श्री गुरु ग्रन्थ साहिबः

पुटः - 422


ਜਉ ਲਗੁ ਜੀਉ ਪਰਾਣ ਸਚੁ ਧਿਆਈਐ ॥
जउ लगु जीउ पराण सचु धिआईऐ ॥

यावद् प्राणः प्राणो विद्यते तावत् सत्यं भगवन्तं ध्यायन्तु।

ਲਾਹਾ ਹਰਿ ਗੁਣ ਗਾਇ ਮਿਲੈ ਸੁਖੁ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ॥
लाहा हरि गुण गाइ मिलै सुखु पाईऐ ॥१॥ रहाउ ॥

त्वं भगवतः महिमा स्तुतिगानस्य लाभं प्राप्स्यसि, शान्तिं च प्राप्स्यसि। ||१||विराम||

ਸਚੀ ਤੇਰੀ ਕਾਰ ਦੇਹਿ ਦਇਆਲ ਤੂੰ ॥
सची तेरी कार देहि दइआल तूं ॥

सत्यं भवतः सेवा; तेन मां देहि करुणेश्वर |

ਹਉ ਜੀਵਾ ਤੁਧੁ ਸਾਲਾਹਿ ਮੈ ਟੇਕ ਅਧਾਰੁ ਤੂੰ ॥੨॥
हउ जीवा तुधु सालाहि मै टेक अधारु तूं ॥२॥

अहं त्वां स्तुवन् जीवामि; त्वं मम Anchor and Support असि। ||२||

ਦਰਿ ਸੇਵਕੁ ਦਰਵਾਨੁ ਦਰਦੁ ਤੂੰ ਜਾਣਹੀ ॥
दरि सेवकु दरवानु दरदु तूं जाणही ॥

अहं तव दासः, तव द्वारे द्वारपालः; त्वमेव मम दुःखं जानासि।

ਭਗਤਿ ਤੇਰੀ ਹੈਰਾਨੁ ਦਰਦੁ ਗਵਾਵਹੀ ॥੩॥
भगति तेरी हैरानु दरदु गवावही ॥३॥

कियत् अद्भुतं तव भक्तिपूजनम् ! सर्वाणि वेदनानि दूरीकरोति। ||३||

ਦਰਗਹ ਨਾਮੁ ਹਦੂਰਿ ਗੁਰਮੁਖਿ ਜਾਣਸੀ ॥
दरगह नामु हदूरि गुरमुखि जाणसी ॥

गुरमुखाः जानन्ति यत् नामजपेन तस्य प्राङ्गणे, तस्य सान्निध्ये निवसन्ति।

ਵੇਲਾ ਸਚੁ ਪਰਵਾਣੁ ਸਬਦੁ ਪਛਾਣਸੀ ॥੪॥
वेला सचु परवाणु सबदु पछाणसी ॥४॥

सत्यं ग्राह्यञ्च स कालः, यदा शब्दवचनं परिचिनोति। ||४||

ਸਤੁ ਸੰਤੋਖੁ ਕਰਿ ਭਾਉ ਤੋਸਾ ਹਰਿ ਨਾਮੁ ਸੇਇ ॥
सतु संतोखु करि भाउ तोसा हरि नामु सेइ ॥

ये सत्यं सन्तोषं प्रेम च आचरन्ति ते भगवन्नामस्य आपूर्तिं प्राप्नुवन्ति।

ਮਨਹੁ ਛੋਡਿ ਵਿਕਾਰ ਸਚਾ ਸਚੁ ਦੇਇ ॥੫॥
मनहु छोडि विकार सचा सचु देइ ॥५॥

अतः मनसा भ्रष्टाचारं निष्कासयतु, सत्यः भवन्तं सत्यं दास्यति। ||५||

ਸਚੇ ਸਚਾ ਨੇਹੁ ਸਚੈ ਲਾਇਆ ॥
सचे सचा नेहु सचै लाइआ ॥

सच्चिदानन्दः सत्यप्रेमप्रवर्तयति सत्ये ।

ਆਪੇ ਕਰੇ ਨਿਆਉ ਜੋ ਤਿਸੁ ਭਾਇਆ ॥੬॥
आपे करे निआउ जो तिसु भाइआ ॥६॥

सः एव न्यायं करोति, यथा तस्य इच्छां रोचते। ||६||

ਸਚੇ ਸਚੀ ਦਾਤਿ ਦੇਹਿ ਦਇਆਲੁ ਹੈ ॥
सचे सची दाति देहि दइआलु है ॥

सत्यं सत्यं करुणेश्वरस्य दानम्।

ਤਿਸੁ ਸੇਵੀ ਦਿਨੁ ਰਾਤਿ ਨਾਮੁ ਅਮੋਲੁ ਹੈ ॥੭॥
तिसु सेवी दिनु राति नामु अमोलु है ॥७॥

अहर्निशं यस्य नाम अमूल्यं तस्य सेवयामि । ||७||

ਤੂੰ ਉਤਮੁ ਹਉ ਨੀਚੁ ਸੇਵਕੁ ਕਾਂਢੀਆ ॥
तूं उतमु हउ नीचु सेवकु कांढीआ ॥

त्वं तावत् उदात्तः, अहं च तावत् नीचः, अहं तु तव दासः इति उच्यते ।

ਨਾਨਕ ਨਦਰਿ ਕਰੇਹੁ ਮਿਲੈ ਸਚੁ ਵਾਂਢੀਆ ॥੮॥੨੧॥
नानक नदरि करेहु मिलै सचु वांढीआ ॥८॥२१॥

प्रसादकटाक्षेण नानकं वृष्टिं कुरु विरक्तः पुनः त्वया सह विलीयते भगवन् । ||८||२१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਆਵਣ ਜਾਣਾ ਕਿਉ ਰਹੈ ਕਿਉ ਮੇਲਾ ਹੋਈ ॥
आवण जाणा किउ रहै किउ मेला होई ॥

आगमनं गमनञ्च पुनर्जन्मचक्रं कथं समाप्तं भवेत्। कथं च भगवता सह मिलितुं शक्यते ?

ਜਨਮ ਮਰਣ ਕਾ ਦੁਖੁ ਘਣੋ ਨਿਤ ਸਹਸਾ ਦੋਈ ॥੧॥
जनम मरण का दुखु घणो नित सहसा दोई ॥१॥

जन्ममरणदुःखं तावत् महती, नित्यसंशयद्वन्द्वयोः। ||१||

ਬਿਨੁ ਨਾਵੈ ਕਿਆ ਜੀਵਨਾ ਫਿਟੁ ਧ੍ਰਿਗੁ ਚਤੁਰਾਈ ॥
बिनु नावै किआ जीवना फिटु ध्रिगु चतुराई ॥

नाम विना जीवनं किम् ? चतुर्यं घृणितम् शापितमेव च।

ਸਤਿਗੁਰ ਸਾਧੁ ਨ ਸੇਵਿਆ ਹਰਿ ਭਗਤਿ ਨ ਭਾਈ ॥੧॥ ਰਹਾਉ ॥
सतिगुर साधु न सेविआ हरि भगति न भाई ॥१॥ रहाउ ॥

पवित्रं सत्यगुरुं न सेवते, भगवति भक्त्या न प्रीयते। ||१||विराम||

ਆਵਣੁ ਜਾਵਣੁ ਤਉ ਰਹੈ ਪਾਈਐ ਗੁਰੁ ਪੂਰਾ ॥
आवणु जावणु तउ रहै पाईऐ गुरु पूरा ॥

आगमनगमनं तदा एव समाप्तं भवति यदा सत्यगुरुं लभते।

ਰਾਮ ਨਾਮੁ ਧਨੁ ਰਾਸਿ ਦੇਇ ਬਿਨਸੈ ਭ੍ਰਮੁ ਕੂਰਾ ॥੨॥
राम नामु धनु रासि देइ बिनसै भ्रमु कूरा ॥२॥

धनं धनं च प्रयच्छति भगवन्नामस्य मिथ्यासंशयः नश्यति। ||२||

ਸੰਤ ਜਨਾ ਕਉ ਮਿਲਿ ਰਹੈ ਧਨੁ ਧਨੁ ਜਸੁ ਗਾਏ ॥
संत जना कउ मिलि रहै धनु धनु जसु गाए ॥

विनयशीलसन्तसत्त्वैः सह मिलित्वा धन्याः धन्याः भगवतः स्तुतिं गायामः।

ਆਦਿ ਪੁਰਖੁ ਅਪਰੰਪਰਾ ਗੁਰਮੁਖਿ ਹਰਿ ਪਾਏ ॥੩॥
आदि पुरखु अपरंपरा गुरमुखि हरि पाए ॥३॥

प्रिमलेश्वरः अनन्तः गुरमुखेन लभ्यते। ||३||

ਨਟੂਐ ਸਾਂਗੁ ਬਣਾਇਆ ਬਾਜੀ ਸੰਸਾਰਾ ॥
नटूऐ सांगु बणाइआ बाजी संसारा ॥

जगतः नाटकं विनोदिनः शो इव मञ्चितं भवति।

ਖਿਨੁ ਪਲੁ ਬਾਜੀ ਦੇਖੀਐ ਉਝਰਤ ਨਹੀ ਬਾਰਾ ॥੪॥
खिनु पलु बाजी देखीऐ उझरत नही बारा ॥४॥

क्षणं यावत्, क्षणं यावत्, शो दृश्यते, परन्तु सः सर्वथा किञ्चित् समये एव अन्तर्धानं भवति। ||४||

ਹਉਮੈ ਚਉਪੜਿ ਖੇਲਣਾ ਝੂਠੇ ਅਹੰਕਾਰਾ ॥
हउमै चउपड़ि खेलणा झूठे अहंकारा ॥

अहङ्कारफलके यदृच्छया क्रीड्यते, मिथ्याहङ्कारखण्डैः सह।

ਸਭੁ ਜਗੁ ਹਾਰੈ ਸੋ ਜਿਣੈ ਗੁਰਸਬਦੁ ਵੀਚਾਰਾ ॥੫॥
सभु जगु हारै सो जिणै गुरसबदु वीचारा ॥५॥

सर्वं जगत् हानिम् करोति; स एव विजयते, यः गुरुशब्दस्य वचनं चिन्तयति। ||५||

ਜਿਉ ਅੰਧੁਲੈ ਹਥਿ ਟੋਹਣੀ ਹਰਿ ਨਾਮੁ ਹਮਾਰੈ ॥
जिउ अंधुलै हथि टोहणी हरि नामु हमारै ॥

यथा अन्धस्य हस्ते वेष्टनं तथा मम भगवतः नाम।

ਰਾਮ ਨਾਮੁ ਹਰਿ ਟੇਕ ਹੈ ਨਿਸਿ ਦਉਤ ਸਵਾਰੈ ॥੬॥
राम नामु हरि टेक है निसि दउत सवारै ॥६॥

भगवतः नाम मम आश्रयः, रात्रौ दिवा प्रातः च। ||६||

ਜਿਉ ਤੂੰ ਰਾਖਹਿ ਤਿਉ ਰਹਾ ਹਰਿ ਨਾਮ ਅਧਾਰਾ ॥
जिउ तूं राखहि तिउ रहा हरि नाम अधारा ॥

यथा त्वं मां धारयसि, अहं जीवामि; भगवतः नाम मम एकमात्रं समर्थनम् अस्ति।

ਅੰਤਿ ਸਖਾਈ ਪਾਇਆ ਜਨ ਮੁਕਤਿ ਦੁਆਰਾ ॥੭॥
अंति सखाई पाइआ जन मुकति दुआरा ॥७॥

अन्ते मम एकमात्रं आरामम् अस्ति; मोक्षद्वारं तस्य विनयशीलैः सेवकैः प्राप्यते। ||७||

ਜਨਮ ਮਰਣ ਦੁਖ ਮੇਟਿਆ ਜਪਿ ਨਾਮੁ ਮੁਰਾਰੇ ॥
जनम मरण दुख मेटिआ जपि नामु मुरारे ॥

जन्म-मरण-दुःखं दूरं भवति, भगवतः नाम-नामस्य जप-ध्यानात्।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਪੂਰਾ ਗੁਰੁ ਤਾਰੇ ॥੮॥੨੨॥
नानक नामु न वीसरै पूरा गुरु तारे ॥८॥२२॥

नाम न विस्मरति नानक सिद्धगुरुणा त्रायते। ||८||२२||

ਆਸਾ ਮਹਲਾ ੩ ਅਸਟਪਦੀਆ ਘਰੁ ੨ ॥
आसा महला ३ असटपदीआ घरु २ ॥

आसा, तृतीय मेहल, अष्टपधेया, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਾਸਤੁ ਬੇਦੁ ਸਿੰਮ੍ਰਿਤਿ ਸਰੁ ਤੇਰਾ ਸੁਰਸਰੀ ਚਰਣ ਸਮਾਣੀ ॥
सासतु बेदु सिंम्रिति सरु तेरा सुरसरी चरण समाणी ॥

शास्त्राणि, वेदाः, सिमृतयः च तव नाम्नः समुद्रे निहिताः सन्ति; गङ्गा नदी भवतः पादयोः धारिता अस्ति।

ਸਾਖਾ ਤੀਨਿ ਮੂਲੁ ਮਤਿ ਰਾਵੈ ਤੂੰ ਤਾਂ ਸਰਬ ਵਿਡਾਣੀ ॥੧॥
साखा तीनि मूलु मति रावै तूं तां सरब विडाणी ॥१॥

बुद्धिः गुणत्रयस्य जगत् अवगन्तुं शक्नोति, किन्तु त्वं प्रिमल भगवन् सर्वथा विस्मयकारी असि । ||१||

ਤਾ ਕੇ ਚਰਣ ਜਪੈ ਜਨੁ ਨਾਨਕੁ ਬੋਲੇ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥੧॥ ਰਹਾਉ ॥
ता के चरण जपै जनु नानकु बोले अंम्रित बाणी ॥१॥ रहाउ ॥

सेवकः नानकः स्वपादयोः ध्यानं करोति, स्वस्य बनीस्य अम्ब्रोसियलवचनं च जपति। ||१||विराम||

ਤੇਤੀਸ ਕਰੋੜੀ ਦਾਸ ਤੁਮੑਾਰੇ ਰਿਧਿ ਸਿਧਿ ਪ੍ਰਾਣ ਅਧਾਰੀ ॥
तेतीस करोड़ी दास तुमारे रिधि सिधि प्राण अधारी ॥

त्रिशतं त्रिंशत् कोटिः देवाः तव भृत्याः | धनं प्रयच्छसि, सिद्धानां च अलौकिकशक्तयः; त्वं जीवनस्य निःश्वासस्य आश्रयः असि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430