श्री गुरु ग्रन्थ साहिबः

पुटः - 63


ਮਨਮੁਖੁ ਜਾਣੈ ਆਪਣੇ ਧੀਆ ਪੂਤ ਸੰਜੋਗੁ ॥
मनमुखु जाणै आपणे धीआ पूत संजोगु ॥

स्वकीयान् पुत्रान् पुत्रान् बान्धवान् स्वेच्छा मनमुखः ।

ਨਾਰੀ ਦੇਖਿ ਵਿਗਾਸੀਅਹਿ ਨਾਲੇ ਹਰਖੁ ਸੁ ਸੋਗੁ ॥
नारी देखि विगासीअहि नाले हरखु सु सोगु ॥

प्रेक्षमाणः भार्यां प्रसन्नः भवति । परन्तु सुखेन सह दुःखं आनयन्ति।

ਗੁਰਮੁਖਿ ਸਬਦਿ ਰੰਗਾਵਲੇ ਅਹਿਨਿਸਿ ਹਰਿ ਰਸੁ ਭੋਗੁ ॥੩॥
गुरमुखि सबदि रंगावले अहिनिसि हरि रसु भोगु ॥३॥

गुरमुखाः शबादस्य वचनस्य अनुकूलाः सन्ति। दिवारात्रौ भगवतः उदात्ततत्त्वं भुञ्जते। ||३||

ਚਿਤੁ ਚਲੈ ਵਿਤੁ ਜਾਵਣੋ ਸਾਕਤ ਡੋਲਿ ਡੋਲਾਇ ॥
चितु चलै वितु जावणो साकत डोलि डोलाइ ॥

दुष्टानां, अविश्वासिनां निन्दकानां चैतन्यं क्षणिकं धनं अन्वेष्य, अस्थिरं, विक्षिप्तं च भ्रमति।

ਬਾਹਰਿ ਢੂੰਢਿ ਵਿਗੁਚੀਐ ਘਰ ਮਹਿ ਵਸਤੁ ਸੁਥਾਇ ॥
बाहरि ढूंढि विगुचीऐ घर महि वसतु सुथाइ ॥

स्वतः बहिः अन्वेषणं कुर्वन्तः ते नष्टाः भवन्ति; तेषां अन्वेषणस्य विषयः हृदयस्य गृहस्य अन्तः तस्मिन् पवित्रे स्थाने अस्ति।

ਮਨਮੁਖਿ ਹਉਮੈ ਕਰਿ ਮੁਸੀ ਗੁਰਮੁਖਿ ਪਲੈ ਪਾਇ ॥੪॥
मनमुखि हउमै करि मुसी गुरमुखि पलै पाइ ॥४॥

स्वेच्छा मनमुखाः अहङ्कारे तत् त्यजन्ति; गुरमुखाः अङ्के एव तत् प्राप्नुवन्ति। ||४||

ਸਾਕਤ ਨਿਰਗੁਣਿਆਰਿਆ ਆਪਣਾ ਮੂਲੁ ਪਛਾਣੁ ॥
साकत निरगुणिआरिआ आपणा मूलु पछाणु ॥

त्वं व्यर्थः, अविश्वासः निन्दकः-स्वस्य उत्पत्तिं परिचिनोतु!

ਰਕਤੁ ਬਿੰਦੁ ਕਾ ਇਹੁ ਤਨੋ ਅਗਨੀ ਪਾਸਿ ਪਿਰਾਣੁ ॥
रकतु बिंदु का इहु तनो अगनी पासि पिराणु ॥

इदं शरीरं रक्तवीर्यमयं भवति । अन्ते वह्निं प्रति प्रस्थाप्यते।

ਪਵਣੈ ਕੈ ਵਸਿ ਦੇਹੁਰੀ ਮਸਤਕਿ ਸਚੁ ਨੀਸਾਣੁ ॥੫॥
पवणै कै वसि देहुरी मसतकि सचु नीसाणु ॥५॥

शरीरं प्राणशक्त्याधीना भवति इति तव ललाटे लिखितस्य सत्यचिह्नस्य अनुसारम् । ||५||

ਬਹੁਤਾ ਜੀਵਣੁ ਮੰਗੀਐ ਮੁਆ ਨ ਲੋੜੈ ਕੋਇ ॥
बहुता जीवणु मंगीऐ मुआ न लोड़ै कोइ ॥

सर्वे याचन्ते दीर्घायुः-न कश्चित् मरणं इच्छति।

ਸੁਖ ਜੀਵਣੁ ਤਿਸੁ ਆਖੀਐ ਜਿਸੁ ਗੁਰਮੁਖਿ ਵਸਿਆ ਸੋਇ ॥
सुख जीवणु तिसु आखीऐ जिसु गुरमुखि वसिआ सोइ ॥

तस्य गुरमुखस्य शान्ति-आराम-जीवनम् आगच्छति, यस्य अन्तः ईश्वरः निवसति।

ਨਾਮ ਵਿਹੂਣੇ ਕਿਆ ਗਣੀ ਜਿਸੁ ਹਰਿ ਗੁਰ ਦਰਸੁ ਨ ਹੋਇ ॥੬॥
नाम विहूणे किआ गणी जिसु हरि गुर दरसु न होइ ॥६॥

नाम विना तेषां किं भद्रं यस्य भगवतः गुरुस्य च दर्शनं धन्यदृष्टिः नास्ति। ||६||

ਜਿਉ ਸੁਪਨੈ ਨਿਸਿ ਭੁਲੀਐ ਜਬ ਲਗਿ ਨਿਦ੍ਰਾ ਹੋਇ ॥
जिउ सुपनै निसि भुलीऐ जब लगि निद्रा होइ ॥

रात्रौ स्वप्नेषु जनाः यावत् सुप्ताः तावत् परिभ्रमन्ति;

ਇਉ ਸਰਪਨਿ ਕੈ ਵਸਿ ਜੀਅੜਾ ਅੰਤਰਿ ਹਉਮੈ ਦੋਇ ॥
इउ सरपनि कै वसि जीअड़ा अंतरि हउमै दोइ ॥

एवमेव, ते सर्पस्य माया-शक्तेः अधीनाः सन्ति, यावत् तेषां हृदयं अहङ्कार-द्वन्द्व-पूरितम् अस्ति।

ਗੁਰਮਤਿ ਹੋਇ ਵੀਚਾਰੀਐ ਸੁਪਨਾ ਇਹੁ ਜਗੁ ਲੋਇ ॥੭॥
गुरमति होइ वीचारीऐ सुपना इहु जगु लोइ ॥७॥

गुरुशिक्षायाः माध्यमेन ते अवगन्तुं पश्यन्ति च यत् एषः संसारः केवलं स्वप्नः एव अस्ति। ||७||

ਅਗਨਿ ਮਰੈ ਜਲੁ ਪਾਈਐ ਜਿਉ ਬਾਰਿਕ ਦੂਧੈ ਮਾਇ ॥
अगनि मरै जलु पाईऐ जिउ बारिक दूधै माइ ॥

यथा तृष्णा जलेन शाम्यते, शिशुः मातुः क्षीरेण तृप्तः भवति।

ਬਿਨੁ ਜਲ ਕਮਲ ਸੁ ਨਾ ਥੀਐ ਬਿਨੁ ਜਲ ਮੀਨੁ ਮਰਾਇ ॥
बिनु जल कमल सु ना थीऐ बिनु जल मीनु मराइ ॥

यथा च पद्मं जलं विना न विद्यते, यथा मत्स्यः जलं विना म्रियते

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਰਸਿ ਮਿਲੈ ਜੀਵਾ ਹਰਿ ਗੁਣ ਗਾਇ ॥੮॥੧੫॥
नानक गुरमुखि हरि रसि मिलै जीवा हरि गुण गाइ ॥८॥१५॥

-हे नानक, तथा भगवतः उदात्ततत्त्वं प्राप्य, भगवतः महिमा स्तुतिं गायन् गुरमुखः जीवति। ||८||१५||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਡੂੰਗਰੁ ਦੇਖਿ ਡਰਾਵਣੋ ਪੇਈਅੜੈ ਡਰੀਆਸੁ ॥
डूंगरु देखि डरावणो पेईअड़ै डरीआसु ॥

पितृगृहलोके भयङ्करं गिरिं दृष्ट्वा अहं भीतः ।

ਊਚਉ ਪਰਬਤੁ ਗਾਖੜੋ ਨਾ ਪਉੜੀ ਤਿਤੁ ਤਾਸੁ ॥
ऊचउ परबतु गाखड़ो ना पउड़ी तितु तासु ॥

एतस्य उच्चपर्वतस्य आरोहणं एतावत् कठिनम् अस्ति; तत्र उपरि प्राप्यमाणा सीढी नास्ति।

ਗੁਰਮੁਖਿ ਅੰਤਰਿ ਜਾਣਿਆ ਗੁਰਿ ਮੇਲੀ ਤਰੀਆਸੁ ॥੧॥
गुरमुखि अंतरि जाणिआ गुरि मेली तरीआसु ॥१॥

किन्तु गुरमुखत्वेन जानामि यत् मम आत्मनः अन्तः एव अस्ति; गुरुः मां संघम् आनयत्, अतः अहं तरति। ||१||

ਭਾਈ ਰੇ ਭਵਜਲੁ ਬਿਖਮੁ ਡਰਾਂਉ ॥
भाई रे भवजलु बिखमु डरांउ ॥

हे दैवभ्रातरः, भयानकः जगत्-सागरः एतावत् कठिनः तरितुं-अहं भयभीतः अस्मि!

ਪੂਰਾ ਸਤਿਗੁਰੁ ਰਸਿ ਮਿਲੈ ਗੁਰੁ ਤਾਰੇ ਹਰਿ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
पूरा सतिगुरु रसि मिलै गुरु तारे हरि नाउ ॥१॥ रहाउ ॥

सिद्धः सत्यगुरुः प्रीत्या मया सह मिलितः; गुरुणा मां तारितवान्, भगवतः नाम्ना। ||१||विराम||

ਚਲਾ ਚਲਾ ਜੇ ਕਰੀ ਜਾਣਾ ਚਲਣਹਾਰੁ ॥
चला चला जे करी जाणा चलणहारु ॥

अहं वदामि "अहं गच्छामि, गच्छामि", परन्तु अहं जानामि यत्, अन्ते, मया वास्तवतः गन्तव्यम्।

ਜੋ ਆਇਆ ਸੋ ਚਲਸੀ ਅਮਰੁ ਸੁ ਗੁਰੁ ਕਰਤਾਰੁ ॥
जो आइआ सो चलसी अमरु सु गुरु करतारु ॥

यः आगच्छति सः अपि गन्तव्यम्। केवलं गुरुः प्रजापतिः च शाश्वतः।

ਭੀ ਸਚਾ ਸਾਲਾਹਣਾ ਸਚੈ ਥਾਨਿ ਪਿਆਰੁ ॥੨॥
भी सचा सालाहणा सचै थानि पिआरु ॥२॥

अतः सत्यस्य नित्यं स्तुतिं कुरुत, तस्य सत्यस्थानं प्रेम्णा च। ||२||

ਦਰ ਘਰ ਮਹਲਾ ਸੋਹਣੇ ਪਕੇ ਕੋਟ ਹਜਾਰ ॥
दर घर महला सोहणे पके कोट हजार ॥

सुन्दरद्वाराणि गृहाणि प्रासादानि च, दृढनिर्मिताः दुर्गाः,

ਹਸਤੀ ਘੋੜੇ ਪਾਖਰੇ ਲਸਕਰ ਲਖ ਅਪਾਰ ॥
हसती घोड़े पाखरे लसकर लख अपार ॥

गजाः काष्ठाश्वाः अगणितसेना शतसहस्राणि |

ਕਿਸ ਹੀ ਨਾਲਿ ਨ ਚਲਿਆ ਖਪਿ ਖਪਿ ਮੁਏ ਅਸਾਰ ॥੩॥
किस ही नालि न चलिआ खपि खपि मुए असार ॥३॥

-एतेषां कश्चन अपि अन्ते कस्यचित् सह गमिष्यति, तथापि, मूर्खाः एतैः सह श्रमं यावत् कष्टं कुर्वन्ति, ततः म्रियन्ते। ||३||

ਸੁਇਨਾ ਰੁਪਾ ਸੰਚੀਐ ਮਾਲੁ ਜਾਲੁ ਜੰਜਾਲੁ ॥
सुइना रुपा संचीऐ मालु जालु जंजालु ॥

सुवर्णं खण्डं च सङ्गृह्य धनं तु उलझनजालमेव ।

ਸਭ ਜਗ ਮਹਿ ਦੋਹੀ ਫੇਰੀਐ ਬਿਨੁ ਨਾਵੈ ਸਿਰਿ ਕਾਲੁ ॥
सभ जग महि दोही फेरीऐ बिनु नावै सिरि कालु ॥

त्वं ढोलम् ताडयित्वा समग्रे जगति अधिकारं घोषयसि, परन्तु नाम विना मृत्युः भवतः शिरसि भ्रमति।

ਪਿੰਡੁ ਪੜੈ ਜੀਉ ਖੇਲਸੀ ਬਦਫੈਲੀ ਕਿਆ ਹਾਲੁ ॥੪॥
पिंडु पड़ै जीउ खेलसी बदफैली किआ हालु ॥४॥

यदा शरीरं पतति तदा जीवनस्य क्रीडा समाप्तं भवति; अशुभकर्तृणां तदा का स्थितिः भविष्यति? ||४||

ਪੁਤਾ ਦੇਖਿ ਵਿਗਸੀਐ ਨਾਰੀ ਸੇਜ ਭਤਾਰ ॥
पुता देखि विगसीऐ नारी सेज भतार ॥

पतिः पुत्रान् दृष्ट्वा पतिः शयने भार्याम् ।

ਚੋਆ ਚੰਦਨੁ ਲਾਈਐ ਕਾਪੜੁ ਰੂਪੁ ਸੀਗਾਰੁ ॥
चोआ चंदनु लाईऐ कापड़ु रूपु सीगारु ॥

चन्दनगन्धतैलं प्रयोजयति, सुन्दरं वस्त्रं च धारयति ।

ਖੇਹੂ ਖੇਹ ਰਲਾਈਐ ਛੋਡਿ ਚਲੈ ਘਰ ਬਾਰੁ ॥੫॥
खेहू खेह रलाईऐ छोडि चलै घर बारु ॥५॥

रजः तु रजसा सह मिश्रयिष्यति, सः अग्निकुण्डं गृहं च त्यक्त्वा गमिष्यति। ||५||

ਮਹਰ ਮਲੂਕ ਕਹਾਈਐ ਰਾਜਾ ਰਾਉ ਕਿ ਖਾਨੁ ॥
महर मलूक कहाईऐ राजा राउ कि खानु ॥

सः मुख्यः सम्राट् राजा राज्यपालः प्रभुः वा इति उच्यते;

ਚਉਧਰੀ ਰਾਉ ਸਦਾਈਐ ਜਲਿ ਬਲੀਐ ਅਭਿਮਾਨ ॥
चउधरी राउ सदाईऐ जलि बलीऐ अभिमान ॥

सः नेतारः मुख्यः वा इति उपस्थापयति, परन्तु एतेन केवलं अहङ्कारस्य अभिमानस्य अग्नौ दह्यते ।

ਮਨਮੁਖਿ ਨਾਮੁ ਵਿਸਾਰਿਆ ਜਿਉ ਡਵਿ ਦਧਾ ਕਾਨੁ ॥੬॥
मनमुखि नामु विसारिआ जिउ डवि दधा कानु ॥६॥

स्वेच्छा मनमुखः नाम विस्मृतवान्। स तृणसदृशो वनाग्नौ दह्यमानः | ||६||

ਹਉਮੈ ਕਰਿ ਕਰਿ ਜਾਇਸੀ ਜੋ ਆਇਆ ਜਗ ਮਾਹਿ ॥
हउमै करि करि जाइसी जो आइआ जग माहि ॥

यः लोके आगत्य अहङ्कारं रमते, सः अवश्यं प्रस्थातुमर्हति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430