श्री गुरु ग्रन्थ साहिबः

पुटः - 196


ਅਉਖਧ ਮੰਤ੍ਰ ਤੰਤ ਸਭਿ ਛਾਰੁ ॥
अउखध मंत्र तंत सभि छारु ॥

सर्वौषधौषधौ मन्त्रतन्त्रौ भस्मनादधिकं न किञ्चन ।

ਕਰਣੈਹਾਰੁ ਰਿਦੇ ਮਹਿ ਧਾਰੁ ॥੩॥
करणैहारु रिदे महि धारु ॥३॥

प्रजापतिं भगवन्तं हृदये निषेधय। ||३||

ਤਜਿ ਸਭਿ ਭਰਮ ਭਜਿਓ ਪਾਰਬ੍ਰਹਮੁ ॥
तजि सभि भरम भजिओ पारब्रहमु ॥

संशयान् सर्वान् परित्यज्य स्फुरतु परमेश्वरम्।

ਕਹੁ ਨਾਨਕ ਅਟਲ ਇਹੁ ਧਰਮੁ ॥੪॥੮੦॥੧੪੯॥
कहु नानक अटल इहु धरमु ॥४॥८०॥१४९॥

कथयति नानकः, एषः धर्ममार्गः शाश्वतः अविचलः च। ||४||८०||१४९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਕਰਿ ਕਿਰਪਾ ਭੇਟੇ ਗੁਰ ਸੋਈ ॥
करि किरपा भेटे गुर सोई ॥

भगवान् कृपां दत्त्वा, गुरुसमागमाय मां नीतवान्।

ਤਿਤੁ ਬਲਿ ਰੋਗੁ ਨ ਬਿਆਪੈ ਕੋਈ ॥੧॥
तितु बलि रोगु न बिआपै कोई ॥१॥

तस्य सामर्थ्येन कोऽपि रोगः मां पीडयति। ||१||

ਰਾਮ ਰਮਣ ਤਰਣ ਭੈ ਸਾਗਰ ॥
राम रमण तरण भै सागर ॥

भगवन्तं स्मरन् भयङ्करं जगत्-सागरं तरामि ।

ਸਰਣਿ ਸੂਰ ਫਾਰੇ ਜਮ ਕਾਗਰ ॥੧॥ ਰਹਾਉ ॥
सरणि सूर फारे जम कागर ॥१॥ रहाउ ॥

आध्यात्मिकयोद्धायाः अभयारण्ये मृत्युदूतस्य लेखापुस्तकानि विदीर्णानि सन्ति । ||१||विराम||

ਸਤਿਗੁਰਿ ਮੰਤ੍ਰੁ ਦੀਓ ਹਰਿ ਨਾਮ ॥
सतिगुरि मंत्रु दीओ हरि नाम ॥

सत्यगुरुणा मे भगवतः नाममन्त्रः दत्तः।

ਇਹ ਆਸਰ ਪੂਰਨ ਭਏ ਕਾਮ ॥੨॥
इह आसर पूरन भए काम ॥२॥

अनेन समर्थनेन मम कार्याणि निराकृतानि। ||२||

ਜਪ ਤਪ ਸੰਜਮ ਪੂਰੀ ਵਡਿਆਈ ॥
जप तप संजम पूरी वडिआई ॥

ध्यानं च आत्मसंयमं च संयमं सम्यक् माहात्म्यं च प्राप्तम् यदा दयालुः ।

ਗੁਰ ਕਿਰਪਾਲ ਹਰਿ ਭਏ ਸਹਾਈ ॥੩॥
गुर किरपाल हरि भए सहाई ॥३॥

गुरुः, मम साहाय्यः समर्थनं च अभवत्। ||३||

ਮਾਨ ਮੋਹ ਖੋਏ ਗੁਰਿ ਭਰਮ ॥
मान मोह खोए गुरि भरम ॥

गुरुणा अभिमानं, भावनात्मकं आसक्तिं, अन्धविश्वासं च दूरीकृतम् अस्ति।

ਪੇਖੁ ਨਾਨਕ ਪਸਰੇ ਪਾਰਬ੍ਰਹਮ ॥੪॥੮੧॥੧੫੦॥
पेखु नानक पसरे पारब्रहम ॥४॥८१॥१५०॥

नानकः सर्वत्र व्याप्तं परमेश्वरं पश्यति। ||४||८१||१५०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਬਿਖੈ ਰਾਜ ਤੇ ਅੰਧੁਲਾ ਭਾਰੀ ॥
बिखै राज ते अंधुला भारी ॥

अन्धः याचकः दुष्टराजात् श्रेष्ठः |

ਦੁਖਿ ਲਾਗੈ ਰਾਮ ਨਾਮੁ ਚਿਤਾਰੀ ॥੧॥
दुखि लागै राम नामु चितारी ॥१॥

दुःखाभिभूतोऽन्धः भगवतः नाम आह्वयति। ||१||

ਤੇਰੇ ਦਾਸ ਕਉ ਤੁਹੀ ਵਡਿਆਈ ॥
तेरे दास कउ तुही वडिआई ॥

त्वं दासस्य महिमामहात्म्यं असि।

ਮਾਇਆ ਮਗਨੁ ਨਰਕਿ ਲੈ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
माइआ मगनु नरकि लै जाई ॥१॥ रहाउ ॥

मायामदः परान् नरकं नयति | ||१||विराम||

ਰੋਗ ਗਿਰਸਤ ਚਿਤਾਰੇ ਨਾਉ ॥
रोग गिरसत चितारे नाउ ॥

व्याधिग्राहाः नाम आह्वयन्ति।

ਬਿਖੁ ਮਾਤੇ ਕਾ ਠਉਰ ਨ ਠਾਉ ॥੨॥
बिखु माते का ठउर न ठाउ ॥२॥

दुराचारमत्तस्तु न गृहं न विश्रामस्थानं प्राप्नुयुः। ||२||

ਚਰਨ ਕਮਲ ਸਿਉ ਲਾਗੀ ਪ੍ਰੀਤਿ ॥
चरन कमल सिउ लागी प्रीति ॥

भगवतः चरणकमलप्रेमयुक्तः, २.

ਆਨ ਸੁਖਾ ਨਹੀ ਆਵਹਿ ਚੀਤਿ ॥੩॥
आन सुखा नही आवहि चीति ॥३॥

अन्यान् आरामान् न चिन्तयति। ||३||

ਸਦਾ ਸਦਾ ਸਿਮਰਉ ਪ੍ਰਭ ਸੁਆਮੀ ॥
सदा सदा सिमरउ प्रभ सुआमी ॥

सदा नित्यं ईश्वरं स्वेश्वरं गुरुं च ध्यायन्तु।

ਮਿਲੁ ਨਾਨਕ ਹਰਿ ਅੰਤਰਜਾਮੀ ॥੪॥੮੨॥੧੫੧॥
मिलु नानक हरि अंतरजामी ॥४॥८२॥१५१॥

हे नानक, भगवन्तं, अन्तःज्ञं, हृदयानां अन्वेषकेन सह मिलतु। ||४||८२||१५१||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਆਠ ਪਹਰ ਸੰਗੀ ਬਟਵਾਰੇ ॥
आठ पहर संगी बटवारे ॥

चतुर्विंशतिघण्टाः प्रतिदिनं राजमार्गस्य लुटेराः मम सहचराः सन्ति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਲਏ ਨਿਵਾਰੇ ॥੧॥
करि किरपा प्रभि लए निवारे ॥१॥

स्वस्य अनुग्रहं दत्त्वा ईश्वरः तान् दूरीकृतवान्। ||१||

ਐਸਾ ਹਰਿ ਰਸੁ ਰਮਹੁ ਸਭੁ ਕੋਇ ॥
ऐसा हरि रसु रमहु सभु कोइ ॥

एवंविधेश्वरस्य मधुरं नाम सर्वे निवसेयुः।

ਸਰਬ ਕਲਾ ਪੂਰਨ ਪ੍ਰਭੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
सरब कला पूरन प्रभु सोइ ॥१॥ रहाउ ॥

ईश्वरः सर्वशक्त्या अतिप्रवाहितः अस्ति। ||१||विराम||

ਮਹਾ ਤਪਤਿ ਸਾਗਰ ਸੰਸਾਰ ॥
महा तपति सागर संसार ॥

विश्व-सागरः उष्णः प्रज्वलितः अस्ति!

ਪ੍ਰਭ ਖਿਨ ਮਹਿ ਪਾਰਿ ਉਤਾਰਣਹਾਰ ॥੨॥
प्रभ खिन महि पारि उतारणहार ॥२॥

क्षणमात्रेण ईश्वरः अस्मान् तारयति, अस्मान् पारं च वहति। ||२||

ਅਨਿਕ ਬੰਧਨ ਤੋਰੇ ਨਹੀ ਜਾਹਿ ॥
अनिक बंधन तोरे नही जाहि ॥

एतावन्तः बन्धनानि सन्ति, ते भग्नाः न भवितुम् अर्हन्ति।

ਸਿਮਰਤ ਨਾਮ ਮੁਕਤਿ ਫਲ ਪਾਹਿ ॥੩॥
सिमरत नाम मुकति फल पाहि ॥३॥

नाम भगवतः नाम स्मृत्वा मुक्तिफलं लभ्यते। ||३||

ਉਕਤਿ ਸਿਆਨਪ ਇਸ ਤੇ ਕਛੁ ਨਾਹਿ ॥
उकति सिआनप इस ते कछु नाहि ॥

चतुरयन्त्रैः किमपि न सिध्यति ।

ਕਰਿ ਕਿਰਪਾ ਨਾਨਕ ਗੁਣ ਗਾਹਿ ॥੪॥੮੩॥੧੫੨॥
करि किरपा नानक गुण गाहि ॥४॥८३॥१५२॥

नानकस्य कृपां प्रयच्छ, येन सः ईश्वरस्य महिमा गायति। ||४||८३||१५२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਥਾਤੀ ਪਾਈ ਹਰਿ ਕੋ ਨਾਮ ॥
थाती पाई हरि को नाम ॥

ये भगवन्नामधनं लभन्ते

ਬਿਚਰੁ ਸੰਸਾਰ ਪੂਰਨ ਸਭਿ ਕਾਮ ॥੧॥
बिचरु संसार पूरन सभि काम ॥१॥

लोके स्वतन्त्रतया गच्छन्ति; तेषां सर्वे कार्याणि निराकृतानि भवन्ति। ||१||

ਵਡਭਾਗੀ ਹਰਿ ਕੀਰਤਨੁ ਗਾਈਐ ॥
वडभागी हरि कीरतनु गाईऐ ॥

महाभाग्येन भगवतः स्तुतिकीर्तनं गीयते।

ਪਾਰਬ੍ਰਹਮ ਤੂੰ ਦੇਹਿ ਤ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम तूं देहि त पाईऐ ॥१॥ रहाउ ॥

यथा त्वं ददासि तथा अहं परमेश्वर । ||१||विराम||

ਹਰਿ ਕੇ ਚਰਣ ਹਿਰਦੈ ਉਰਿ ਧਾਰਿ ॥
हरि के चरण हिरदै उरि धारि ॥

भगवतः चरणान् हृदये निषेधयतु।

ਭਵ ਸਾਗਰੁ ਚੜਿ ਉਤਰਹਿ ਪਾਰਿ ॥੨॥
भव सागरु चड़ि उतरहि पारि ॥२॥

अस्मिन् नौकायां आरुह्य, भयानकं जगत्-समुद्रं लङ्घयन्तु। ||२||

ਸਾਧੂ ਸੰਗੁ ਕਰਹੁ ਸਭੁ ਕੋਇ ॥
साधू संगु करहु सभु कोइ ॥

ये सर्वे पवित्रसङ्घस्य साधसंगतस्य सदस्याः भवन्ति,

ਸਦਾ ਕਲਿਆਣ ਫਿਰਿ ਦੂਖੁ ਨ ਹੋਇ ॥੩॥
सदा कलिआण फिरि दूखु न होइ ॥३॥

शाश्वतं शान्तिं प्राप्नोति; वेदना तान् न पुनः पीडयति। ||३||

ਪ੍ਰੇਮ ਭਗਤਿ ਭਜੁ ਗੁਣੀ ਨਿਧਾਨੁ ॥
प्रेम भगति भजु गुणी निधानु ॥

प्रेम्णः भक्तिपूजना सह ध्यानं कुरु उत्कर्षनिधिम् |

ਨਾਨਕ ਦਰਗਹ ਪਾਈਐ ਮਾਨੁ ॥੪॥੮੪॥੧੫੩॥
नानक दरगह पाईऐ मानु ॥४॥८४॥१५३॥

नानक भगवतः प्राङ्गणे गौरवं करिष्यसि | ||४||८४||१५३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਨ ਹਰਿ ਮੀਤ ॥
जलि थलि महीअलि पूरन हरि मीत ॥

भगवान् अस्माकं मित्रं जलं, भूमिं, आकाशं च सर्वथा व्याप्तः अस्ति।

ਭ੍ਰਮ ਬਿਨਸੇ ਗਾਏ ਗੁਣ ਨੀਤ ॥੧॥
भ्रम बिनसे गाए गुण नीत ॥१॥

भगवतः महिमा स्तुतिं सततं गायन् संशयाः निवर्तन्ते। ||१||

ਊਠਤ ਸੋਵਤ ਹਰਿ ਸੰਗਿ ਪਹਰੂਆ ॥
ऊठत सोवत हरि संगि पहरूआ ॥

उत्थाय निद्रायां शयने च भगवता भवद्भिः सह सदा पश्यन् ।

ਜਾ ਕੈ ਸਿਮਰਣਿ ਜਮ ਨਹੀ ਡਰੂਆ ॥੧॥ ਰਹਾਉ ॥
जा कै सिमरणि जम नही डरूआ ॥१॥ रहाउ ॥

ध्याने तं स्मरन् मृत्युभयं प्रयाति। ||१||विराम||

ਚਰਣ ਕਮਲ ਪ੍ਰਭ ਰਿਦੈ ਨਿਵਾਸੁ ॥
चरण कमल प्रभ रिदै निवासु ॥

हृदये स्थितं ईश्वरस्य पादकमलं कृत्वा,


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430