁਲਾਲੁ ਬ੍ਰਹਮਾ ਚਤੁਰ ਮੁਖੁ ਡਾਂਵੜਾ ਜਿਨਿ ਬਿਸ੍ਵ ਸੰਸਾਰੁ ਰਾਚੀਲੇ ॥
जां चै घरि कुलालु ब्रहमा चतुर मुखु डांवड़ा जिनि बिस्व संसारु राचीले ॥

स्वगृहे चतुर्मुखो ब्रह्मा विश्वकुम्भकारः वसति। सः सम्पूर्णं जगत् निर्मितवान् ।

ਜਾਂ ਕੈ ਘਰਿ ਈਸਰੁ ਬਾਵਲਾ ਜਗਤ ਗੁਰੂ ਤਤ ਸਾਰਖਾ ਗਿਆਨੁ ਭਾਖੀਲੇ ॥
जां कै घरि ईसरु बावला जगत गुरू तत सारखा गिआनु भाखीले ॥

स्वगृहे उन्मत्तः शिवः जगतः गुरुः निवसति; सः यथार्थस्य सारस्य विस्तारार्थं आध्यात्मिकं प्रज्ञां प्रयच्छति।

ਪਾਪੁ ਪੁੰਨੁ ਜਾਂ ਚੈ ਡਾਂਗੀਆ ਦੁਆਰੈ ਚਿਤ੍ਰ ਗੁਪਤੁ ਲੇਖੀਆ ॥
पापु पुंनु जां चै डांगीआ दुआरै चित्र गुपतु लेखीआ ॥

पापं गुणं च तस्य द्वारे ध्वजवाहकाः सन्ति; चित्रः गुप्तः च चेतनस्य अवचेतनस्य च अभिलेखनदूताः सन्ति।

ਧਰਮ ਰਾਇ ਪਰੁਲੀ ਪ੍ਰਤਿਹਾਰੁ ॥
धरम राइ परुली प्रतिहारु ॥

धर्मन्यायाधीशः विनाशेश्वरः द्वारपुरुषः |

ਸੁੋ ਐਸਾ ਰਾਜਾ ਸ੍ਰੀ ਗੋਪਾਲੁ ॥੨॥
सुो ऐसा राजा स्री गोपालु ॥२॥

तादृशः परमो विश्वेश्वरः । ||२||

ਜਾਂ ਚੈ ਘਰਿ ਗਣ ਗੰਧਰਬ ਰਿਖੀ ਬਪੁੜੇ ਢਾਢੀਆ ਗਾਵੰਤ ਆਛੈ ॥
जां चै घरि गण गंधरब रिखी बपुड़े ढाढीआ गावंत आछै ॥

तस्य गृहे स्वर्गवाचकाः, आकाशगायकाः, ऋषयः, दरिद्राः वादकाः च सन्ति, ये एतावत् मधुरं गायन्ति।

ਸਰਬ ਸਾਸਤ੍ਰ ਬਹੁ ਰੂਪੀਆ ਅਨਗਰੂਆ ਆਖਾੜਾ ਮੰਡਲੀਕ ਬੋਲ ਬੋਲਹਿ ਕਾਛੇ ॥
सरब सासत्र बहु रूपीआ अनगरूआ आखाड़ा मंडलीक बोल बोलहि काछे ॥

तस्य नाट्यगृहे सर्वे शास्त्राणि सुन्दराणि गीतानि गायन्ति ।

ਚਉਰ ਢੂਲ ਜਾਂ ਚੈ ਹੈ ਪਵਣੁ ॥
चउर ढूल जां चै है पवणु ॥

वायुः तस्य उपरि मक्षिका-मूषकं तरङ्गयति;

ਚੇਰੀ ਸਕਤਿ ਜੀਤਿ ਲੇ ਭਵਣੁ ॥
चेरी सकति जीति ले भवणु ॥

तस्य हस्तकन्या माया जगत्जिता |

ਅੰਡ ਟੂਕ ਜਾ ਚੈ ਭਸਮਤੀ ॥
अंड टूक जा चै भसमती ॥

पृथिव्याः शंखः तस्य अग्निकुण्डः अस्ति।

ਸੁੋ ਐਸਾ ਰਾਜਾ ਤ੍ਰਿਭਵਣ ਪਤੀ ॥੩॥
सुो ऐसा राजा त्रिभवण पती ॥३॥

तादृशः त्रैलोक्यस्य सार्वभौमेश्वरः। ||३||

ਜਾਂ ਚੈ ਘਰਿ ਕੂਰਮਾ ਪਾਲੁ ਸਹਸ੍ਰ ਫਨੀ ਬਾਸਕੁ ਸੇਜ ਵਾਲੂਆ ॥
जां चै घरि कूरमा पालु सहस्र फनी बासकु सेज वालूआ ॥

तस्य गृहे आकाशकच्छपः सहस्रशिरः सर्पस्य तारैः बुनितः शय्या-चतुष्कोणः अस्ति ।

ਅਠਾਰਹ ਭਾਰ ਬਨਾਸਪਤੀ ਮਾਲਣੀ ਛਿਨਵੈ ਕਰੋੜੀ ਮੇਘ ਮਾਲਾ ਪਾਣੀਹਾਰੀਆ ॥
अठारह भार बनासपती मालणी छिनवै करोड़ी मेघ माला पाणीहारीआ ॥

तस्य पुष्पकन्या अष्टादश वनस्पतिभाराः; तस्य जलवाहकाः नवशतं षष्टिः कोटिः मेघाः |

ਨਖ ਪ੍ਰਸੇਵ ਜਾ ਚੈ ਸੁਰਸਰੀ ॥
नख प्रसेव जा चै सुरसरी ॥

तस्य स्वेदः गङ्गानदी अस्ति।

ਸਪਤ ਸਮੁੰਦ ਜਾਂ ਚੈ ਘੜਥਲੀ ॥
सपत समुंद जां चै घड़थली ॥

सप्त समुद्राः तस्य जलकुम्भाः।

ਏਤੇ ਜੀਅ ਜਾਂ ਚੈ ਵਰਤਣੀ ॥
एते जीअ जां चै वरतणी ॥

जगतः प्राणिनः तस्य गृहपात्राणि सन्ति।

ਸੁੋ ਐਸਾ ਰਾਜਾ ਤ੍ਰਿਭਵਣ ਧਣੀ ॥੪॥
सुो ऐसा राजा त्रिभवण धणी ॥४॥

तादृशः सार्वभौमः त्रिलोकराजः । ||४||

ਜਾਂ ਚੈ ਘਰਿ ਨਿਕਟ ਵਰਤੀ ਅਰਜਨੁ ਧ੍ਰੂ ਪ੍ਰਹਲਾਦੁ ਅੰਬਰੀਕੁ ਨਾਰਦੁ ਨੇਜੈ ਸਿਧ ਬੁਧ ਗਣ ਗੰਧਰਬ ਬਾਨਵੈ ਹੇਲਾ ॥
जां चै घरि निकट वरती अरजनु ध्रू प्रहलादु अंबरीकु नारदु नेजै सिध बुध गण गंधरब बानवै हेला ॥

तस्य गृहे अर्जुनः, ध्रुवः, प्रह्लादः, अम्ब्रेक्, नारदः, नैजः, सिद्धाः, बुद्धाः च, द्वानवतिः स्वर्गस्य प्रचारकाः, आकाशगायकाः च स्वस्य अद्भुतनाटके सन्ति।

ਏਤੇ ਜੀਅ ਜਾਂ ਚੈ ਹਹਿ ਘਰੀ ॥
एते जीअ जां चै हहि घरी ॥

जगतः सर्वे प्राणिनः तस्य गृहे एव सन्ति।

ਸਰਬ ਬਿਆਪਿਕ ਅੰਤਰ ਹਰੀ ॥
सरब बिआपिक अंतर हरी ॥

सर्वेषां अन्तः भूतेषु विसृतः प्रभुः।

ਪ੍ਰਣਵੈ ਨਾਮਦੇਉ ਤਾਂ ਚੀ ਆਣਿ ॥
प्रणवै नामदेउ तां ची आणि ॥

प्रार्थयति नाम दयव, तस्य रक्षणं याचत।

ਸਗਲ ਭਗਤ ਜਾ ਚੈ ਨੀਸਾਣਿ ॥੫॥੧॥
सगल भगत जा चै नीसाणि ॥५॥१॥

भक्ताः सर्वे तस्य ध्वजचिह्नानि च। ||५||१||

ਮਲਾਰ ॥
मलार ॥

मलार : १.

ਮੋ ਕਉ ਤੂੰ ਨ ਬਿਸਾਰਿ ਤੂ ਨ ਬਿਸਾਰਿ ॥
मो कउ तूं न बिसारि तू न बिसारि ॥

कृपया मां मा विस्मरतु; कृपया मां मा विस्मरतु,

ਤੂ ਨ ਬਿਸਾਰੇ ਰਾਮਈਆ ॥੧॥ ਰਹਾਉ ॥
तू न बिसारे रामईआ ॥१॥ रहाउ ॥

कृपया मां मा विस्मरस्व भगवन् | ||१||विराम||

ਆਲਾਵੰਤੀ ਇਹੁ ਭ੍ਰਮੁ ਜੋ ਹੈ ਮੁਝ ਊਪਰਿ ਸਭ ਕੋਪਿਲਾ ॥
आलावंती इहु भ्रमु जो है मुझ ऊपरि सभ कोपिला ॥

मन्दिरपुरोहितानाम् अत्र संशयः भवति, सर्वे मयि क्रुद्धाः सन्ति ।

ਸੂਦੁ ਸੂਦੁ ਕਰਿ ਮਾਰਿ ਉਠਾਇਓ ਕਹਾ ਕਰਉ ਬਾਪ ਬੀਠੁਲਾ ॥੧॥
सूदु सूदु करि मारि उठाइओ कहा करउ बाप बीठुला ॥१॥

नीचवर्णीयं अस्पृश्यं च मां ताडयन् बहिः निष्कासितवन्तः; किं कर्तव्यं मया इदानीं प्रिय पिता भगवन्। ||१||

ਮੂਏ ਹੂਏ ਜਉ ਮੁਕਤਿ ਦੇਹੁਗੇ ਮੁਕਤਿ ਨ ਜਾਨੈ ਕੋਇਲਾ ॥
मूए हूए जउ मुकति देहुगे मुकति न जानै कोइला ॥

यदि मां मृते मुक्तिं न ज्ञास्यति कश्चित् ।

ਏ ਪੰਡੀਆ ਮੋ ਕਉ ਢੇਢ ਕਹਤ ਤੇਰੀ ਪੈਜ ਪਿਛੰਉਡੀ ਹੋਇਲਾ ॥੨॥
ए पंडीआ मो कउ ढेढ कहत तेरी पैज पिछंउडी होइला ॥२॥

एते पण्डिताः, एते धर्मविदः मां निम्नजातं वदन्ति; एवं वदन्ति तदा भवतः मानमपि कलङ्कयन्ति। ||२||

ਤੂ ਜੁ ਦਇਆਲੁ ਕ੍ਰਿਪਾਲੁ ਕਹੀਅਤੁ ਹੈਂ ਅਤਿਭੁਜ ਭਇਓ ਅਪਾਰਲਾ ॥
तू जु दइआलु क्रिपालु कहीअतु हैं अतिभुज भइओ अपारला ॥

दयालुः दयालुः च उच्यते; तव बाहुस्य शक्तिः सर्वथा अप्रतिमम् अस्ति।

ਫੇਰਿ ਦੀਆ ਦੇਹੁਰਾ ਨਾਮੇ ਕਉ ਪੰਡੀਅਨ ਕਉ ਪਿਛਵਾਰਲਾ ॥੩॥੨॥
फेरि दीआ देहुरा नामे कउ पंडीअन कउ पिछवारला ॥३॥२॥

भगवान् नाम दयवस्य सम्मुखीभवितुं मन्दिरं परिवर्तयति स्म; सः ब्राह्मणानां पृष्ठं कृतवान्। ||३||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430