मम निधिगृहं माणिक्यरत्नैः आक्रान्तः अस्ति;
अहं निराकारं भगवन्तं ध्यायामि, अतः ते कदापि न्यूनाः न भवन्ति।
कथं दुर्लभः स विनयशीलः सत्त्वः, यः शाबादवचनस्य अम्ब्रोसियलामृते पिबति।
परमगौरवमवस्थां लभते नानक। ||२||४१||९२||
आसा, सप्तमं गृहं, पञ्चमं मेहलः : १.
हृदयान्तरे भगवतः नाम सततं ध्यायन्तु।
एवं त्वं सर्वान् सहचरान् सहचरान् च तारयिष्यसि। ||१||
मम गुरुः सदा मया सह, समीपस्थः।
ध्यात्वा स्मृत्य ध्यायन् तं पूजयामि सदा। ||१||विराम||
तव कर्माणि मम कृते एतावत् मधुराणि इव दृश्यन्ते।
नानकः नाम निधिं भगवतः नाम याचते। ||२||४२||९३||
आसा, पञ्चम मेहलः १.
साधसंगतेन पवित्रस्य कम्पनीना जगत् उद्धार्यते।
भगवतः नाम मनसः आश्रयः। ||१||
सन्ताः दिव्यगुरुस्य चरणकमलं पूजयन्ति, पूजयन्ति च;
ते प्रियं प्रभुं प्रेम्णा पश्यन्ति। ||१||विराम||
ललाटे लिखितं तादृशं सुदैवं यस्याः ।
इति नानकः, भगवता सह शाश्वतसुखविवाहेन धन्यः अस्ति। ||२||४३||९४||
आसा, पञ्चम मेहलः १.
भर्तुः आदेशः मम भगवतः एतावत् मधुरः इव दृश्यते।
पतिना भगवता मम प्रतिद्वन्द्वी विसर्जितः।
मम प्रियेन पतिना अलङ्कृता मम सुखी आत्मा वधूम्।
तेन मम मनसः प्रज्वलिततृष्णां शान्तवती। ||१||
साधु यत् अहं मम प्रियेश्वरस्य इच्छायाः अधीनः अभवम्।
अस्मिन् मम गृहे आकाशशान्तिः, शान्तिः च मया ज्ञाता । ||विरामः||
अहं करणीं मम प्रियेश्वरस्य परिचारिका।
नित्योऽक्षरश्च दुर्गमोऽनन्तश्च सः |
व्यजनं धारयन् तस्य पादयोः उपविश्य अहं तत् मम प्रियस्य उपरि क्षोभयामि।
ये मां पीडयन्तः पञ्च राक्षसाः पलायिताः | ||२||
अहं कुलीनकुटुम्बस्य नास्मि, न च सुन्दरः ।
अहं किं जानामि ? किमर्थं प्रियं प्रियं करोमि?
अहं दरिद्रः अनाथः, निराश्रयः, अपमानितः च अस्मि।
मम पतिः मां आदाय स्वराज्ञीम् अकरोत् । ||३||
यदा अहं मम पुरतः प्रियस्य मुखं दृष्टवान्।
अहं तावत् सुखी शान्तः च अभवम्; मम विवाहितजीवनं धन्यम् आसीत्।
कथयति नानकः मम कामाः सिद्धाः।
सच्चे गुरुणा मां ईश्वरेण सह, उत्कृष्टनिधिना सह संयोजितवान्। ||४||१||९५||
आसा, पञ्चम मेहलः १.
भ्रूभङ्गः तस्याः ललाटं कुञ्चयति, तस्याः दृष्टिः दुष्टा अस्ति।
तस्याः वाक् कटुः, जिह्वा च अशिष्टा ।
सा सर्वदा क्षुधार्ता भवति, सा च स्वपतिं दूरस्थं मन्यते। ||१||
तादृशी माया स्त्री एकेश्वरेण निर्मिता।
सा सर्वं जगत् भक्षयति, परन्तु गुरुणा मां तारितवान् हे मम दैवभ्रातरः। ||विरामः||
विषाणि प्रयच्छन्ती सा सर्वं जगत् जितवती।
ब्रह्मविष्णुशिवं च मोहितवती।
केवलं ते गुर्मुखाः धन्याः भवन्ति ये नामानुरूपाः सन्ति। ||२||
उपवासं धर्मं प्रायश्चित्तं च कुर्वन्तः मर्त्याः श्रान्ताः।
ते सर्वं ग्रहं भ्रमन्ति, पवित्रनदीतीरयात्रासु।
ते तु त्राता एव, ये सच्चिगुरवस्य अभयारण्यम् अन्विषन्ति। ||३||
मायासक्तं सर्वं जगत् बन्धने वर्तते।
अहङ्कारेण भुज्यन्ते मूर्खाः स्वेच्छा मनुष्यमुखाः।
बाहुं गृहीत्वा मां गुरुनानकेन तारितम्। ||४||२||९६||
आसा, पञ्चम मेहलः १.
सर्वं दुःखदं भवति, यदा भगवन्तं विस्मरति।
इह परं च तादृशः मर्त्यः निष्प्रयोजनः। ||१||
सन्ताः तृप्ताः भगवन्तं हरं हरं ध्यायन्ते।