सर्वौषधौषधौ मन्त्रतन्त्रौ भस्मनादधिकं न किञ्चन ।
प्रजापतिं भगवन्तं हृदये निषेधय। ||३||
संशयान् सर्वान् परित्यज्य स्फुरतु परमेश्वरम्।
कथयति नानकः, एषः धर्ममार्गः शाश्वतः अविचलः च। ||४||८०||१४९||
गौरी, पञ्चम मेहलः १.
भगवान् कृपां दत्त्वा, गुरुसमागमाय मां नीतवान्।
तस्य सामर्थ्येन कोऽपि रोगः मां पीडयति। ||१||
भगवन्तं स्मरन् भयङ्करं जगत्-सागरं तरामि ।
आध्यात्मिकयोद्धायाः अभयारण्ये मृत्युदूतस्य लेखापुस्तकानि विदीर्णानि सन्ति । ||१||विराम||
सत्यगुरुणा मे भगवतः नाममन्त्रः दत्तः।
अनेन समर्थनेन मम कार्याणि निराकृतानि। ||२||
ध्यानं च आत्मसंयमं च संयमं सम्यक् माहात्म्यं च प्राप्तम् यदा दयालुः ।
गुरुः, मम साहाय्यः समर्थनं च अभवत्। ||३||
गुरुणा अभिमानं, भावनात्मकं आसक्तिं, अन्धविश्वासं च दूरीकृतम् अस्ति।
नानकः सर्वत्र व्याप्तं परमेश्वरं पश्यति। ||४||८१||१५०||
गौरी, पञ्चम मेहलः १.
अन्धः याचकः दुष्टराजात् श्रेष्ठः |
दुःखाभिभूतोऽन्धः भगवतः नाम आह्वयति। ||१||
त्वं दासस्य महिमामहात्म्यं असि।
मायामदः परान् नरकं नयति | ||१||विराम||
व्याधिग्राहाः नाम आह्वयन्ति।
दुराचारमत्तस्तु न गृहं न विश्रामस्थानं प्राप्नुयुः। ||२||
भगवतः चरणकमलप्रेमयुक्तः, २.
अन्यान् आरामान् न चिन्तयति। ||३||
सदा नित्यं ईश्वरं स्वेश्वरं गुरुं च ध्यायन्तु।
हे नानक, भगवन्तं, अन्तःज्ञं, हृदयानां अन्वेषकेन सह मिलतु। ||४||८२||१५१||
गौरी, पञ्चम मेहलः १.
चतुर्विंशतिघण्टाः प्रतिदिनं राजमार्गस्य लुटेराः मम सहचराः सन्ति।
स्वस्य अनुग्रहं दत्त्वा ईश्वरः तान् दूरीकृतवान्। ||१||
एवंविधेश्वरस्य मधुरं नाम सर्वे निवसेयुः।
ईश्वरः सर्वशक्त्या अतिप्रवाहितः अस्ति। ||१||विराम||
विश्व-सागरः उष्णः प्रज्वलितः अस्ति!
क्षणमात्रेण ईश्वरः अस्मान् तारयति, अस्मान् पारं च वहति। ||२||
एतावन्तः बन्धनानि सन्ति, ते भग्नाः न भवितुम् अर्हन्ति।
नाम भगवतः नाम स्मृत्वा मुक्तिफलं लभ्यते। ||३||
चतुरयन्त्रैः किमपि न सिध्यति ।
नानकस्य कृपां प्रयच्छ, येन सः ईश्वरस्य महिमा गायति। ||४||८३||१५२||
गौरी, पञ्चम मेहलः १.
ये भगवन्नामधनं लभन्ते
लोके स्वतन्त्रतया गच्छन्ति; तेषां सर्वे कार्याणि निराकृतानि भवन्ति। ||१||
महाभाग्येन भगवतः स्तुतिकीर्तनं गीयते।
यथा त्वं ददासि तथा अहं परमेश्वर । ||१||विराम||
भगवतः चरणान् हृदये निषेधयतु।
अस्मिन् नौकायां आरुह्य, भयानकं जगत्-समुद्रं लङ्घयन्तु। ||२||
ये सर्वे पवित्रसङ्घस्य साधसंगतस्य सदस्याः भवन्ति,
शाश्वतं शान्तिं प्राप्नोति; वेदना तान् न पुनः पीडयति। ||३||
प्रेम्णः भक्तिपूजना सह ध्यानं कुरु उत्कर्षनिधिम् |
नानक भगवतः प्राङ्गणे गौरवं करिष्यसि | ||४||८४||१५३||
गौरी, पञ्चम मेहलः १.
भगवान् अस्माकं मित्रं जलं, भूमिं, आकाशं च सर्वथा व्याप्तः अस्ति।
भगवतः महिमा स्तुतिं सततं गायन् संशयाः निवर्तन्ते। ||१||
उत्थाय निद्रायां शयने च भगवता भवद्भिः सह सदा पश्यन् ।
ध्याने तं स्मरन् मृत्युभयं प्रयाति। ||१||विराम||
हृदये स्थितं ईश्वरस्य पादकमलं कृत्वा,