ये भवतः समर्थनं ईश्वरं दृढतया धारयन्ति ते भवतः अभयारण्ये सुखिनः सन्ति।
किन्तु ये विनयशीलाः प्राणिनः दैवस्य शिल्पकारं आदिमेश्वरं विस्मरन्ति ते अत्यन्तं दुःखदजीवेषु गण्यन्ते। ||२||
गुरुश्रद्धा यः प्रेम्णा ईश्वरसक्तः सः परम आनन्दस्य आनन्दं भुङ्क्ते।
ईश्वरं विस्मृत्य गुरुं त्यक्त्वा, घोरतमं नरकं पतति। ||३||
यथा भगवता नियोजयति कञ्चित् नियोजयति तथा करोति च ।
नानकः सन्तानाम् आश्रयं गतवान् अस्ति; तस्य हृदयं भगवतः पादयोः लीनम् अस्ति। ||४||४||१५||
सोरत्'ह, पञ्चम मेहल: १.
यथा राजा राजकार्येषु उलझति, अहङ्कारः स्वहङ्कारे च।
लोभी च लोभेन प्रलोभ्यते, तथैव आध्यात्मिकप्रबुद्धः भगवतः प्रेम्णि लीनः भवति। ||१||
एतत् भगवतः सेवकस्य युक्तम्।
समीपस्थं भगवन्तं दृष्ट्वा सच्चिगुरुं सेवते, भगवतः स्तुतिकीर्तनद्वारा सन्तुष्टः भवति। ||विरामः||
व्यसनिनः स्वस्य मादकद्रव्यस्य व्यसनं करोति, गृहस्वामी च स्वभूमिप्रेमम् अनुभवति ।
यथा शिशुः स्वदुग्धे आसक्तः भवति तथा साधुः ईश्वरप्रेमम् अनुभवति। ||२||
विद्वान् विद्वान् लीनः, दृष्ट्वा चक्षुः प्रसन्नः भवति।
यथा जिह्वा रसान् आस्वादयति तथा भगवतः विनयशीलः सेवकः भगवतः महिमा स्तुतिं गायति। ||३||
यथा क्षुधा तथा पूर्तिकर्ता; सः सर्वहृदयानां प्रभुः स्वामी च अस्ति।
नानकः भगवतः दर्शनस्य धन्यदृष्टेः तृष्णां करोति; सः ईश्वरं, अन्तःज्ञं, हृदयानाम् अन्वेषकं च मिलितवान्। ||४||५||१६||
सोरत्'ह, पञ्चम मेहल: १.
वयं मलिनाः त्वं च निर्मलः प्रजापति भगवन्; वयं निरर्थकाः, त्वं च महान् दाता।
वयं मूर्खाः त्वं च बुद्धिमान् सर्वज्ञः । त्वं सर्वस्य विदितः असि। ||१||
इदमस्माकं भगवन् इदमसि त्वं च ।
वयं पापिनः, त्वं च पापनाशनम् । तव धाम तव सुन्दरं भगवन् गुरो | ||विरामः||
त्वं सर्वान् कल्पयसि, कल्पयित्वा च तान् आशीर्वादयसि। तेभ्यः आत्मानं शरीरं प्राणाश्वासं च प्रयच्छसि।
वयं निरर्थकाः - अस्माकं गुणः सर्वथा नास्ति; कृपया, आशीर्वादं ददातु नो दयालु भगवन्गुरु | ||२||
त्वं अस्माकं कृते हितं करोषि, किन्तु वयं तत् हितं न पश्यामः; त्वं दयालुः करुणामयः, नित्यं नित्यं च।
त्वं शान्तिदाता, प्राथमिकः प्रभुः, दैवस्य शिल्पकारः असि; कृपया, अस्मान् त्राहि, भवतः बालकाः! ||३||
त्वमेव निधिः सनातनः भगवन्राज; सर्वे भूताः प्राणिनः त्वां याचन्ते।
वदति नानकः, एतादृशी अस्माकं स्थितिः; कृपया भगवन् अस्मान् सन्तमार्गे स्थापयतु। ||४||६||१७||
सोरत्'ह, पञ्चम मेहल, द्वितीय सदन : १.
मातुः गर्भे त्वया अस्मान् ध्यानस्मरणेन आशीर्वादं दत्त्वा तत्र रक्षिता ।
अग्निसागरस्य असंख्यतरङ्गैः कृपया अस्मान् पारं कृत्वा तारयतु हे त्राता भगवन्! ||१||
हे भगवन् मम शिरसा उपरि स्वामी असि।
इह परं त्वमेव मम समर्थनम् । ||विरामः||
सृष्टिं सुवर्णपर्वत इव पश्यति, प्रजापतिं च तृणखण्डं पश्यति।
त्वं महान् दाता, वयं सर्वे याचकाः एव स्मः; हे देव त्वं स्वेच्छानुसारं दानं ददासि। ||२||
क्षणेन त्वं एकं वस्तु, अन्यस्मिन् क्षणे त्वं अन्यत् । आश्चर्यं भवतः मार्गाः!
त्वं सुन्दरी रहस्यगभीरा अगाह्यो उच्चा दुर्गमोऽनन्तोऽसि । ||३||