श्री गुरु ग्रन्थ साहिबः

पुटः - 504


ਪਵਣੁ ਪਾਣੀ ਅਗਨਿ ਤਿਨਿ ਕੀਆ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸ ਅਕਾਰ ॥
पवणु पाणी अगनि तिनि कीआ ब्रहमा बिसनु महेस अकार ॥

वायुं जलं वह्निं च ब्रह्मविष्णुशिवं सृजत् - सृष्टिं समस्तम्।

ਸਰਬੇ ਜਾਚਿਕ ਤੂੰ ਪ੍ਰਭੁ ਦਾਤਾ ਦਾਤਿ ਕਰੇ ਅਪੁਨੈ ਬੀਚਾਰ ॥੪॥
सरबे जाचिक तूं प्रभु दाता दाति करे अपुनै बीचार ॥४॥

सर्वे याचकाः सन्ति; त्वमेव महान् दाता ईश्वरः। त्वं स्वविचारानुसारेण दानानि ददासि । ||४||

ਕੋਟਿ ਤੇਤੀਸ ਜਾਚਹਿ ਪ੍ਰਭ ਨਾਇਕ ਦੇਦੇ ਤੋਟਿ ਨਾਹੀ ਭੰਡਾਰ ॥
कोटि तेतीस जाचहि प्रभ नाइक देदे तोटि नाही भंडार ॥

त्रिशतं त्रिंशत् कोटिः देवाः ईश्वरं गुरुं याचन्ते; यथा ददाति तथा तस्य निधयः कदापि न क्षीणाः भवन्ति।

ਊਂਧੈ ਭਾਂਡੈ ਕਛੁ ਨ ਸਮਾਵੈ ਸੀਧੈ ਅੰਮ੍ਰਿਤੁ ਪਰੈ ਨਿਹਾਰ ॥੫॥
ऊंधै भांडै कछु न समावै सीधै अंम्रितु परै निहार ॥५॥

न किमपि उल्टावस्थायां पात्रे समाहितं कर्तुं शक्यते; अम्ब्रोसियल अमृतं ऊर्ध्वं पातयति। ||५||

ਸਿਧ ਸਮਾਧੀ ਅੰਤਰਿ ਜਾਚਹਿ ਰਿਧਿ ਸਿਧਿ ਜਾਚਿ ਕਰਹਿ ਜੈਕਾਰ ॥
सिध समाधी अंतरि जाचहि रिधि सिधि जाचि करहि जैकार ॥

समाधिस्थ सिद्धाः धनं चमत्कारं च याचन्ते, तस्य विजयं च घोषयन्ति।

ਜੈਸੀ ਪਿਆਸ ਹੋਇ ਮਨ ਅੰਤਰਿ ਤੈਸੋ ਜਲੁ ਦੇਵਹਿ ਪਰਕਾਰ ॥੬॥
जैसी पिआस होइ मन अंतरि तैसो जलु देवहि परकार ॥६॥

यथा तेषां मनसि तृष्णा, तथैव जलं यत् त्वं तेभ्यः ददासि। ||६||

ਬਡੇ ਭਾਗ ਗੁਰੁ ਸੇਵਹਿ ਅਪੁਨਾ ਭੇਦੁ ਨਾਹੀ ਗੁਰਦੇਵ ਮੁਰਾਰ ॥
बडे भाग गुरु सेवहि अपुना भेदु नाही गुरदेव मुरार ॥

महाभागाः स्वगुरुं सेवन्ते; दिव्यगुरुस्य भगवतः च भेदः नास्ति।

ਤਾ ਕਉ ਕਾਲੁ ਨਾਹੀ ਜਮੁ ਜੋਹੈ ਬੂਝਹਿ ਅੰਤਰਿ ਸਬਦੁ ਬੀਚਾਰ ॥੭॥
ता कउ कालु नाही जमु जोहै बूझहि अंतरि सबदु बीचार ॥७॥

ये शबादवचनस्य चिन्तनात्मकं ध्यानं मनसि साक्षात्कर्तुं आगच्छन्ति तान् मृत्युदूतः न पश्यति। ||७||

ਅਬ ਤਬ ਅਵਰੁ ਨ ਮਾਗਉ ਹਰਿ ਪਹਿ ਨਾਮੁ ਨਿਰੰਜਨ ਦੀਜੈ ਪਿਆਰਿ ॥
अब तब अवरु न मागउ हरि पहि नामु निरंजन दीजै पिआरि ॥

अहं भगवतः अन्यत् किमपि न पृच्छामि; कृपया, भवतः अमलनामप्रेमेण आशीर्वादं ददातु।

ਨਾਨਕ ਚਾਤ੍ਰਿਕੁ ਅੰਮ੍ਰਿਤ ਜਲੁ ਮਾਗੈ ਹਰਿ ਜਸੁ ਦੀਜੈ ਕਿਰਪਾ ਧਾਰਿ ॥੮॥੨॥
नानक चात्रिकु अंम्रित जलु मागै हरि जसु दीजै किरपा धारि ॥८॥२॥

नानकः गीतपक्षी अम्ब्रोसियलजलं याचते; दयां वृष्टि तस्य स्तुतिं च प्रभो । ||८||२||

ਗੂਜਰੀ ਮਹਲਾ ੧ ॥
गूजरी महला १ ॥

गूजरी, प्रथम मेहल : १.

ਐ ਜੀ ਜਨਮਿ ਮਰੈ ਆਵੈ ਫੁਨਿ ਜਾਵੈ ਬਿਨੁ ਗੁਰ ਗਤਿ ਨਹੀ ਕਾਈ ॥
ऐ जी जनमि मरै आवै फुनि जावै बिनु गुर गति नही काई ॥

जायते प्रिये, ततः म्रियते; सः निरन्तरं आगच्छति गच्छति च; गुरुं विना सः मुक्तः न भवति।

ਗੁਰਮੁਖਿ ਪ੍ਰਾਣੀ ਨਾਮੇ ਰਾਤੇ ਨਾਮੇ ਗਤਿ ਪਤਿ ਪਾਈ ॥੧॥
गुरमुखि प्राणी नामे राते नामे गति पति पाई ॥१॥

ये मर्त्याः गुरमुखाः भवन्ति ते नाम भगवतः नामेन सह अनुकूलाः भवन्ति; नामद्वारा मोक्षं गौरवं च प्राप्नुवन्ति। ||१||

ਭਾਈ ਰੇ ਰਾਮ ਨਾਮਿ ਚਿਤੁ ਲਾਈ ॥
भाई रे राम नामि चितु लाई ॥

हे दैवभ्रातरः, भगवतः नाम्नि प्रेम्णा स्वचेतना केन्द्रीकुरुत।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਪ੍ਰਭ ਜਾਚੇ ਐਸੀ ਨਾਮ ਬਡਾਈ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी हरि प्रभ जाचे ऐसी नाम बडाई ॥१॥ रहाउ ॥

गुरुप्रसादेन भगवन्तं याचते; तादृशं गौरवमहात्म्यं नाम। ||१||विराम||

ਐ ਜੀ ਬਹੁਤੇ ਭੇਖ ਕਰਹਿ ਭਿਖਿਆ ਕਉ ਕੇਤੇ ਉਦਰੁ ਭਰਨ ਕੈ ਤਾਈ ॥
ऐ जी बहुते भेख करहि भिखिआ कउ केते उदरु भरन कै ताई ॥

हे प्रिये, एतावन्तः नानाधर्मवस्त्रं धारयन्ति, याचनाय, उदरपूरणाय च।

ਬਿਨੁ ਹਰਿ ਭਗਤਿ ਨਾਹੀ ਸੁਖੁ ਪ੍ਰਾਨੀ ਬਿਨੁ ਗੁਰ ਗਰਬੁ ਨ ਜਾਈ ॥੨॥
बिनु हरि भगति नाही सुखु प्रानी बिनु गुर गरबु न जाई ॥२॥

भक्तिपूजां विना मर्त्य शान्तिर्भवेत् । गुरुं विना अभिमानं न प्रयाति। ||२||

ਐ ਜੀ ਕਾਲੁ ਸਦਾ ਸਿਰ ਊਪਰਿ ਠਾਢੇ ਜਨਮਿ ਜਨਮਿ ਵੈਰਾਈ ॥
ऐ जी कालु सदा सिर ऊपरि ठाढे जनमि जनमि वैराई ॥

तस्य शिरसि मृत्युः नित्यं लम्बते प्रिये । अवतारोऽवतारः, तस्य शत्रुः।

ਸਾਚੈ ਸਬਦਿ ਰਤੇ ਸੇ ਬਾਚੇ ਸਤਿਗੁਰ ਬੂਝ ਬੁਝਾਈ ॥੩॥
साचै सबदि रते से बाचे सतिगुर बूझ बुझाई ॥३॥

ये शब्दस्य सत्यवचने अनुकूलाः सन्ति तेषां त्राता भवति। सत्यगुरुणा एषा अवगमनं प्रदत्तम्। ||३||

ਗੁਰ ਸਰਣਾਈ ਜੋਹਿ ਨ ਸਾਕੈ ਦੂਤੁ ਨ ਸਕੈ ਸੰਤਾਈ ॥
गुर सरणाई जोहि न साकै दूतु न सकै संताई ॥

गुरु-अभयारण्ये मृत्युदूतः मर्त्यं न पश्यति, न च पीडयति।

ਅਵਿਗਤ ਨਾਥ ਨਿਰੰਜਨਿ ਰਾਤੇ ਨਿਰਭਉ ਸਿਉ ਲਿਵ ਲਾਈ ॥੪॥
अविगत नाथ निरंजनि राते निरभउ सिउ लिव लाई ॥४॥

अक्षर-अमल-गुरुणा ओतप्रोतः, अभय-भगवे प्रेम्णा आसक्तः च अस्मि। ||४||

ਐ ਜੀਉ ਨਾਮੁ ਦਿੜਹੁ ਨਾਮੇ ਲਿਵ ਲਾਵਹੁ ਸਤਿਗੁਰ ਟੇਕ ਟਿਕਾਈ ॥
ऐ जीउ नामु दिड़हु नामे लिव लावहु सतिगुर टेक टिकाई ॥

हे प्रिये, मम अन्तः नाम रोपय; प्रेम्णा नाम सक्तः सच्चिगुरुसमर्थने अवलम्बते।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ਕਿਰਤੁ ਨ ਮੇਟਿਆ ਜਾਈ ॥੫॥
जो तिसु भावै सोई करसी किरतु न मेटिआ जाई ॥५॥

यद् तस्य प्रीतिं करोति, सः करोति; न कश्चित् तस्य कर्माणि मेटयितुं शक्नोति। ||५||

ਐ ਜੀ ਭਾਗਿ ਪਰੇ ਗੁਰ ਸਰਣਿ ਤੁਮੑਾਰੀ ਮੈ ਅਵਰ ਨ ਦੂਜੀ ਭਾਈ ॥
ऐ जी भागि परे गुर सरणि तुमारी मै अवर न दूजी भाई ॥

गुरु-अभयारण्यं प्रति त्वरामि प्रिये; त्वां विना अन्येषु मम प्रेम नास्ति।

ਅਬ ਤਬ ਏਕੋ ਏਕੁ ਪੁਕਾਰਉ ਆਦਿ ਜੁਗਾਦਿ ਸਖਾਈ ॥੬॥
अब तब एको एकु पुकारउ आदि जुगादि सखाई ॥६॥

अहं नित्यं एकं भगवन्तं आह्वयामि; आरम्भादेव, युगपर्यन्तं च सः मम सहायकः, आश्रयः च अभवत् । ||६||

ਐ ਜੀ ਰਾਖਹੁ ਪੈਜ ਨਾਮ ਅਪੁਨੇ ਕੀ ਤੁਝ ਹੀ ਸਿਉ ਬਨਿ ਆਈ ॥
ऐ जी राखहु पैज नाम अपुने की तुझ ही सिउ बनि आई ॥

हे प्रिये, स्वनामसम्मानं रक्षतु; अहं भवता सह हस्तः दस्तानानि च अस्मि।

ਕਰਿ ਕਿਰਪਾ ਗੁਰ ਦਰਸੁ ਦਿਖਾਵਹੁ ਹਉਮੈ ਸਬਦਿ ਜਲਾਈ ॥੭॥
करि किरपा गुर दरसु दिखावहु हउमै सबदि जलाई ॥७॥

कृपां कुरु मे गुरु दर्शनं भगवद्दर्शनं प्रकाशय। शाबादस्य वचनस्य माध्यमेन अहं मम अहङ्कारं दग्धवान्। ||७||

ਐ ਜੀ ਕਿਆ ਮਾਗਉ ਕਿਛੁ ਰਹੈ ਨ ਦੀਸੈ ਇਸੁ ਜਗ ਮਹਿ ਆਇਆ ਜਾਈ ॥
ऐ जी किआ मागउ किछु रहै न दीसै इसु जग महि आइआ जाई ॥

किं त्वां प्रार्थयेयं प्रिये । न किमपि स्थायिरूपेण दृश्यते; यः इह लोके आगमिष्यति सः गमिष्यति।

ਨਾਨਕ ਨਾਮੁ ਪਦਾਰਥੁ ਦੀਜੈ ਹਿਰਦੈ ਕੰਠਿ ਬਣਾਈ ॥੮॥੩॥
नानक नामु पदारथु दीजै हिरदै कंठि बणाई ॥८॥३॥

नानकं नामधनेन आशीर्वादं ददातु, तस्य हृदयं कण्ठं च शोभयितुं। ||८||३||

ਗੂਜਰੀ ਮਹਲਾ ੧ ॥
गूजरी महला १ ॥

गूजरी, प्रथम मेहल : १.

ਐ ਜੀ ਨਾ ਹਮ ਉਤਮ ਨੀਚ ਨ ਮਧਿਮ ਹਰਿ ਸਰਣਾਗਤਿ ਹਰਿ ਕੇ ਲੋਗ ॥
ऐ जी ना हम उतम नीच न मधिम हरि सरणागति हरि के लोग ॥

नाहं प्रिये नाहं न च नीचं न च मध्ये । अहं भगवतः दासः, अहं भगवतः अभयारण्यम् अन्वेषयामि।

ਨਾਮ ਰਤੇ ਕੇਵਲ ਬੈਰਾਗੀ ਸੋਗ ਬਿਜੋਗ ਬਿਸਰਜਿਤ ਰੋਗ ॥੧॥
नाम रते केवल बैरागी सोग बिजोग बिसरजित रोग ॥१॥

नाम भगवतः नामेन ओतप्तः अहं जगतः विरक्तः अस्मि; दुःखं विरहं च व्याधिं च विस्मृतम् | ||१||

ਭਾਈ ਰੇ ਗੁਰ ਕਿਰਪਾ ਤੇ ਭਗਤਿ ਠਾਕੁਰ ਕੀ ॥
भाई रे गुर किरपा ते भगति ठाकुर की ॥

हे दैवभ्रातरः गुरुप्रसादात् भगवतः गुरुस्य च भक्तिपूजां करोमि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430