कायदारा, चतुर्थ मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम नित्यं गायतु मे मनः |
दुर्गमः अगाहः प्रभुः न दृश्यते; सिद्धगुरुं मिलित्वा सः दृश्यते। ||विरामः||
सः व्यक्तिः, यस्य उपरि मम प्रभुः स्वामी च स्वस्य दयां वर्षयति - भगवान् तं स्वस्य अनुकूलं करोति।
सर्वे भगवन्तं पूजयन्ति, किन्तु स एव स्वीक्रियते यः भगवतः प्रियः । ||१||
हरः हर इति भगवतः नाम अमूल्यम्। भगवता सह तिष्ठति। यदि भगवान् प्रयच्छति तदा वयं नाम ध्यायामः।
सः व्यक्तिः, यस्य मम प्रभुः स्वामी च स्वनाम्ना आशीर्वादं ददाति - तस्य सम्पूर्णं विवरणं क्षमितम्। ||२||
ये विनयशीलाः भूताः भगवतः नाम पूजयन्ति आराधयन्ति च, ते धन्याः उच्यन्ते। तादृशं सद्भाग्यं तेषां ललाटेषु लिखितम्।
तान् पश्यन् मम मनः प्रफुल्लितं भवति, यथा माता पुत्रेण सह मिलित्वा निकटतया आलिंगयति। ||३||
अहं बालः, त्वं च मम भगवन् परमेश्वर, मम पिता; एतादृशेन अवगमनेन मां आशीर्वादं ददातु यथा अहं भगवन्तं प्राप्नुयाम्।
यथा गौः वत्सं दृष्ट्वा प्रसन्ना भगवन् नानकं समीपं तव आलिंगने आलिंगय । ||४||१||
कायदारा, चतुर्थ मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हर हर हर इति श्रीमान् स्तुतिं जपे मनसि ।
सच्चे गुरोः पादौ प्रक्षाल्य पूजयेत् | एवं त्वं मम प्रभुं परमेश्वरं प्राप्स्यसि। ||विरामः||
यौनकाम, क्रोध, लोभ, आसक्ति, अहङ्कार, दूषित भोगाश्च - एतेभ्यः दूरं तिष्ठन्तु।
सत्संगतस्य सत्यसङ्घस्य सहभागी भूत्वा पवित्रजनेन सह भगवतः विषये वदन्तु। भगवतः प्रेम एव चिकित्सायाः उपायः; भगवतः नाम चिकित्सा औषधम् अस्ति। भगवतः नाम राम राम जप। ||१||