अनेकेषु तादृशेषु गृहेषु भगवन् ।
अस्मिन् समये अहं गर्भे आगमनात् पूर्वम्। ||१||विराम||
अहं योगी ब्रह्मचारी पश्चात्तापी ब्रह्मचारी कठोरात्मसंस्कारः आसम्।
क्वचिदहं राजा, सिंहासने उपविष्टः, कदाचित् याचकः च आसम्। ||२||
अविश्वासिनः निन्दकाः म्रियन्ते, सन्तः सर्वे जीविष्यन्ति।
ते जिह्वाभिः भगवतः अम्ब्रोसियलतत्त्वे पिबन्ति। ||३||
कथयति कबीरः देव कृपां कुरु मयि।
अहं तावत् श्रान्तः अस्मि; अधुना स्वसिद्ध्या मां आशीर्वादं ददातु । ||४||१३||
गौरी, कबीर जी, पञ्चम मेहलस्य लेखनैः सह:
कबीरः एतादृशं आश्चर्यं दृष्टवान् अस्ति!
क्रीम इति भ्रान्त्या जनाः जलं मथयन्ति। ||१||विराम||
हरिततृणं गदः चरति;
प्रतिदिनं उत्पद्यमानः सः हसति, भ्रष्टं च करोति, ततः म्रियते। ||१||
वृषभः मत्तः, वन्यरूपेण परितः धावति।
सः भ्रमति खादति च ततः नरकं पतति। ||२||
कबीरः वदति, एकः विचित्रः क्रीडा प्रकटितः अभवत्-
मेषः स्वस्य मेषस्य दुग्धं चूषयति। ||३||
भगवतः नाम जपन् मे बुद्धिः प्रबुद्धा भवति।
कथयति कबीरः, गुरुणा मम अनेन अवगमनेन आशीर्वादः दत्तः। ||४||१||१४||
गौरी, कबीर जी, पंच-पाधय: १.
अहं जलात् बहिः मत्स्यः इव अस्मि, .
यतः पूर्वजन्मनि अहं तपस्यं तीव्रध्यानं च न कृतवान्। ||१||
इदानीं ब्रूहि भगवन् मम स्थितिः का भविष्यति ।
अहं बनारसतः निर्गतवान् - मम सामान्यज्ञानं अल्पम् आसीत्। ||१||विराम||
अहं शिवपुरे सर्वं जीवनं अपव्ययितवान्;
मम मृत्योः समये अहं मगहारं गतः। ||२||
बहुवर्षपर्यन्तं काशीनगरे तपस्यं तीव्रध्यानस्य च अभ्यासं कृतवान्;
इदानीं मम मृत्योः समयः आगतः, अहं मगहारनगरे निवासं कर्तुं आगतः! ||३||
काशी मगहर च - अहं तान् समानान् मन्ये।
अपर्याप्तभक्त्या कथं कश्चित् तरति पारयेत् । ||४||
कथयति कबीरः गुरुः गणयशः शिवः सर्वे जानन्ति
यत् कबीरः भगवतः नाम जपन् मृतः। ||५||१५||
गौरी, कबीर जी : १.
अङ्गानि चन्दनतैलेन लेपयेत्,
अन्ते तु तत् शरीरं अग्निदारुभिः दह्यते। ||१||
एतस्मिन् देहेन धनेन वा किमर्थं गौरवं कुर्यात् ।
ते भूमौ शयितवन्तः अन्ते भविष्यन्ति; ते त्वया सह परं लोकं न गमिष्यन्ति। ||१||विराम||
रात्रौ निद्रां कुर्वन्ति दिवा कार्यं कुर्वन्ति,
न तु भगवतः नाम जपन्ति क्षणमपि। ||२||
पतङ्गस्य तारं हस्तेषु धारयन्ति, मुखयोः ताम्बूलपत्राणि चर्वन्ति,
किन्तु मृत्योः समये ते चोर इव कठिनतया बद्धाः भविष्यन्ति। ||३||
गुरुशिक्षाद्वारा तस्य प्रेम्णि निमग्नाः भगवतः महिमामयी स्तुतिं गायन्तु।
भगवतः नाम राम राम जप शान्ति प्राप्त करें। ||४||
स्वस्य दयायाः कृते सः अस्माकं अन्तः नाम रोपयति;
भगवतः मधुरगन्धं गन्धं च गभीरं निःश्वासं हर हरः। ||५||
कथयति कबीर, तं स्मर अन्धमूर्ख!
प्रभुः सत्यः अस्ति; सर्वे लौकिकाः कार्याणि मिथ्या एव सन्ति। ||६||१६||
गौरी, कबीर जी, थि-पढ़ाय तथा चौ-थुकाय : १.
अहं मृत्युं विमुखीकृत्य भगवन्तं प्रति गतवान्।
वेदना निवृत्ता, अहं च शान्तिं आरामं च निवसति।
मम शत्रवः मित्ररूपेण परिणताः।
अविश्वासिनः निन्दकाः सद्भावनाः जनाः परिणताः सन्ति। ||१||
अधुना, अहं मन्ये यत् सर्वं मम शान्तिं जनयति।
शान्तिः शान्तिः च आगता यतः मया जगतः प्रभुं ज्ञातम् । ||१||विराम||