हे नानक, सा तस्य प्रेम्णा ओतप्रोता आनन्देन रमते; सा स्वस्य चैतन्यं भगवते केन्द्रीक्रियते। ||३||
आत्मा वधूस्य मनः अतीव प्रसन्नः भवति, यदा सा स्वमित्रं प्रियेश्वरं मिलति।
गुरुशिक्षाद्वारा तस्याः मनः निर्मलं भवति; सा भगवन्तं हृदये निक्षिपति।
भगवन्तं हृदये निहितं कृत्वा तस्याः कार्याणि व्यवस्थितानि निराकृतानि च भवन्ति; गुरुशिक्षाद्वारा सा स्वेश्वरं जानाति।
मम प्रियया मम मनः प्रलोभितवान्; मया लब्धः भगवन्तं दैवशिल्पकारम् |
सत्यगुरुं सेवां कुर्वन्ती सा स्थायिशान्तिं प्राप्नोति; तस्याः मनसि निवसति भगवान् अभिमाननाशकः।
हे नानक, गुरुशब्देन अलंकृता, अलंकृता च गुरुणा सह विलीयते। ||४||५||६||
सलोक, तृतीय मेहल : १.
आनन्दस्य गीतं नाम भगवतः नाम; तस्य चिन्तनं कुर्वन्तु, गुरुस्य शबदस्य वचनस्य माध्यमेन।
गुरमुखस्य मनः शरीरं च भगवता प्रियेश्वरेण सिक्तम्।
प्रियेश्वरस्य नाम्ना सर्वेषां पूर्वजाः, पुढयः च मोचिताः भवन्ति; मुखेन भगवतः नाम जपतु।
आगमनं च निवर्तते, शान्तिः लभ्यते, हृदयस्य गृहे च शब्दप्रवाहस्य अप्रहतरागेण आत्मनः जागरूकता लीना भवति।
एकैकं प्रभुं मया लब्धं हरं हरं | भगवान् ईश्वरः नानकस्य उपरि स्वस्य कृपां वर्षितवान् अस्ति।
आनन्दस्य गीतं नाम भगवतः नाम; गुरुस्य शबादस्य वचनस्य माध्यमेन तस्य चिन्तनं कुर्वन्तु। ||१||
अहं नीचः, ईश्वरः च उदात्तः, उच्चैः च अस्ति। कथं कदापि तस्य साक्षात्कारः करिष्यामि ?
गुरुः अतीव दयापूर्वकं मां आशीर्वादं दत्त्वा भगवता सह संयोजितवान्; भगवतः वचनस्य शब्दस्य माध्यमेन अहं प्रेम्णा अलङ्कृतः अस्मि।
शाबादस्य वचने विलीनः अहं प्रेम्णा अलङ्कृतः अस्मि; मम अहङ्कारः निर्मूलितः भवति, अहं च आनन्दितप्रेमेण आनन्दं प्राप्नोमि।
मम शय्या एतावत् आरामदायकं यतः अहं ईश्वरस्य प्रियः अभवम्; अहं भगवतः नाम्ना हर हर हरः लीनः अस्मि।
हे नानक, सा आत्मा वधूः एतावत् अतीव धन्यः, यः सच्चिगुरुस्य इच्छानुसारं चरति।
अहं नीचः, ईश्वरः च उदात्तः, उच्चैः च अस्ति। कथं कदापि तस्य साक्षात्कारः करिष्यामि ? ||२||
प्रत्येकं हृदये सर्वेषां अन्तः गहने च एकः प्रभुः, सर्वेषां पतिः प्रभुः अस्ति।
ईश्वरः केभ्यः दूरं निवसति, केषाञ्चन कृते सः मनसः आश्रयः अस्ति।
केषाञ्चन कृते प्रजापतिः प्रभुः मनसः आश्रयः अस्ति; महासौभाग्येन लभ्यते, गुरुद्वारा।
एकः प्रभुः परमेश्वरः, गुरुः, प्रत्येकस्मिन् हृदये अस्ति; गुरमुखः अदृष्टं पश्यति।
मनः तृप्तं प्रकृते आनन्दे नानक ईश्वरं चिन्तयन्।
प्रत्येकं हृदये सर्वेषां अन्तः गहने च एकः प्रभुः, सर्वेषां पतिः प्रभुः अस्ति। ||३||
गुरुं सच्चं गुरुं दातारं सेवन्ते ते भगवतः नाम हर हर हर।
सिद्धगुरुपादरजसा भगवन् मम पापी मुक्ता भवेयम् ।
पापिनः अपि मुक्ताः भवन्ति, तेषां अहङ्कारस्य उन्मूलनेन; ते स्वहृदयस्य अन्तः गृहं प्राप्नुवन्ति।
स्पष्टबोधेन तेषां जीवनस्य रात्रौ शान्तिपूर्वकं गच्छति; गुरुशिक्षायाः माध्यमेन तेभ्यः नाम प्रकाशितं भवति।
भगवतः हर हर हरि आनन्दे अहोरात्रौ | हे नानक भगवान् मधुर इव दृश्यते।
गुरुं सच्चं गुरुं दातारं सेवन्ते ते भगवतः नाम हर हर हर। ||४||६||७||५||७||१२||