श्री गुरु ग्रन्थ साहिबः

पुटः - 658


ਰਾਜ ਭੁਇਅੰਗ ਪ੍ਰਸੰਗ ਜੈਸੇ ਹਹਿ ਅਬ ਕਛੁ ਮਰਮੁ ਜਨਾਇਆ ॥
राज भुइअंग प्रसंग जैसे हहि अब कछु मरमु जनाइआ ॥

सर्पभ्रान्तपाशकथा इव इदानीं मम कृते रहस्यं व्याख्यातम् ।

ਅਨਿਕ ਕਟਕ ਜੈਸੇ ਭੂਲਿ ਪਰੇ ਅਬ ਕਹਤੇ ਕਹਨੁ ਨ ਆਇਆ ॥੩॥
अनिक कटक जैसे भूलि परे अब कहते कहनु न आइआ ॥३॥

यथा बहवः कङ्कणाः, येषां मया भ्रान्त्या सुवर्णः इति चिन्तितम्; अधुना, अहं तदा यत् उक्तवान् तत् न वदामि। ||३||

ਸਰਬੇ ਏਕੁ ਅਨੇਕੈ ਸੁਆਮੀ ਸਭ ਘਟ ਭੁੋਗਵੈ ਸੋਈ ॥
सरबे एकु अनेकै सुआमी सभ घट भुोगवै सोई ॥

एकः प्रभुः अनेकरूपेषु व्याप्तः अस्ति; सर्वहृदयेषु रमते ।

ਕਹਿ ਰਵਿਦਾਸ ਹਾਥ ਪੈ ਨੇਰੈ ਸਹਜੇ ਹੋਇ ਸੁ ਹੋਈ ॥੪॥੧॥
कहि रविदास हाथ पै नेरै सहजे होइ सु होई ॥४॥१॥

वदति रविदासः, भगवता अस्माकं स्वहस्तपादाभ्यां समीपतरः। यद् भविष्यति, भविष्यति। ||४||१||

ਜਉ ਹਮ ਬਾਂਧੇ ਮੋਹ ਫਾਸ ਹਮ ਪ੍ਰੇਮ ਬਧਨਿ ਤੁਮ ਬਾਧੇ ॥
जउ हम बांधे मोह फास हम प्रेम बधनि तुम बाधे ॥

यदि भावसङ्गपाशेन बद्धोऽस्मि तदा त्वां भगवन् प्रेमबन्धनैः बध्नामि ।

ਅਪਨੇ ਛੂਟਨ ਕੋ ਜਤਨੁ ਕਰਹੁ ਹਮ ਛੂਟੇ ਤੁਮ ਆਰਾਧੇ ॥੧॥
अपने छूटन को जतनु करहु हम छूटे तुम आराधे ॥१॥

अग्रे गत्वा पलायितुं प्रयतस्व भगवन्; त्वां पूजयित्वा पूजयित्वा च पलायितः । ||१||

ਮਾਧਵੇ ਜਾਨਤ ਹਹੁ ਜੈਸੀ ਤੈਸੀ ॥
माधवे जानत हहु जैसी तैसी ॥

हे भगवन् त्वं मम प्रेम्णः ज्ञायते ।

ਅਬ ਕਹਾ ਕਰਹੁਗੇ ਐਸੀ ॥੧॥ ਰਹਾਉ ॥
अब कहा करहुगे ऐसी ॥१॥ रहाउ ॥

अधुना त्वं किं करिष्यसि ? ||१||विराम||

ਮੀਨੁ ਪਕਰਿ ਫਾਂਕਿਓ ਅਰੁ ਕਾਟਿਓ ਰਾਂਧਿ ਕੀਓ ਬਹੁ ਬਾਨੀ ॥
मीनु पकरि फांकिओ अरु काटिओ रांधि कीओ बहु बानी ॥

मत्स्यं गृहीतं छिन्नं पच्यते च बहुधा ।

ਖੰਡ ਖੰਡ ਕਰਿ ਭੋਜਨੁ ਕੀਨੋ ਤਊ ਨ ਬਿਸਰਿਓ ਪਾਨੀ ॥੨॥
खंड खंड करि भोजनु कीनो तऊ न बिसरिओ पानी ॥२॥

शनैः शनैः भक्ष्यते, परन्तु तदपि, जलं न विस्मरति। ||२||

ਆਪਨ ਬਾਪੈ ਨਾਹੀ ਕਿਸੀ ਕੋ ਭਾਵਨ ਕੋ ਹਰਿ ਰਾਜਾ ॥
आपन बापै नाही किसी को भावन को हरि राजा ॥

भगवान् अस्माकं राजा न कस्यचित् पिता प्रेम्णा विना ।

ਮੋਹ ਪਟਲ ਸਭੁ ਜਗਤੁ ਬਿਆਪਿਓ ਭਗਤ ਨਹੀ ਸੰਤਾਪਾ ॥੩॥
मोह पटल सभु जगतु बिआपिओ भगत नही संतापा ॥३॥

भावात्मकसङ्गस्य पर्दा समग्रे जगति निक्षिप्तः, परन्तु भगवतः भक्तं न बाधते। ||३||

ਕਹਿ ਰਵਿਦਾਸ ਭਗਤਿ ਇਕ ਬਾਢੀ ਅਬ ਇਹ ਕਾ ਸਿਉ ਕਹੀਐ ॥
कहि रविदास भगति इक बाढी अब इह का सिउ कहीऐ ॥

कथयति रविदासः, मम एकेश्वरभक्तिः वर्धमाना अस्ति; अधुना कस्मै एतत् वक्तुं शक्नोमि ?

ਜਾ ਕਾਰਨਿ ਹਮ ਤੁਮ ਆਰਾਧੇ ਸੋ ਦੁਖੁ ਅਜਹੂ ਸਹੀਐ ॥੪॥੨॥
जा कारनि हम तुम आराधे सो दुखु अजहू सहीऐ ॥४॥२॥

यद् त्वां पूजयितुं पूजयितुं च आनयत् - अद्यापि तत् दुःखं अनुभवामि। ||४||२||

ਦੁਲਭ ਜਨਮੁ ਪੁੰਨ ਫਲ ਪਾਇਓ ਬਿਰਥਾ ਜਾਤ ਅਬਿਬੇਕੈ ॥
दुलभ जनमु पुंन फल पाइओ बिरथा जात अबिबेकै ॥

मया एतत् बहुमूल्यं मानवजीवनं मम पूर्वकर्मणां फलरूपेण प्राप्तम्, परन्तु प्रज्ञां विना विवेकं विना व्यर्थं व्यर्थं भवति ।

ਰਾਜੇ ਇੰਦ੍ਰ ਸਮਸਰਿ ਗ੍ਰਿਹ ਆਸਨ ਬਿਨੁ ਹਰਿ ਭਗਤਿ ਕਹਹੁ ਕਿਹ ਲੇਖੈ ॥੧॥
राजे इंद्र समसरि ग्रिह आसन बिनु हरि भगति कहहु किह लेखै ॥१॥

भगवतः भक्तिपूजनं विना किं प्रयोजनं भवनानि सिंहासनानि च इन्द्रराजसदृशानि कथयतु। ||१||

ਨ ਬੀਚਾਰਿਓ ਰਾਜਾ ਰਾਮ ਕੋ ਰਸੁ ॥
न बीचारिओ राजा राम को रसु ॥

न त्वया अस्माकं राजा भगवतः नाम उदात्ततत्त्वं विचारितम्;

ਜਿਹ ਰਸ ਅਨ ਰਸ ਬੀਸਰਿ ਜਾਹੀ ॥੧॥ ਰਹਾਉ ॥
जिह रस अन रस बीसरि जाही ॥१॥ रहाउ ॥

एतत् उदात्ततत्त्वं त्वां सर्वाणि तत्त्वानि विस्मरिष्यति। ||१||विराम||

ਜਾਨਿ ਅਜਾਨ ਭਏ ਹਮ ਬਾਵਰ ਸੋਚ ਅਸੋਚ ਦਿਵਸ ਜਾਹੀ ॥
जानि अजान भए हम बावर सोच असोच दिवस जाही ॥

न जानीमः यत् ज्ञातव्यं, वयं च उन्मत्ताः अभवम । वयं किं विचारणीयम् इति न विचारयामः; अस्माकं दिवसाः गच्छन्ति।

ਇੰਦ੍ਰੀ ਸਬਲ ਨਿਬਲ ਬਿਬੇਕ ਬੁਧਿ ਪਰਮਾਰਥ ਪਰਵੇਸ ਨਹੀ ॥੨॥
इंद्री सबल निबल बिबेक बुधि परमारथ परवेस नही ॥२॥

अस्माकं रागाः प्रबलाः, अस्माकं विवेकशीलबुद्धिः च दुर्बलः; अस्माकं परमार्थस्य प्रवेशः नास्ति। ||२||

ਕਹੀਅਤ ਆਨ ਅਚਰੀਅਤ ਅਨ ਕਛੁ ਸਮਝ ਨ ਪਰੈ ਅਪਰ ਮਾਇਆ ॥
कहीअत आन अचरीअत अन कछु समझ न परै अपर माइआ ॥

वयं एकं वदामः, अन्यत् किमपि कुर्मः; अनन्तमायां उलझिताः वयं किमपि न अवगच्छामः।

ਕਹਿ ਰਵਿਦਾਸ ਉਦਾਸ ਦਾਸ ਮਤਿ ਪਰਹਰਿ ਕੋਪੁ ਕਰਹੁ ਜੀਅ ਦਇਆ ॥੩॥੩॥
कहि रविदास उदास दास मति परहरि कोपु करहु जीअ दइआ ॥३॥३॥

वदति रविदासः तव दासः, भगवन्, अहं निराशः विरक्तः च; प्रसीदं मां क्रोधं क्षमस्व, मम आत्मानं प्रसादय । ||३||३||

ਸੁਖ ਸਾਗਰੁ ਸੁਰਤਰ ਚਿੰਤਾਮਨਿ ਕਾਮਧੇਨੁ ਬਸਿ ਜਾ ਕੇ ॥
सुख सागरु सुरतर चिंतामनि कामधेनु बसि जा के ॥

सः शान्तिसागरः अस्ति; चमत्कारिकं जीवनवृक्षं, कामनामणिं, कामधयनं च सर्वकामपूर्तिं गोः, सर्वे तस्य सामर्थ्ये सन्ति।

ਚਾਰਿ ਪਦਾਰਥ ਅਸਟ ਦਸਾ ਸਿਧਿ ਨਵ ਨਿਧਿ ਕਰ ਤਲ ਤਾ ਕੇ ॥੧॥
चारि पदारथ असट दसा सिधि नव निधि कर तल ता के ॥१॥

चत्वारो महान् आशीर्वादः, सिद्धानां अष्टादश अलौकिक-आध्यात्मिक-शक्तयः, नव निधयः च सर्वे तस्य हस्ततलयोः सन्ति। ||१||

ਹਰਿ ਹਰਿ ਹਰਿ ਨ ਜਪਹਿ ਰਸਨਾ ॥
हरि हरि हरि न जपहि रसना ॥

जिह्वाना हर हर हर हर नाम जपसि ।

ਅਵਰ ਸਭ ਤਿਆਗਿ ਬਚਨ ਰਚਨਾ ॥੧॥ ਰਹਾਉ ॥
अवर सभ तिआगि बचन रचना ॥१॥ रहाउ ॥

अन्येषु सर्वेषु शब्देषु स्वस्य संलग्नतां त्यजतु। ||१||विराम||

ਨਾਨਾ ਖਿਆਨ ਪੁਰਾਨ ਬੇਦ ਬਿਧਿ ਚਉਤੀਸ ਅਖਰ ਮਾਂਹੀ ॥
नाना खिआन पुरान बेद बिधि चउतीस अखर मांही ॥

नाना शास्त्रपुराणब्रह्मवेदाः चतुस्त्रिंशदक्षरात्मकाः।

ਬਿਆਸ ਬਿਚਾਰਿ ਕਹਿਓ ਪਰਮਾਰਥੁ ਰਾਮ ਨਾਮ ਸਰਿ ਨਾਹੀ ॥੨॥
बिआस बिचारि कहिओ परमारथु राम नाम सरि नाही ॥२॥

गहनचिन्तनानन्तरं व्यासः परमार्थम् उक्तवान्; भगवन्नामसमं किमपि नास्ति। ||२||

ਸਹਜ ਸਮਾਧਿ ਉਪਾਧਿ ਰਹਤ ਫੁਨਿ ਬਡੈ ਭਾਗਿ ਲਿਵ ਲਾਗੀ ॥
सहज समाधि उपाधि रहत फुनि बडै भागि लिव लागी ॥

ये आकाशानन्दमग्नाः, तेषां उलझनात् मुक्ताः च अतीव भाग्यवन्तः; ते भगवता प्रेम्णा आसक्ताः सन्ति।

ਕਹਿ ਰਵਿਦਾਸ ਪ੍ਰਗਾਸੁ ਰਿਦੈ ਧਰਿ ਜਨਮ ਮਰਨ ਭੈ ਭਾਗੀ ॥੩॥੪॥
कहि रविदास प्रगासु रिदै धरि जनम मरन भै भागी ॥३॥४॥

रविदासः वदति, भगवतः प्रकाशं हृदये निक्षिपतु, भवतः जन्ममरणभयं भवतः पलायनं करिष्यति। ||३||४||

ਜਉ ਤੁਮ ਗਿਰਿਵਰ ਤਉ ਹਮ ਮੋਰਾ ॥
जउ तुम गिरिवर तउ हम मोरा ॥

यदि त्वं पर्वतः भगवन् तदाहं मयूरः ।

ਜਉ ਤੁਮ ਚੰਦ ਤਉ ਹਮ ਭਏ ਹੈ ਚਕੋਰਾ ॥੧॥
जउ तुम चंद तउ हम भए है चकोरा ॥१॥

यदि त्वं चन्द्रमासि तर्हि अहं तस्य प्रेम्णा तीतरः । ||१||

ਮਾਧਵੇ ਤੁਮ ਨ ਤੋਰਹੁ ਤਉ ਹਮ ਨਹੀ ਤੋਰਹਿ ॥
माधवे तुम न तोरहु तउ हम नही तोरहि ॥

यदि त्वं मया सह न भङ्गयिष्यसि तदा अहं त्वया सह न भङ्गयिष्यामि ।

ਤੁਮ ਸਿਉ ਤੋਰਿ ਕਵਨ ਸਿਉ ਜੋਰਹਿ ॥੧॥ ਰਹਾਉ ॥
तुम सिउ तोरि कवन सिउ जोरहि ॥१॥ रहाउ ॥

यदि हि त्वया सह भङ्गं करिष्यामि तर्हि केन सह संयोगं करिष्यामि । ||१||विराम||

ਜਉ ਤੁਮ ਦੀਵਰਾ ਤਉ ਹਮ ਬਾਤੀ ॥
जउ तुम दीवरा तउ हम बाती ॥

यदि त्वं दीपः असि, तर्हि अहं विकरः अस्मि ।

ਜਉ ਤੁਮ ਤੀਰਥ ਤਉ ਹਮ ਜਾਤੀ ॥੨॥
जउ तुम तीरथ तउ हम जाती ॥२॥

यदि त्वं तीर्थं पुण्यं तदाहं तीर्थयात्री । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430