सन्तप्रसादात् परमं पदं मया प्राप्तम् । ||२||
भगवान् स्वस्य विनयशीलस्य सेवकस्य सहायकः आश्रयः च अस्ति।
तस्य दासपादयोः पतित्वा शान्तिं मया लब्धम् |
यदा स्वार्थः गतः तदा स्वयं प्रभुः भवति;
दयायाः निधिस्य अभयारण्यम् अन्वेष्यताम्। ||३||
यदा कश्चित् स्वकामं लभते ।
तर्हि तं अन्वेष्टुं कुत्र गन्तव्यम्?
स्थिरः स्थिरश्च भूत्वा शान्तिपीठे निवसति ।
गुरुप्रसादेन नानकः शान्तिगृहं प्रविष्टः अस्ति। ||४||११०||
गौरी, पञ्चम मेहलः १.
कोटिशोधनस्नानस्य पुण्यं, २.
शतसहस्राणां कोटिकोटिदानदानम्
- एतेषां लभन्ते येषां मनः भगवतः नाम्ना पूरितम्। ||१||
ये लोकेश्वरस्य महिमा गायन्ति ते सर्वथा शुद्धाः।
तेषां पापानि मेट्यन्ते, दयालुपवित्रसन्तस्य अभयारण्ये। ||विरामः||
तपस्यात्मनुशासनस्य च सर्वविधं तपः करणस्य पुण्यम्,
महत् लाभं अर्जयित्वा स्वकामानां पूर्णतां दृष्ट्वा च
एतानि भगवतः नाम हर् हर इति जिह्वाया जपेन प्राप्यन्ते। ||२||
सिमृतानां शास्त्राणां वेदानां च पाठस्य पुण्यम् ।
योगविज्ञानस्य ज्ञानं आध्यात्मिकं प्रज्ञां चमत्कारिकं आध्यात्मिकशक्तिसुखं च
- एते मनः समर्पणं कृत्वा ईश्वरस्य नाम ध्यानं कृत्वा आगच्छन्ति। ||३||
अगम्यस्य अनन्तस्य च प्रज्ञा दुर्गमः।
नाम भगवतः नाम ध्याय हृदयान्तर्गतं नाम चिन्तयन् ।
हे नानक, ईश्वरः अस्माकं उपरि स्वस्य कृपां वर्षितवान्। ||४||१११||
गौरी, पञ्चम मेहलः १.
ध्यात्वा ध्यात्वा स्मरणे ध्यायन् शान्तिं मया प्राप्ता |
गुरुपादकमलं मया हृदये निहितम्। ||१||
गुरुः विश्वेश्वरः परमेश्वरः सिद्धः।
तं पूजयन् मम मनः स्थायिशान्तिं प्राप्तवान्। ||विरामः||
रात्रिदिनं गुरुं, गुरुनाम च ध्यायामि।
एवं मम सर्वाणि कार्याणि सिद्धिम् आनयन्ति। ||२||
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः शीतलं शान्तं च अभवत्,
असंख्यावताराणां च पापदोषाः प्रक्षालिताः। ||३||
कथयति नानकः कुत्र भयम् अधुना हे दैवभ्रातरः।
गुरुणा एव स्वसेवकस्य गौरवं रक्षितम्। ||४||११२||
गौरी, पञ्चम मेहलः १.
स्वयं भगवतः भृत्यानां साहाय्यः आश्रयः च अस्ति।
सः तान् सदा पोषयति, पितृमातर इव। ||१||
ईश्वरस्य अभयारण्ये सर्वेषां उद्धारः भवति।
सः सिद्धः सत्यः प्रभुः कर्ता निमित्तकारणः। ||विरामः||
मम मनः इदानीं प्रजापतिेश्वरे वसति।
मम भयानि निवृत्तानि, मम आत्मा च अत्यन्तं उदात्तशान्तिं प्राप्तवान् । ||२||
भगवता स्वस्य अनुग्रहं दत्तं, स्वस्य विनयशीलं सेवकं च तारितम्।
एतावता अवतारानाम् पापदोषाः प्रक्षालिताः। ||३||
ईश्वरस्य माहात्म्यं वर्णयितुं न शक्यते।
सेवकः नानकः सदा स्वस्य अभयारण्ये अस्ति। ||४||११३||
राग गौरी चायती, पंचम मेहल, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः शक्तिः सार्वत्रिकं सिद्धं च हे दैवभ्रातरः।
अतः कदापि कोऽपि पीडा मां पीडयितुं न शक्नोति। ||१||विराम||
भगवतः दासः यत् इच्छति मातः ।
प्रजापतिः एव तत् कर्तुं करोति। ||१||
ईश्वरः निन्दकानां गौरवं नष्टं करोति।
नानकः अभयस्य भगवतः महिमा स्तुतिं गायति। ||२||११४||