स्वकीयान् पुत्रान् पुत्रान् बान्धवान् स्वेच्छा मनमुखः ।
प्रेक्षमाणः भार्यां प्रसन्नः भवति । परन्तु सुखेन सह दुःखं आनयन्ति।
गुरमुखाः शबादस्य वचनस्य अनुकूलाः सन्ति। दिवारात्रौ भगवतः उदात्ततत्त्वं भुञ्जते। ||३||
दुष्टानां, अविश्वासिनां निन्दकानां चैतन्यं क्षणिकं धनं अन्वेष्य, अस्थिरं, विक्षिप्तं च भ्रमति।
स्वतः बहिः अन्वेषणं कुर्वन्तः ते नष्टाः भवन्ति; तेषां अन्वेषणस्य विषयः हृदयस्य गृहस्य अन्तः तस्मिन् पवित्रे स्थाने अस्ति।
स्वेच्छा मनमुखाः अहङ्कारे तत् त्यजन्ति; गुरमुखाः अङ्के एव तत् प्राप्नुवन्ति। ||४||
त्वं व्यर्थः, अविश्वासः निन्दकः-स्वस्य उत्पत्तिं परिचिनोतु!
इदं शरीरं रक्तवीर्यमयं भवति । अन्ते वह्निं प्रति प्रस्थाप्यते।
शरीरं प्राणशक्त्याधीना भवति इति तव ललाटे लिखितस्य सत्यचिह्नस्य अनुसारम् । ||५||
सर्वे याचन्ते दीर्घायुः-न कश्चित् मरणं इच्छति।
तस्य गुरमुखस्य शान्ति-आराम-जीवनम् आगच्छति, यस्य अन्तः ईश्वरः निवसति।
नाम विना तेषां किं भद्रं यस्य भगवतः गुरुस्य च दर्शनं धन्यदृष्टिः नास्ति। ||६||
रात्रौ स्वप्नेषु जनाः यावत् सुप्ताः तावत् परिभ्रमन्ति;
एवमेव, ते सर्पस्य माया-शक्तेः अधीनाः सन्ति, यावत् तेषां हृदयं अहङ्कार-द्वन्द्व-पूरितम् अस्ति।
गुरुशिक्षायाः माध्यमेन ते अवगन्तुं पश्यन्ति च यत् एषः संसारः केवलं स्वप्नः एव अस्ति। ||७||
यथा तृष्णा जलेन शाम्यते, शिशुः मातुः क्षीरेण तृप्तः भवति।
यथा च पद्मं जलं विना न विद्यते, यथा मत्स्यः जलं विना म्रियते
-हे नानक, तथा भगवतः उदात्ततत्त्वं प्राप्य, भगवतः महिमा स्तुतिं गायन् गुरमुखः जीवति। ||८||१५||
सिरी राग, प्रथम मेहल : १.
पितृगृहलोके भयङ्करं गिरिं दृष्ट्वा अहं भीतः ।
एतस्य उच्चपर्वतस्य आरोहणं एतावत् कठिनम् अस्ति; तत्र उपरि प्राप्यमाणा सीढी नास्ति।
किन्तु गुरमुखत्वेन जानामि यत् मम आत्मनः अन्तः एव अस्ति; गुरुः मां संघम् आनयत्, अतः अहं तरति। ||१||
हे दैवभ्रातरः, भयानकः जगत्-सागरः एतावत् कठिनः तरितुं-अहं भयभीतः अस्मि!
सिद्धः सत्यगुरुः प्रीत्या मया सह मिलितः; गुरुणा मां तारितवान्, भगवतः नाम्ना। ||१||विराम||
अहं वदामि "अहं गच्छामि, गच्छामि", परन्तु अहं जानामि यत्, अन्ते, मया वास्तवतः गन्तव्यम्।
यः आगच्छति सः अपि गन्तव्यम्। केवलं गुरुः प्रजापतिः च शाश्वतः।
अतः सत्यस्य नित्यं स्तुतिं कुरुत, तस्य सत्यस्थानं प्रेम्णा च। ||२||
सुन्दरद्वाराणि गृहाणि प्रासादानि च, दृढनिर्मिताः दुर्गाः,
गजाः काष्ठाश्वाः अगणितसेना शतसहस्राणि |
-एतेषां कश्चन अपि अन्ते कस्यचित् सह गमिष्यति, तथापि, मूर्खाः एतैः सह श्रमं यावत् कष्टं कुर्वन्ति, ततः म्रियन्ते। ||३||
सुवर्णं खण्डं च सङ्गृह्य धनं तु उलझनजालमेव ।
त्वं ढोलम् ताडयित्वा समग्रे जगति अधिकारं घोषयसि, परन्तु नाम विना मृत्युः भवतः शिरसि भ्रमति।
यदा शरीरं पतति तदा जीवनस्य क्रीडा समाप्तं भवति; अशुभकर्तृणां तदा का स्थितिः भविष्यति? ||४||
पतिः पुत्रान् दृष्ट्वा पतिः शयने भार्याम् ।
चन्दनगन्धतैलं प्रयोजयति, सुन्दरं वस्त्रं च धारयति ।
रजः तु रजसा सह मिश्रयिष्यति, सः अग्निकुण्डं गृहं च त्यक्त्वा गमिष्यति। ||५||
सः मुख्यः सम्राट् राजा राज्यपालः प्रभुः वा इति उच्यते;
सः नेतारः मुख्यः वा इति उपस्थापयति, परन्तु एतेन केवलं अहङ्कारस्य अभिमानस्य अग्नौ दह्यते ।
स्वेच्छा मनमुखः नाम विस्मृतवान्। स तृणसदृशो वनाग्नौ दह्यमानः | ||६||
यः लोके आगत्य अहङ्कारं रमते, सः अवश्यं प्रस्थातुमर्हति।