वायुं जलं वह्निं च ब्रह्मविष्णुशिवं सृजत् - सृष्टिं समस्तम्।
सर्वे याचकाः सन्ति; त्वमेव महान् दाता ईश्वरः। त्वं स्वविचारानुसारेण दानानि ददासि । ||४||
त्रिशतं त्रिंशत् कोटिः देवाः ईश्वरं गुरुं याचन्ते; यथा ददाति तथा तस्य निधयः कदापि न क्षीणाः भवन्ति।
न किमपि उल्टावस्थायां पात्रे समाहितं कर्तुं शक्यते; अम्ब्रोसियल अमृतं ऊर्ध्वं पातयति। ||५||
समाधिस्थ सिद्धाः धनं चमत्कारं च याचन्ते, तस्य विजयं च घोषयन्ति।
यथा तेषां मनसि तृष्णा, तथैव जलं यत् त्वं तेभ्यः ददासि। ||६||
महाभागाः स्वगुरुं सेवन्ते; दिव्यगुरुस्य भगवतः च भेदः नास्ति।
ये शबादवचनस्य चिन्तनात्मकं ध्यानं मनसि साक्षात्कर्तुं आगच्छन्ति तान् मृत्युदूतः न पश्यति। ||७||
अहं भगवतः अन्यत् किमपि न पृच्छामि; कृपया, भवतः अमलनामप्रेमेण आशीर्वादं ददातु।
नानकः गीतपक्षी अम्ब्रोसियलजलं याचते; दयां वृष्टि तस्य स्तुतिं च प्रभो । ||८||२||
गूजरी, प्रथम मेहल : १.
जायते प्रिये, ततः म्रियते; सः निरन्तरं आगच्छति गच्छति च; गुरुं विना सः मुक्तः न भवति।
ये मर्त्याः गुरमुखाः भवन्ति ते नाम भगवतः नामेन सह अनुकूलाः भवन्ति; नामद्वारा मोक्षं गौरवं च प्राप्नुवन्ति। ||१||
हे दैवभ्रातरः, भगवतः नाम्नि प्रेम्णा स्वचेतना केन्द्रीकुरुत।
गुरुप्रसादेन भगवन्तं याचते; तादृशं गौरवमहात्म्यं नाम। ||१||विराम||
हे प्रिये, एतावन्तः नानाधर्मवस्त्रं धारयन्ति, याचनाय, उदरपूरणाय च।
भक्तिपूजां विना मर्त्य शान्तिर्भवेत् । गुरुं विना अभिमानं न प्रयाति। ||२||
तस्य शिरसि मृत्युः नित्यं लम्बते प्रिये । अवतारोऽवतारः, तस्य शत्रुः।
ये शब्दस्य सत्यवचने अनुकूलाः सन्ति तेषां त्राता भवति। सत्यगुरुणा एषा अवगमनं प्रदत्तम्। ||३||
गुरु-अभयारण्ये मृत्युदूतः मर्त्यं न पश्यति, न च पीडयति।
अक्षर-अमल-गुरुणा ओतप्रोतः, अभय-भगवे प्रेम्णा आसक्तः च अस्मि। ||४||
हे प्रिये, मम अन्तः नाम रोपय; प्रेम्णा नाम सक्तः सच्चिगुरुसमर्थने अवलम्बते।
यद् तस्य प्रीतिं करोति, सः करोति; न कश्चित् तस्य कर्माणि मेटयितुं शक्नोति। ||५||
गुरु-अभयारण्यं प्रति त्वरामि प्रिये; त्वां विना अन्येषु मम प्रेम नास्ति।
अहं नित्यं एकं भगवन्तं आह्वयामि; आरम्भादेव, युगपर्यन्तं च सः मम सहायकः, आश्रयः च अभवत् । ||६||
हे प्रिये, स्वनामसम्मानं रक्षतु; अहं भवता सह हस्तः दस्तानानि च अस्मि।
कृपां कुरु मे गुरु दर्शनं भगवद्दर्शनं प्रकाशय। शाबादस्य वचनस्य माध्यमेन अहं मम अहङ्कारं दग्धवान्। ||७||
किं त्वां प्रार्थयेयं प्रिये । न किमपि स्थायिरूपेण दृश्यते; यः इह लोके आगमिष्यति सः गमिष्यति।
नानकं नामधनेन आशीर्वादं ददातु, तस्य हृदयं कण्ठं च शोभयितुं। ||८||३||
गूजरी, प्रथम मेहल : १.
नाहं प्रिये नाहं न च नीचं न च मध्ये । अहं भगवतः दासः, अहं भगवतः अभयारण्यम् अन्वेषयामि।
नाम भगवतः नामेन ओतप्तः अहं जगतः विरक्तः अस्मि; दुःखं विरहं च व्याधिं च विस्मृतम् | ||१||
हे दैवभ्रातरः गुरुप्रसादात् भगवतः गुरुस्य च भक्तिपूजां करोमि।