श्री गुरु ग्रन्थ साहिबः

पुटः - 772


ਨਾਨਕ ਰੰਗਿ ਰਵੈ ਰੰਗਿ ਰਾਤੀ ਜਿਨਿ ਹਰਿ ਸੇਤੀ ਚਿਤੁ ਲਾਇਆ ॥੩॥
नानक रंगि रवै रंगि राती जिनि हरि सेती चितु लाइआ ॥३॥

हे नानक, सा तस्य प्रेम्णा ओतप्रोता आनन्देन रमते; सा स्वस्य चैतन्यं भगवते केन्द्रीक्रियते। ||३||

ਕਾਮਣਿ ਮਨਿ ਸੋਹਿਲੜਾ ਸਾਜਨ ਮਿਲੇ ਪਿਆਰੇ ਰਾਮ ॥
कामणि मनि सोहिलड़ा साजन मिले पिआरे राम ॥

आत्मा वधूस्य मनः अतीव प्रसन्नः भवति, यदा सा स्वमित्रं प्रियेश्वरं मिलति।

ਗੁਰਮਤੀ ਮਨੁ ਨਿਰਮਲੁ ਹੋਆ ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰੇ ਰਾਮ ॥
गुरमती मनु निरमलु होआ हरि राखिआ उरि धारे राम ॥

गुरुशिक्षाद्वारा तस्याः मनः निर्मलं भवति; सा भगवन्तं हृदये निक्षिपति।

ਹਰਿ ਰਾਖਿਆ ਉਰਿ ਧਾਰੇ ਅਪਨਾ ਕਾਰਜੁ ਸਵਾਰੇ ਗੁਰਮਤੀ ਹਰਿ ਜਾਤਾ ॥
हरि राखिआ उरि धारे अपना कारजु सवारे गुरमती हरि जाता ॥

भगवन्तं हृदये निहितं कृत्वा तस्याः कार्याणि व्यवस्थितानि निराकृतानि च भवन्ति; गुरुशिक्षाद्वारा सा स्वेश्वरं जानाति।

ਪ੍ਰੀਤਮਿ ਮੋਹਿ ਲਇਆ ਮਨੁ ਮੇਰਾ ਪਾਇਆ ਕਰਮ ਬਿਧਾਤਾ ॥
प्रीतमि मोहि लइआ मनु मेरा पाइआ करम बिधाता ॥

मम प्रियया मम मनः प्रलोभितवान्; मया लब्धः भगवन्तं दैवशिल्पकारम् |

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਹਰਿ ਵਸਿਆ ਮੰਨਿ ਮੁਰਾਰੇ ॥
सतिगुरु सेवि सदा सुखु पाइआ हरि वसिआ मंनि मुरारे ॥

सत्यगुरुं सेवां कुर्वन्ती सा स्थायिशान्तिं प्राप्नोति; तस्याः मनसि निवसति भगवान् अभिमाननाशकः।

ਨਾਨਕ ਮੇਲਿ ਲਈ ਗੁਰਿ ਅਪੁਨੈ ਗੁਰ ਕੈ ਸਬਦਿ ਸਵਾਰੇ ॥੪॥੫॥੬॥
नानक मेलि लई गुरि अपुनै गुर कै सबदि सवारे ॥४॥५॥६॥

हे नानक, गुरुशब्देन अलंकृता, अलंकृता च गुरुणा सह विलीयते। ||४||५||६||

ਸੂਹੀ ਮਹਲਾ ੩ ॥
सूही महला ३ ॥

सलोक, तृतीय मेहल : १.

ਸੋਹਿਲੜਾ ਹਰਿ ਰਾਮ ਨਾਮੁ ਗੁਰਸਬਦੀ ਵੀਚਾਰੇ ਰਾਮ ॥
सोहिलड़ा हरि राम नामु गुरसबदी वीचारे राम ॥

आनन्दस्य गीतं नाम भगवतः नाम; तस्य चिन्तनं कुर्वन्तु, गुरुस्य शबदस्य वचनस्य माध्यमेन।

ਹਰਿ ਮਨੁ ਤਨੋ ਗੁਰਮੁਖਿ ਭੀਜੈ ਰਾਮ ਨਾਮੁ ਪਿਆਰੇ ਰਾਮ ॥
हरि मनु तनो गुरमुखि भीजै राम नामु पिआरे राम ॥

गुरमुखस्य मनः शरीरं च भगवता प्रियेश्वरेण सिक्तम्।

ਰਾਮ ਨਾਮੁ ਪਿਆਰੇ ਸਭਿ ਕੁਲ ਉਧਾਰੇ ਰਾਮ ਨਾਮੁ ਮੁਖਿ ਬਾਣੀ ॥
राम नामु पिआरे सभि कुल उधारे राम नामु मुखि बाणी ॥

प्रियेश्वरस्य नाम्ना सर्वेषां पूर्वजाः, पुढयः च मोचिताः भवन्ति; मुखेन भगवतः नाम जपतु।

ਆਵਣ ਜਾਣ ਰਹੇ ਸੁਖੁ ਪਾਇਆ ਘਰਿ ਅਨਹਦ ਸੁਰਤਿ ਸਮਾਣੀ ॥
आवण जाण रहे सुखु पाइआ घरि अनहद सुरति समाणी ॥

आगमनं च निवर्तते, शान्तिः लभ्यते, हृदयस्य गृहे च शब्दप्रवाहस्य अप्रहतरागेण आत्मनः जागरूकता लीना भवति।

ਹਰਿ ਹਰਿ ਏਕੋ ਪਾਇਆ ਹਰਿ ਪ੍ਰਭੁ ਨਾਨਕ ਕਿਰਪਾ ਧਾਰੇ ॥
हरि हरि एको पाइआ हरि प्रभु नानक किरपा धारे ॥

एकैकं प्रभुं मया लब्धं हरं हरं | भगवान् ईश्वरः नानकस्य उपरि स्वस्य कृपां वर्षितवान् अस्ति।

ਸੋਹਿਲੜਾ ਹਰਿ ਰਾਮ ਨਾਮੁ ਗੁਰਸਬਦੀ ਵੀਚਾਰੇ ॥੧॥
सोहिलड़ा हरि राम नामु गुरसबदी वीचारे ॥१॥

आनन्दस्य गीतं नाम भगवतः नाम; गुरुस्य शबादस्य वचनस्य माध्यमेन तस्य चिन्तनं कुर्वन्तु। ||१||

ਹਮ ਨੀਵੀ ਪ੍ਰਭੁ ਅਤਿ ਊਚਾ ਕਿਉ ਕਰਿ ਮਿਲਿਆ ਜਾਏ ਰਾਮ ॥
हम नीवी प्रभु अति ऊचा किउ करि मिलिआ जाए राम ॥

अहं नीचः, ईश्वरः च उदात्तः, उच्चैः च अस्ति। कथं कदापि तस्य साक्षात्कारः करिष्यामि ?

ਗੁਰਿ ਮੇਲੀ ਬਹੁ ਕਿਰਪਾ ਧਾਰੀ ਹਰਿ ਕੈ ਸਬਦਿ ਸੁਭਾਏ ਰਾਮ ॥
गुरि मेली बहु किरपा धारी हरि कै सबदि सुभाए राम ॥

गुरुः अतीव दयापूर्वकं मां आशीर्वादं दत्त्वा भगवता सह संयोजितवान्; भगवतः वचनस्य शब्दस्य माध्यमेन अहं प्रेम्णा अलङ्कृतः अस्मि।

ਮਿਲੁ ਸਬਦਿ ਸੁਭਾਏ ਆਪੁ ਗਵਾਏ ਰੰਗ ਸਿਉ ਰਲੀਆ ਮਾਣੇ ॥
मिलु सबदि सुभाए आपु गवाए रंग सिउ रलीआ माणे ॥

शाबादस्य वचने विलीनः अहं प्रेम्णा अलङ्कृतः अस्मि; मम अहङ्कारः निर्मूलितः भवति, अहं च आनन्दितप्रेमेण आनन्दं प्राप्नोमि।

ਸੇਜ ਸੁਖਾਲੀ ਜਾ ਪ੍ਰਭੁ ਭਾਇਆ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਣੇ ॥
सेज सुखाली जा प्रभु भाइआ हरि हरि नामि समाणे ॥

मम शय्या एतावत् आरामदायकं यतः अहं ईश्वरस्य प्रियः अभवम्; अहं भगवतः नाम्ना हर हर हरः लीनः अस्मि।

ਨਾਨਕ ਸੋਹਾਗਣਿ ਸਾ ਵਡਭਾਗੀ ਜੇ ਚਲੈ ਸਤਿਗੁਰ ਭਾਏ ॥
नानक सोहागणि सा वडभागी जे चलै सतिगुर भाए ॥

हे नानक, सा आत्मा वधूः एतावत् अतीव धन्यः, यः सच्चिगुरुस्य इच्छानुसारं चरति।

ਹਮ ਨੀਵੀ ਪ੍ਰਭੁ ਅਤਿ ਊਚਾ ਕਿਉ ਕਰਿ ਮਿਲਿਆ ਜਾਏ ਰਾਮ ॥੨॥
हम नीवी प्रभु अति ऊचा किउ करि मिलिआ जाए राम ॥२॥

अहं नीचः, ईश्वरः च उदात्तः, उच्चैः च अस्ति। कथं कदापि तस्य साक्षात्कारः करिष्यामि ? ||२||

ਘਟਿ ਘਟੇ ਸਭਨਾ ਵਿਚਿ ਏਕੋ ਏਕੋ ਰਾਮ ਭਤਾਰੋ ਰਾਮ ॥
घटि घटे सभना विचि एको एको राम भतारो राम ॥

प्रत्येकं हृदये सर्वेषां अन्तः गहने च एकः प्रभुः, सर्वेषां पतिः प्रभुः अस्ति।

ਇਕਨਾ ਪ੍ਰਭੁ ਦੂਰਿ ਵਸੈ ਇਕਨਾ ਮਨਿ ਆਧਾਰੋ ਰਾਮ ॥
इकना प्रभु दूरि वसै इकना मनि आधारो राम ॥

ईश्वरः केभ्यः दूरं निवसति, केषाञ्चन कृते सः मनसः आश्रयः अस्ति।

ਇਕਨਾ ਮਨ ਆਧਾਰੋ ਸਿਰਜਣਹਾਰੋ ਵਡਭਾਗੀ ਗੁਰੁ ਪਾਇਆ ॥
इकना मन आधारो सिरजणहारो वडभागी गुरु पाइआ ॥

केषाञ्चन कृते प्रजापतिः प्रभुः मनसः आश्रयः अस्ति; महासौभाग्येन लभ्यते, गुरुद्वारा।

ਘਟਿ ਘਟਿ ਹਰਿ ਪ੍ਰਭੁ ਏਕੋ ਸੁਆਮੀ ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਇਆ ॥
घटि घटि हरि प्रभु एको सुआमी गुरमुखि अलखु लखाइआ ॥

एकः प्रभुः परमेश्वरः, गुरुः, प्रत्येकस्मिन् हृदये अस्ति; गुरमुखः अदृष्टं पश्यति।

ਸਹਜੇ ਅਨਦੁ ਹੋਆ ਮਨੁ ਮਾਨਿਆ ਨਾਨਕ ਬ੍ਰਹਮ ਬੀਚਾਰੋ ॥
सहजे अनदु होआ मनु मानिआ नानक ब्रहम बीचारो ॥

मनः तृप्तं प्रकृते आनन्दे नानक ईश्वरं चिन्तयन्।

ਘਟਿ ਘਟੇ ਸਭਨਾ ਵਿਚਿ ਏਕੋ ਏਕੋ ਰਾਮ ਭਤਾਰੋ ਰਾਮ ॥੩॥
घटि घटे सभना विचि एको एको राम भतारो राम ॥३॥

प्रत्येकं हृदये सर्वेषां अन्तः गहने च एकः प्रभुः, सर्वेषां पतिः प्रभुः अस्ति। ||३||

ਗੁਰੁ ਸੇਵਨਿ ਸਤਿਗੁਰੁ ਦਾਤਾ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ਰਾਮ ॥
गुरु सेवनि सतिगुरु दाता हरि हरि नामि समाइआ राम ॥

गुरुं सच्चं गुरुं दातारं सेवन्ते ते भगवतः नाम हर हर हर।

ਹਰਿ ਧੂੜਿ ਦੇਵਹੁ ਮੈ ਪੂਰੇ ਗੁਰ ਕੀ ਹਮ ਪਾਪੀ ਮੁਕਤੁ ਕਰਾਇਆ ਰਾਮ ॥
हरि धूड़ि देवहु मै पूरे गुर की हम पापी मुकतु कराइआ राम ॥

सिद्धगुरुपादरजसा भगवन् मम पापी मुक्ता भवेयम् ।

ਪਾਪੀ ਮੁਕਤੁ ਕਰਾਏ ਆਪੁ ਗਵਾਏ ਨਿਜ ਘਰਿ ਪਾਇਆ ਵਾਸਾ ॥
पापी मुकतु कराए आपु गवाए निज घरि पाइआ वासा ॥

पापिनः अपि मुक्ताः भवन्ति, तेषां अहङ्कारस्य उन्मूलनेन; ते स्वहृदयस्य अन्तः गृहं प्राप्नुवन्ति।

ਬਿਬੇਕ ਬੁਧੀ ਸੁਖਿ ਰੈਣਿ ਵਿਹਾਣੀ ਗੁਰਮਤਿ ਨਾਮਿ ਪ੍ਰਗਾਸਾ ॥
बिबेक बुधी सुखि रैणि विहाणी गुरमति नामि प्रगासा ॥

स्पष्टबोधेन तेषां जीवनस्य रात्रौ शान्तिपूर्वकं गच्छति; गुरुशिक्षायाः माध्यमेन तेभ्यः नाम प्रकाशितं भवति।

ਹਰਿ ਹਰਿ ਅਨਦੁ ਭਇਆ ਦਿਨੁ ਰਾਤੀ ਨਾਨਕ ਹਰਿ ਮੀਠ ਲਗਾਏ ॥
हरि हरि अनदु भइआ दिनु राती नानक हरि मीठ लगाए ॥

भगवतः हर हर हरि आनन्दे अहोरात्रौ | हे नानक भगवान् मधुर इव दृश्यते।

ਗੁਰੁ ਸੇਵਨਿ ਸਤਿਗੁਰੁ ਦਾਤਾ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਏ ॥੪॥੬॥੭॥੫॥੭॥੧੨॥
गुरु सेवनि सतिगुरु दाता हरि हरि नामि समाए ॥४॥६॥७॥५॥७॥१२॥

गुरुं सच्चं गुरुं दातारं सेवन्ते ते भगवतः नाम हर हर हर। ||४||६||७||५||७||१२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430