श्री गुरु ग्रन्थ साहिबः

पुटः - 613


ਜਿਹ ਜਨ ਓਟ ਗਹੀ ਪ੍ਰਭ ਤੇਰੀ ਸੇ ਸੁਖੀਏ ਪ੍ਰਭ ਸਰਣੇ ॥
जिह जन ओट गही प्रभ तेरी से सुखीए प्रभ सरणे ॥

ये भवतः समर्थनं ईश्वरं दृढतया धारयन्ति ते भवतः अभयारण्ये सुखिनः सन्ति।

ਜਿਹ ਨਰ ਬਿਸਰਿਆ ਪੁਰਖੁ ਬਿਧਾਤਾ ਤੇ ਦੁਖੀਆ ਮਹਿ ਗਨਣੇ ॥੨॥
जिह नर बिसरिआ पुरखु बिधाता ते दुखीआ महि गनणे ॥२॥

किन्तु ये विनयशीलाः प्राणिनः दैवस्य शिल्पकारं आदिमेश्वरं विस्मरन्ति ते अत्यन्तं दुःखदजीवेषु गण्यन्ते। ||२||

ਜਿਹ ਗੁਰ ਮਾਨਿ ਪ੍ਰਭੂ ਲਿਵ ਲਾਈ ਤਿਹ ਮਹਾ ਅਨੰਦ ਰਸੁ ਕਰਿਆ ॥
जिह गुर मानि प्रभू लिव लाई तिह महा अनंद रसु करिआ ॥

गुरुश्रद्धा यः प्रेम्णा ईश्वरसक्तः सः परम आनन्दस्य आनन्दं भुङ्क्ते।

ਜਿਹ ਪ੍ਰਭੂ ਬਿਸਾਰਿ ਗੁਰ ਤੇ ਬੇਮੁਖਾਈ ਤੇ ਨਰਕ ਘੋਰ ਮਹਿ ਪਰਿਆ ॥੩॥
जिह प्रभू बिसारि गुर ते बेमुखाई ते नरक घोर महि परिआ ॥३॥

ईश्वरं विस्मृत्य गुरुं त्यक्त्वा, घोरतमं नरकं पतति। ||३||

ਜਿਤੁ ਕੋ ਲਾਇਆ ਤਿਤ ਹੀ ਲਾਗਾ ਤੈਸੋ ਹੀ ਵਰਤਾਰਾ ॥
जितु को लाइआ तित ही लागा तैसो ही वरतारा ॥

यथा भगवता नियोजयति कञ्चित् नियोजयति तथा करोति च ।

ਨਾਨਕ ਸਹ ਪਕਰੀ ਸੰਤਨ ਕੀ ਰਿਦੈ ਭਏ ਮਗਨ ਚਰਨਾਰਾ ॥੪॥੪॥੧੫॥
नानक सह पकरी संतन की रिदै भए मगन चरनारा ॥४॥४॥१५॥

नानकः सन्तानाम् आश्रयं गतवान् अस्ति; तस्य हृदयं भगवतः पादयोः लीनम् अस्ति। ||४||४||१५||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਰਾਜਨ ਮਹਿ ਰਾਜਾ ਉਰਝਾਇਓ ਮਾਨਨ ਮਹਿ ਅਭਿਮਾਨੀ ॥
राजन महि राजा उरझाइओ मानन महि अभिमानी ॥

यथा राजा राजकार्येषु उलझति, अहङ्कारः स्वहङ्कारे च।

ਲੋਭਨ ਮਹਿ ਲੋਭੀ ਲੋਭਾਇਓ ਤਿਉ ਹਰਿ ਰੰਗਿ ਰਚੇ ਗਿਆਨੀ ॥੧॥
लोभन महि लोभी लोभाइओ तिउ हरि रंगि रचे गिआनी ॥१॥

लोभी च लोभेन प्रलोभ्यते, तथैव आध्यात्मिकप्रबुद्धः भगवतः प्रेम्णि लीनः भवति। ||१||

ਹਰਿ ਜਨ ਕਉ ਇਹੀ ਸੁਹਾਵੈ ॥
हरि जन कउ इही सुहावै ॥

एतत् भगवतः सेवकस्य युक्तम्।

ਪੇਖਿ ਨਿਕਟਿ ਕਰਿ ਸੇਵਾ ਸਤਿਗੁਰ ਹਰਿ ਕੀਰਤਨਿ ਹੀ ਤ੍ਰਿਪਤਾਵੈ ॥ ਰਹਾਉ ॥
पेखि निकटि करि सेवा सतिगुर हरि कीरतनि ही त्रिपतावै ॥ रहाउ ॥

समीपस्थं भगवन्तं दृष्ट्वा सच्चिगुरुं सेवते, भगवतः स्तुतिकीर्तनद्वारा सन्तुष्टः भवति। ||विरामः||

ਅਮਲਨ ਸਿਉ ਅਮਲੀ ਲਪਟਾਇਓ ਭੂਮਨ ਭੂਮਿ ਪਿਆਰੀ ॥
अमलन सिउ अमली लपटाइओ भूमन भूमि पिआरी ॥

व्यसनिनः स्वस्य मादकद्रव्यस्य व्यसनं करोति, गृहस्वामी च स्वभूमिप्रेमम् अनुभवति ।

ਖੀਰ ਸੰਗਿ ਬਾਰਿਕੁ ਹੈ ਲੀਨਾ ਪ੍ਰਭ ਸੰਤ ਐਸੇ ਹਿਤਕਾਰੀ ॥੨॥
खीर संगि बारिकु है लीना प्रभ संत ऐसे हितकारी ॥२॥

यथा शिशुः स्वदुग्धे आसक्तः भवति तथा साधुः ईश्वरप्रेमम् अनुभवति। ||२||

ਬਿਦਿਆ ਮਹਿ ਬਿਦੁਅੰਸੀ ਰਚਿਆ ਨੈਨ ਦੇਖਿ ਸੁਖੁ ਪਾਵਹਿ ॥
बिदिआ महि बिदुअंसी रचिआ नैन देखि सुखु पावहि ॥

विद्वान् विद्वान् लीनः, दृष्ट्वा चक्षुः प्रसन्नः भवति।

ਜੈਸੇ ਰਸਨਾ ਸਾਦਿ ਲੁਭਾਨੀ ਤਿਉ ਹਰਿ ਜਨ ਹਰਿ ਗੁਣ ਗਾਵਹਿ ॥੩॥
जैसे रसना सादि लुभानी तिउ हरि जन हरि गुण गावहि ॥३॥

यथा जिह्वा रसान् आस्वादयति तथा भगवतः विनयशीलः सेवकः भगवतः महिमा स्तुतिं गायति। ||३||

ਜੈਸੀ ਭੂਖ ਤੈਸੀ ਕਾ ਪੂਰਕੁ ਸਗਲ ਘਟਾ ਕਾ ਸੁਆਮੀ ॥
जैसी भूख तैसी का पूरकु सगल घटा का सुआमी ॥

यथा क्षुधा तथा पूर्तिकर्ता; सः सर्वहृदयानां प्रभुः स्वामी च अस्ति।

ਨਾਨਕ ਪਿਆਸ ਲਗੀ ਦਰਸਨ ਕੀ ਪ੍ਰਭੁ ਮਿਲਿਆ ਅੰਤਰਜਾਮੀ ॥੪॥੫॥੧੬॥
नानक पिआस लगी दरसन की प्रभु मिलिआ अंतरजामी ॥४॥५॥१६॥

नानकः भगवतः दर्शनस्य धन्यदृष्टेः तृष्णां करोति; सः ईश्वरं, अन्तःज्ञं, हृदयानाम् अन्वेषकं च मिलितवान्। ||४||५||१६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਹਮ ਮੈਲੇ ਤੁਮ ਊਜਲ ਕਰਤੇ ਹਮ ਨਿਰਗੁਨ ਤੂ ਦਾਤਾ ॥
हम मैले तुम ऊजल करते हम निरगुन तू दाता ॥

वयं मलिनाः त्वं च निर्मलः प्रजापति भगवन्; वयं निरर्थकाः, त्वं च महान् दाता।

ਹਮ ਮੂਰਖ ਤੁਮ ਚਤੁਰ ਸਿਆਣੇ ਤੂ ਸਰਬ ਕਲਾ ਕਾ ਗਿਆਤਾ ॥੧॥
हम मूरख तुम चतुर सिआणे तू सरब कला का गिआता ॥१॥

वयं मूर्खाः त्वं च बुद्धिमान् सर्वज्ञः । त्वं सर्वस्य विदितः असि। ||१||

ਮਾਧੋ ਹਮ ਐਸੇ ਤੂ ਐਸਾ ॥
माधो हम ऐसे तू ऐसा ॥

इदमस्माकं भगवन् इदमसि त्वं च ।

ਹਮ ਪਾਪੀ ਤੁਮ ਪਾਪ ਖੰਡਨ ਨੀਕੋ ਠਾਕੁਰ ਦੇਸਾ ॥ ਰਹਾਉ ॥
हम पापी तुम पाप खंडन नीको ठाकुर देसा ॥ रहाउ ॥

वयं पापिनः, त्वं च पापनाशनम् । तव धाम तव सुन्दरं भगवन् गुरो | ||विरामः||

ਤੁਮ ਸਭ ਸਾਜੇ ਸਾਜਿ ਨਿਵਾਜੇ ਜੀਉ ਪਿੰਡੁ ਦੇ ਪ੍ਰਾਨਾ ॥
तुम सभ साजे साजि निवाजे जीउ पिंडु दे प्राना ॥

त्वं सर्वान् कल्पयसि, कल्पयित्वा च तान् आशीर्वादयसि। तेभ्यः आत्मानं शरीरं प्राणाश्वासं च प्रयच्छसि।

ਨਿਰਗੁਨੀਆਰੇ ਗੁਨੁ ਨਹੀ ਕੋਈ ਤੁਮ ਦਾਨੁ ਦੇਹੁ ਮਿਹਰਵਾਨਾ ॥੨॥
निरगुनीआरे गुनु नही कोई तुम दानु देहु मिहरवाना ॥२॥

वयं निरर्थकाः - अस्माकं गुणः सर्वथा नास्ति; कृपया, आशीर्वादं ददातु नो दयालु भगवन्गुरु | ||२||

ਤੁਮ ਕਰਹੁ ਭਲਾ ਹਮ ਭਲੋ ਨ ਜਾਨਹ ਤੁਮ ਸਦਾ ਸਦਾ ਦਇਆਲਾ ॥
तुम करहु भला हम भलो न जानह तुम सदा सदा दइआला ॥

त्वं अस्माकं कृते हितं करोषि, किन्तु वयं तत् हितं न पश्यामः; त्वं दयालुः करुणामयः, नित्यं नित्यं च।

ਤੁਮ ਸੁਖਦਾਈ ਪੁਰਖ ਬਿਧਾਤੇ ਤੁਮ ਰਾਖਹੁ ਅਪੁਨੇ ਬਾਲਾ ॥੩॥
तुम सुखदाई पुरख बिधाते तुम राखहु अपुने बाला ॥३॥

त्वं शान्तिदाता, प्राथमिकः प्रभुः, दैवस्य शिल्पकारः असि; कृपया, अस्मान् त्राहि, भवतः बालकाः! ||३||

ਤੁਮ ਨਿਧਾਨ ਅਟਲ ਸੁਲਿਤਾਨ ਜੀਅ ਜੰਤ ਸਭਿ ਜਾਚੈ ॥
तुम निधान अटल सुलितान जीअ जंत सभि जाचै ॥

त्वमेव निधिः सनातनः भगवन्राज; सर्वे भूताः प्राणिनः त्वां याचन्ते।

ਕਹੁ ਨਾਨਕ ਹਮ ਇਹੈ ਹਵਾਲਾ ਰਾਖੁ ਸੰਤਨ ਕੈ ਪਾਛੈ ॥੪॥੬॥੧੭॥
कहु नानक हम इहै हवाला राखु संतन कै पाछै ॥४॥६॥१७॥

वदति नानकः, एतादृशी अस्माकं स्थितिः; कृपया भगवन् अस्मान् सन्तमार्गे स्थापयतु। ||४||६||१७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
सोरठि महला ५ घरु २ ॥

सोरत्'ह, पञ्चम मेहल, द्वितीय सदन : १.

ਮਾਤ ਗਰਭ ਮਹਿ ਆਪਨ ਸਿਮਰਨੁ ਦੇ ਤਹ ਤੁਮ ਰਾਖਨਹਾਰੇ ॥
मात गरभ महि आपन सिमरनु दे तह तुम राखनहारे ॥

मातुः गर्भे त्वया अस्मान् ध्यानस्मरणेन आशीर्वादं दत्त्वा तत्र रक्षिता ।

ਪਾਵਕ ਸਾਗਰ ਅਥਾਹ ਲਹਰਿ ਮਹਿ ਤਾਰਹੁ ਤਾਰਨਹਾਰੇ ॥੧॥
पावक सागर अथाह लहरि महि तारहु तारनहारे ॥१॥

अग्निसागरस्य असंख्यतरङ्गैः कृपया अस्मान् पारं कृत्वा तारयतु हे त्राता भगवन्! ||१||

ਮਾਧੌ ਤੂ ਠਾਕੁਰੁ ਸਿਰਿ ਮੋਰਾ ॥
माधौ तू ठाकुरु सिरि मोरा ॥

हे भगवन् मम शिरसा उपरि स्वामी असि।

ਈਹਾ ਊਹਾ ਤੁਹਾਰੋ ਧੋਰਾ ॥ ਰਹਾਉ ॥
ईहा ऊहा तुहारो धोरा ॥ रहाउ ॥

इह परं त्वमेव मम समर्थनम् । ||विरामः||

ਕੀਤੇ ਕਉ ਮੇਰੈ ਸੰਮਾਨੈ ਕਰਣਹਾਰੁ ਤ੍ਰਿਣੁ ਜਾਨੈ ॥
कीते कउ मेरै संमानै करणहारु त्रिणु जानै ॥

सृष्टिं सुवर्णपर्वत इव पश्यति, प्रजापतिं च तृणखण्डं पश्यति।

ਤੂ ਦਾਤਾ ਮਾਗਨ ਕਉ ਸਗਲੀ ਦਾਨੁ ਦੇਹਿ ਪ੍ਰਭ ਭਾਨੈ ॥੨॥
तू दाता मागन कउ सगली दानु देहि प्रभ भानै ॥२॥

त्वं महान् दाता, वयं सर्वे याचकाः एव स्मः; हे देव त्वं स्वेच्छानुसारं दानं ददासि। ||२||

ਖਿਨ ਮਹਿ ਅਵਰੁ ਖਿਨੈ ਮਹਿ ਅਵਰਾ ਅਚਰਜ ਚਲਤ ਤੁਮਾਰੇ ॥
खिन महि अवरु खिनै महि अवरा अचरज चलत तुमारे ॥

क्षणेन त्वं एकं वस्तु, अन्यस्मिन् क्षणे त्वं अन्यत् । आश्चर्यं भवतः मार्गाः!

ਰੂੜੋ ਗੂੜੋ ਗਹਿਰ ਗੰਭੀਰੋ ਊਚੌ ਅਗਮ ਅਪਾਰੇ ॥੩॥
रूड़ो गूड़ो गहिर गंभीरो ऊचौ अगम अपारे ॥३॥

त्वं सुन्दरी रहस्यगभीरा अगाह्यो उच्चा दुर्गमोऽनन्तोऽसि । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430