सर्पभ्रान्तपाशकथा इव इदानीं मम कृते रहस्यं व्याख्यातम् ।
यथा बहवः कङ्कणाः, येषां मया भ्रान्त्या सुवर्णः इति चिन्तितम्; अधुना, अहं तदा यत् उक्तवान् तत् न वदामि। ||३||
एकः प्रभुः अनेकरूपेषु व्याप्तः अस्ति; सर्वहृदयेषु रमते ।
वदति रविदासः, भगवता अस्माकं स्वहस्तपादाभ्यां समीपतरः। यद् भविष्यति, भविष्यति। ||४||१||
यदि भावसङ्गपाशेन बद्धोऽस्मि तदा त्वां भगवन् प्रेमबन्धनैः बध्नामि ।
अग्रे गत्वा पलायितुं प्रयतस्व भगवन्; त्वां पूजयित्वा पूजयित्वा च पलायितः । ||१||
हे भगवन् त्वं मम प्रेम्णः ज्ञायते ।
अधुना त्वं किं करिष्यसि ? ||१||विराम||
मत्स्यं गृहीतं छिन्नं पच्यते च बहुधा ।
शनैः शनैः भक्ष्यते, परन्तु तदपि, जलं न विस्मरति। ||२||
भगवान् अस्माकं राजा न कस्यचित् पिता प्रेम्णा विना ।
भावात्मकसङ्गस्य पर्दा समग्रे जगति निक्षिप्तः, परन्तु भगवतः भक्तं न बाधते। ||३||
कथयति रविदासः, मम एकेश्वरभक्तिः वर्धमाना अस्ति; अधुना कस्मै एतत् वक्तुं शक्नोमि ?
यद् त्वां पूजयितुं पूजयितुं च आनयत् - अद्यापि तत् दुःखं अनुभवामि। ||४||२||
मया एतत् बहुमूल्यं मानवजीवनं मम पूर्वकर्मणां फलरूपेण प्राप्तम्, परन्तु प्रज्ञां विना विवेकं विना व्यर्थं व्यर्थं भवति ।
भगवतः भक्तिपूजनं विना किं प्रयोजनं भवनानि सिंहासनानि च इन्द्रराजसदृशानि कथयतु। ||१||
न त्वया अस्माकं राजा भगवतः नाम उदात्ततत्त्वं विचारितम्;
एतत् उदात्ततत्त्वं त्वां सर्वाणि तत्त्वानि विस्मरिष्यति। ||१||विराम||
न जानीमः यत् ज्ञातव्यं, वयं च उन्मत्ताः अभवम । वयं किं विचारणीयम् इति न विचारयामः; अस्माकं दिवसाः गच्छन्ति।
अस्माकं रागाः प्रबलाः, अस्माकं विवेकशीलबुद्धिः च दुर्बलः; अस्माकं परमार्थस्य प्रवेशः नास्ति। ||२||
वयं एकं वदामः, अन्यत् किमपि कुर्मः; अनन्तमायां उलझिताः वयं किमपि न अवगच्छामः।
वदति रविदासः तव दासः, भगवन्, अहं निराशः विरक्तः च; प्रसीदं मां क्रोधं क्षमस्व, मम आत्मानं प्रसादय । ||३||३||
सः शान्तिसागरः अस्ति; चमत्कारिकं जीवनवृक्षं, कामनामणिं, कामधयनं च सर्वकामपूर्तिं गोः, सर्वे तस्य सामर्थ्ये सन्ति।
चत्वारो महान् आशीर्वादः, सिद्धानां अष्टादश अलौकिक-आध्यात्मिक-शक्तयः, नव निधयः च सर्वे तस्य हस्ततलयोः सन्ति। ||१||
जिह्वाना हर हर हर हर नाम जपसि ।
अन्येषु सर्वेषु शब्देषु स्वस्य संलग्नतां त्यजतु। ||१||विराम||
नाना शास्त्रपुराणब्रह्मवेदाः चतुस्त्रिंशदक्षरात्मकाः।
गहनचिन्तनानन्तरं व्यासः परमार्थम् उक्तवान्; भगवन्नामसमं किमपि नास्ति। ||२||
ये आकाशानन्दमग्नाः, तेषां उलझनात् मुक्ताः च अतीव भाग्यवन्तः; ते भगवता प्रेम्णा आसक्ताः सन्ति।
रविदासः वदति, भगवतः प्रकाशं हृदये निक्षिपतु, भवतः जन्ममरणभयं भवतः पलायनं करिष्यति। ||३||४||
यदि त्वं पर्वतः भगवन् तदाहं मयूरः ।
यदि त्वं चन्द्रमासि तर्हि अहं तस्य प्रेम्णा तीतरः । ||१||
यदि त्वं मया सह न भङ्गयिष्यसि तदा अहं त्वया सह न भङ्गयिष्यामि ।
यदि हि त्वया सह भङ्गं करिष्यामि तर्हि केन सह संयोगं करिष्यामि । ||१||विराम||
यदि त्वं दीपः असि, तर्हि अहं विकरः अस्मि ।
यदि त्वं तीर्थं पुण्यं तदाहं तीर्थयात्री । ||२||