यावद् प्राणः प्राणो विद्यते तावत् सत्यं भगवन्तं ध्यायन्तु।
त्वं भगवतः महिमा स्तुतिगानस्य लाभं प्राप्स्यसि, शान्तिं च प्राप्स्यसि। ||१||विराम||
सत्यं भवतः सेवा; तेन मां देहि करुणेश्वर |
अहं त्वां स्तुवन् जीवामि; त्वं मम Anchor and Support असि। ||२||
अहं तव दासः, तव द्वारे द्वारपालः; त्वमेव मम दुःखं जानासि।
कियत् अद्भुतं तव भक्तिपूजनम् ! सर्वाणि वेदनानि दूरीकरोति। ||३||
गुरमुखाः जानन्ति यत् नामजपेन तस्य प्राङ्गणे, तस्य सान्निध्ये निवसन्ति।
सत्यं ग्राह्यञ्च स कालः, यदा शब्दवचनं परिचिनोति। ||४||
ये सत्यं सन्तोषं प्रेम च आचरन्ति ते भगवन्नामस्य आपूर्तिं प्राप्नुवन्ति।
अतः मनसा भ्रष्टाचारं निष्कासयतु, सत्यः भवन्तं सत्यं दास्यति। ||५||
सच्चिदानन्दः सत्यप्रेमप्रवर्तयति सत्ये ।
सः एव न्यायं करोति, यथा तस्य इच्छां रोचते। ||६||
सत्यं सत्यं करुणेश्वरस्य दानम्।
अहर्निशं यस्य नाम अमूल्यं तस्य सेवयामि । ||७||
त्वं तावत् उदात्तः, अहं च तावत् नीचः, अहं तु तव दासः इति उच्यते ।
प्रसादकटाक्षेण नानकं वृष्टिं कुरु विरक्तः पुनः त्वया सह विलीयते भगवन् । ||८||२१||
आसा, प्रथम मेहल : १.
आगमनं गमनञ्च पुनर्जन्मचक्रं कथं समाप्तं भवेत्। कथं च भगवता सह मिलितुं शक्यते ?
जन्ममरणदुःखं तावत् महती, नित्यसंशयद्वन्द्वयोः। ||१||
नाम विना जीवनं किम् ? चतुर्यं घृणितम् शापितमेव च।
पवित्रं सत्यगुरुं न सेवते, भगवति भक्त्या न प्रीयते। ||१||विराम||
आगमनगमनं तदा एव समाप्तं भवति यदा सत्यगुरुं लभते।
धनं धनं च प्रयच्छति भगवन्नामस्य मिथ्यासंशयः नश्यति। ||२||
विनयशीलसन्तसत्त्वैः सह मिलित्वा धन्याः धन्याः भगवतः स्तुतिं गायामः।
प्रिमलेश्वरः अनन्तः गुरमुखेन लभ्यते। ||३||
जगतः नाटकं विनोदिनः शो इव मञ्चितं भवति।
क्षणं यावत्, क्षणं यावत्, शो दृश्यते, परन्तु सः सर्वथा किञ्चित् समये एव अन्तर्धानं भवति। ||४||
अहङ्कारफलके यदृच्छया क्रीड्यते, मिथ्याहङ्कारखण्डैः सह।
सर्वं जगत् हानिम् करोति; स एव विजयते, यः गुरुशब्दस्य वचनं चिन्तयति। ||५||
यथा अन्धस्य हस्ते वेष्टनं तथा मम भगवतः नाम।
भगवतः नाम मम आश्रयः, रात्रौ दिवा प्रातः च। ||६||
यथा त्वं मां धारयसि, अहं जीवामि; भगवतः नाम मम एकमात्रं समर्थनम् अस्ति।
अन्ते मम एकमात्रं आरामम् अस्ति; मोक्षद्वारं तस्य विनयशीलैः सेवकैः प्राप्यते। ||७||
जन्म-मरण-दुःखं दूरं भवति, भगवतः नाम-नामस्य जप-ध्यानात्।
नाम न विस्मरति नानक सिद्धगुरुणा त्रायते। ||८||२२||
आसा, तृतीय मेहल, अष्टपधेया, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शास्त्राणि, वेदाः, सिमृतयः च तव नाम्नः समुद्रे निहिताः सन्ति; गङ्गा नदी भवतः पादयोः धारिता अस्ति।
बुद्धिः गुणत्रयस्य जगत् अवगन्तुं शक्नोति, किन्तु त्वं प्रिमल भगवन् सर्वथा विस्मयकारी असि । ||१||
सेवकः नानकः स्वपादयोः ध्यानं करोति, स्वस्य बनीस्य अम्ब्रोसियलवचनं च जपति। ||१||विराम||
त्रिशतं त्रिंशत् कोटिः देवाः तव भृत्याः | धनं प्रयच्छसि, सिद्धानां च अलौकिकशक्तयः; त्वं जीवनस्य निःश्वासस्य आश्रयः असि।