श्री गुरु ग्रन्थ साहिबः

पुटः - 202


ਸੰਤ ਪ੍ਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ॥੨॥
संत प्रसादि परम पदु पाइआ ॥२॥

सन्तप्रसादात् परमं पदं मया प्राप्तम् । ||२||

ਜਨ ਕੀ ਕੀਨੀ ਆਪਿ ਸਹਾਇ ॥
जन की कीनी आपि सहाइ ॥

भगवान् स्वस्य विनयशीलस्य सेवकस्य सहायकः आश्रयः च अस्ति।

ਸੁਖੁ ਪਾਇਆ ਲਗਿ ਦਾਸਹ ਪਾਇ ॥
सुखु पाइआ लगि दासह पाइ ॥

तस्य दासपादयोः पतित्वा शान्तिं मया लब्धम् |

ਆਪੁ ਗਇਆ ਤਾ ਆਪਹਿ ਭਏ ॥
आपु गइआ ता आपहि भए ॥

यदा स्वार्थः गतः तदा स्वयं प्रभुः भवति;

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਕੀ ਸਰਨੀ ਪਏ ॥੩॥
क्रिपा निधान की सरनी पए ॥३॥

दयायाः निधिस्य अभयारण्यम् अन्वेष्यताम्। ||३||

ਜੋ ਚਾਹਤ ਸੋਈ ਜਬ ਪਾਇਆ ॥
जो चाहत सोई जब पाइआ ॥

यदा कश्चित् स्वकामं लभते ।

ਤਬ ਢੂੰਢਨ ਕਹਾ ਕੋ ਜਾਇਆ ॥
तब ढूंढन कहा को जाइआ ॥

तर्हि तं अन्वेष्टुं कुत्र गन्तव्यम्?

ਅਸਥਿਰ ਭਏ ਬਸੇ ਸੁਖ ਆਸਨ ॥
असथिर भए बसे सुख आसन ॥

स्थिरः स्थिरश्च भूत्वा शान्तिपीठे निवसति ।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਸੁਖ ਬਾਸਨ ॥੪॥੧੧੦॥
गुरप्रसादि नानक सुख बासन ॥४॥११०॥

गुरुप्रसादेन नानकः शान्तिगृहं प्रविष्टः अस्ति। ||४||११०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਕੋਟਿ ਮਜਨ ਕੀਨੋ ਇਸਨਾਨ ॥
कोटि मजन कीनो इसनान ॥

कोटिशोधनस्नानस्य पुण्यं, २.

ਲਾਖ ਅਰਬ ਖਰਬ ਦੀਨੋ ਦਾਨੁ ॥
लाख अरब खरब दीनो दानु ॥

शतसहस्राणां कोटिकोटिदानदानम्

ਜਾ ਮਨਿ ਵਸਿਓ ਹਰਿ ਕੋ ਨਾਮੁ ॥੧॥
जा मनि वसिओ हरि को नामु ॥१॥

- एतेषां लभन्ते येषां मनः भगवतः नाम्ना पूरितम्। ||१||

ਸਗਲ ਪਵਿਤ ਗੁਨ ਗਾਇ ਗੁਪਾਲ ॥
सगल पवित गुन गाइ गुपाल ॥

ये लोकेश्वरस्य महिमा गायन्ति ते सर्वथा शुद्धाः।

ਪਾਪ ਮਿਟਹਿ ਸਾਧੂ ਸਰਨਿ ਦਇਆਲ ॥ ਰਹਾਉ ॥
पाप मिटहि साधू सरनि दइआल ॥ रहाउ ॥

तेषां पापानि मेट्यन्ते, दयालुपवित्रसन्तस्य अभयारण्ये। ||विरामः||

ਬਹੁਤੁ ਉਰਧ ਤਪ ਸਾਧਨ ਸਾਧੇ ॥
बहुतु उरध तप साधन साधे ॥

तपस्यात्मनुशासनस्य च सर्वविधं तपः करणस्य पुण्यम्,

ਅਨਿਕ ਲਾਭ ਮਨੋਰਥ ਲਾਧੇ ॥
अनिक लाभ मनोरथ लाधे ॥

महत् लाभं अर्जयित्वा स्वकामानां पूर्णतां दृष्ट्वा च

ਹਰਿ ਹਰਿ ਨਾਮ ਰਸਨ ਆਰਾਧੇ ॥੨॥
हरि हरि नाम रसन आराधे ॥२॥

एतानि भगवतः नाम हर् हर इति जिह्वाया जपेन प्राप्यन्ते। ||२||

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ ਬੇਦ ਬਖਾਨੇ ॥
सिंम्रिति सासत बेद बखाने ॥

सिमृतानां शास्त्राणां वेदानां च पाठस्य पुण्यम् ।

ਜੋਗ ਗਿਆਨ ਸਿਧ ਸੁਖ ਜਾਨੇ ॥
जोग गिआन सिध सुख जाने ॥

योगविज्ञानस्य ज्ञानं आध्यात्मिकं प्रज्ञां चमत्कारिकं आध्यात्मिकशक्तिसुखं च

ਨਾਮੁ ਜਪਤ ਪ੍ਰਭ ਸਿਉ ਮਨ ਮਾਨੇ ॥੩॥
नामु जपत प्रभ सिउ मन माने ॥३॥

- एते मनः समर्पणं कृत्वा ईश्वरस्य नाम ध्यानं कृत्वा आगच्छन्ति। ||३||

ਅਗਾਧਿ ਬੋਧਿ ਹਰਿ ਅਗਮ ਅਪਾਰੇ ॥
अगाधि बोधि हरि अगम अपारे ॥

अगम्यस्य अनन्तस्य च प्रज्ञा दुर्गमः।

ਨਾਮੁ ਜਪਤ ਨਾਮੁ ਰਿਦੇ ਬੀਚਾਰੇ ॥
नामु जपत नामु रिदे बीचारे ॥

नाम भगवतः नाम ध्याय हृदयान्तर्गतं नाम चिन्तयन् ।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਕਿਰਪਾ ਧਾਰੇ ॥੪॥੧੧੧॥
नानक कउ प्रभ किरपा धारे ॥४॥१११॥

हे नानक, ईश्वरः अस्माकं उपरि स्वस्य कृपां वर्षितवान्। ||४||१११||

ਗਉੜੀ ਮਃ ੫ ॥
गउड़ी मः ५ ॥

गौरी, पञ्चम मेहलः १.

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਖੁ ਪਾਇਆ ॥
सिमरि सिमरि सिमरि सुखु पाइआ ॥

ध्यात्वा ध्यात्वा स्मरणे ध्यायन् शान्तिं मया प्राप्ता |

ਚਰਨ ਕਮਲ ਗੁਰ ਰਿਦੈ ਬਸਾਇਆ ॥੧॥
चरन कमल गुर रिदै बसाइआ ॥१॥

गुरुपादकमलं मया हृदये निहितम्। ||१||

ਗੁਰ ਗੋਬਿੰਦੁ ਪਾਰਬ੍ਰਹਮੁ ਪੂਰਾ ॥
गुर गोबिंदु पारब्रहमु पूरा ॥

गुरुः विश्वेश्वरः परमेश्वरः सिद्धः।

ਤਿਸਹਿ ਅਰਾਧਿ ਮੇਰਾ ਮਨੁ ਧੀਰਾ ॥ ਰਹਾਉ ॥
तिसहि अराधि मेरा मनु धीरा ॥ रहाउ ॥

तं पूजयन् मम मनः स्थायिशान्तिं प्राप्तवान्। ||विरामः||

ਅਨਦਿਨੁ ਜਪਉ ਗੁਰੂ ਗੁਰ ਨਾਮ ॥
अनदिनु जपउ गुरू गुर नाम ॥

रात्रिदिनं गुरुं, गुरुनाम च ध्यायामि।

ਤਾ ਤੇ ਸਿਧਿ ਭਏ ਸਗਲ ਕਾਂਮ ॥੨॥
ता ते सिधि भए सगल कांम ॥२॥

एवं मम सर्वाणि कार्याणि सिद्धिम् आनयन्ति। ||२||

ਦਰਸਨ ਦੇਖਿ ਸੀਤਲ ਮਨ ਭਏ ॥
दरसन देखि सीतल मन भए ॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम मनः शीतलं शान्तं च अभवत्,

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਗਏ ॥੩॥
जनम जनम के किलबिख गए ॥३॥

असंख्यावताराणां च पापदोषाः प्रक्षालिताः। ||३||

ਕਹੁ ਨਾਨਕ ਕਹਾ ਭੈ ਭਾਈ ॥
कहु नानक कहा भै भाई ॥

कथयति नानकः कुत्र भयम् अधुना हे दैवभ्रातरः।

ਅਪਨੇ ਸੇਵਕ ਕੀ ਆਪਿ ਪੈਜ ਰਖਾਈ ॥੪॥੧੧੨॥
अपने सेवक की आपि पैज रखाई ॥४॥११२॥

गुरुणा एव स्वसेवकस्य गौरवं रक्षितम्। ||४||११२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਅਪਨੇ ਸੇਵਕ ਕਉ ਆਪਿ ਸਹਾਈ ॥
अपने सेवक कउ आपि सहाई ॥

स्वयं भगवतः भृत्यानां साहाय्यः आश्रयः च अस्ति।

ਨਿਤ ਪ੍ਰਤਿਪਾਰੈ ਬਾਪ ਜੈਸੇ ਮਾਈ ॥੧॥
नित प्रतिपारै बाप जैसे माई ॥१॥

सः तान् सदा पोषयति, पितृमातर इव। ||१||

ਪ੍ਰਭ ਕੀ ਸਰਨਿ ਉਬਰੈ ਸਭ ਕੋਇ ॥
प्रभ की सरनि उबरै सभ कोइ ॥

ईश्वरस्य अभयारण्ये सर्वेषां उद्धारः भवति।

ਕਰਨ ਕਰਾਵਨ ਪੂਰਨ ਸਚੁ ਸੋਇ ॥ ਰਹਾਉ ॥
करन करावन पूरन सचु सोइ ॥ रहाउ ॥

सः सिद्धः सत्यः प्रभुः कर्ता निमित्तकारणः। ||विरामः||

ਅਬ ਮਨਿ ਬਸਿਆ ਕਰਨੈਹਾਰਾ ॥
अब मनि बसिआ करनैहारा ॥

मम मनः इदानीं प्रजापतिेश्वरे वसति।

ਭੈ ਬਿਨਸੇ ਆਤਮ ਸੁਖ ਸਾਰਾ ॥੨॥
भै बिनसे आतम सुख सारा ॥२॥

मम भयानि निवृत्तानि, मम आत्मा च अत्यन्तं उदात्तशान्तिं प्राप्तवान् । ||२||

ਕਰਿ ਕਿਰਪਾ ਅਪਨੇ ਜਨ ਰਾਖੇ ॥
करि किरपा अपने जन राखे ॥

भगवता स्वस्य अनुग्रहं दत्तं, स्वस्य विनयशीलं सेवकं च तारितम्।

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਬਿਖ ਲਾਥੇ ॥੩॥
जनम जनम के किलबिख लाथे ॥३॥

एतावता अवतारानाम् पापदोषाः प्रक्षालिताः। ||३||

ਕਹਨੁ ਨ ਜਾਇ ਪ੍ਰਭ ਕੀ ਵਡਿਆਈ ॥
कहनु न जाइ प्रभ की वडिआई ॥

ईश्वरस्य माहात्म्यं वर्णयितुं न शक्यते।

ਨਾਨਕ ਦਾਸ ਸਦਾ ਸਰਨਾਈ ॥੪॥੧੧੩॥
नानक दास सदा सरनाई ॥४॥११३॥

सेवकः नानकः सदा स्वस्य अभयारण्ये अस्ति। ||४||११३||

ਰਾਗੁ ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੫ ਦੁਪਦੇ ॥
रागु गउड़ी चेती महला ५ दुपदे ॥

राग गौरी चायती, पंचम मेहल, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮ ਕੋ ਬਲੁ ਪੂਰਨ ਭਾਈ ॥
राम को बलु पूरन भाई ॥

भगवतः शक्तिः सार्वत्रिकं सिद्धं च हे दैवभ्रातरः।

ਤਾ ਤੇ ਬ੍ਰਿਥਾ ਨ ਬਿਆਪੈ ਕਾਈ ॥੧॥ ਰਹਾਉ ॥
ता ते ब्रिथा न बिआपै काई ॥१॥ रहाउ ॥

अतः कदापि कोऽपि पीडा मां पीडयितुं न शक्नोति। ||१||विराम||

ਜੋ ਜੋ ਚਿਤਵੈ ਦਾਸੁ ਹਰਿ ਮਾਈ ॥
जो जो चितवै दासु हरि माई ॥

भगवतः दासः यत् इच्छति मातः ।

ਸੋ ਸੋ ਕਰਤਾ ਆਪਿ ਕਰਾਈ ॥੧॥
सो सो करता आपि कराई ॥१॥

प्रजापतिः एव तत् कर्तुं करोति। ||१||

ਨਿੰਦਕ ਕੀ ਪ੍ਰਭਿ ਪਤਿ ਗਵਾਈ ॥
निंदक की प्रभि पति गवाई ॥

ईश्वरः निन्दकानां गौरवं नष्टं करोति।

ਨਾਨਕ ਹਰਿ ਗੁਣ ਨਿਰਭਉ ਗਾਈ ॥੨॥੧੧੪॥
नानक हरि गुण निरभउ गाई ॥२॥११४॥

नानकः अभयस्य भगवतः महिमा स्तुतिं गायति। ||२||११४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430