कदापि सर्वथा न्यूनता नास्ति; भगवतः निधिः अतिप्रवाहितः अस्ति।
तस्य पादपद्मानि मम मनसि शरीरे च निहिताः सन्ति; ईश्वरः दुर्गमः अनन्तश्च अस्ति। ||२||
ये तस्य कृते कार्यं कुर्वन्ति ते सर्वे शान्तिपूर्वकं निवसन्ति; तेषु किमपि अभावः नास्ति इति भवन्तः द्रष्टुं शक्नुवन्ति।
सन्तप्रसादेन मया विश्वस्य सिद्धेश्वरः मिलितः । ||३||
सर्वे मां अभिनन्दन्ति, मम विजयस्य उत्सवं च कुर्वन्ति; सच्चिदानन्दस्य गृहं एतावत् सुन्दरम् अस्ति!
नानकः नाम, भगवतः नाम, शान्तिनिधिं जपति; मया सिद्धगुरुः प्राप्तः। ||४||३३||६३||
बिलावल, पंचम मेहलः १.
हरं हरं हरं पूजयित्वा पूजयित्वा रोगरहिताः भवेयुः।
एषः भगवतः चिकित्सादण्डः सर्वव्याधिनाशकः । ||१||विराम||
भगवन्तं ध्यायन् सिद्धगुरुद्वारा सततं भोगं लभते।
अहं पवित्रसङ्घस्य साधसंगतस्य भक्तः अस्मि; अहं भगवता सह संयुक्तः अभवम्। ||१||
तं चिन्तयित्वा शान्तिर्भवति वियोगः समाप्तः।
नानकः ईश्वरस्य अभयारण्यम्, सर्वशक्तिमान् प्रजापतिं, कारणकारणं अन्वेषयति। ||२||३४||६४||
राग बिलावल, पंचम मेहल, धो-पाधय, पंचम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अन्ये सर्वान् प्रयत्नान् त्यक्त्वा नाम भेषजं भगवन्नामम् ।
ज्वराः पापाः सर्वे रोगाश्च निर्मूलन्ति, मम मनः शीतलं शान्तं च भवति । ||१||
आराधने सिद्धगुरुं पूजयन् सर्वा वेदना निवर्तन्ते।
त्राता प्रभुः मां तारितवान्; सः मां स्वस्य दयालुतया आशीर्वादं दत्तवान्। ||१||विराम||
मम बाहुं गृहीत्वा ईश्वरः मां उपरि बहिः च आकर्षितवान्; सः मां स्वकीयं कृतवान्।
ध्यात्वा स्मृतौ ध्यायन् मम मनः शरीरं च शान्तम् अस्ति; नानकः निर्भयः अभवत् । ||२||१||६५||
बिलावल, पंचम मेहलः १.
मम ललाटे हस्तं स्थापयित्वा ईश्वरः मम नामदानं दत्तवान्।
परमेश्वरस्य फलदायी सेवां करोति, न कदाचन हानिः भवति। ||१||
ईश्वरः एव स्वभक्तानाम् मानं तारयति।
ईश्वरस्य पवित्रसेवकाः यत् किमपि इच्छन्ति तत् तेभ्यः प्रयच्छति। ||१||विराम||
ईश्वरस्य विनयशीलाः सेवकाः तस्य पादकमलस्य अभयारण्यम् अन्विषन्ति; ते ईश्वरस्य एव जीवनस्य प्राणाः सन्ति।
हे नानक, ते स्वयमेव, सहजतया ईश्वरं मिलन्ति; तेषां प्रकाशः प्रकाशे विलीयते। ||२||२||६६||
बिलावल, पंचम मेहलः १.
ईश्वरः स्वयमेव मम पादकमलस्य आश्रयं दत्तवान्।
ईश्वरस्य विनयशीलाः सेवकाः तस्य अभयारण्यम् अन्विषन्ति; ते सदा आदरणीयाः प्रसिद्धाः च भवन्ति। ||१||
ईश्वरः अप्रतिमः त्राता रक्षकः च अस्ति; तस्य सेवा निर्मला शुद्धा च।
भगवतः राजक्षेत्रं रामदासपुरनगरं दिव्यगुरुना निर्मितम् अस्ति। ||१||विराम||
सदा नित्यं ध्याय भगवन्तं विघ्ना न त्वां बाधिष्यन्ति ।
नानक स्तुवन् नाम भगवतः शत्रुभयं पलायते | ||२||३||६७||
बिलावल, पंचम मेहलः १.
मनसि शरीरे च ईश्वरं पूजयन्तु, आराधयन्तु च; पवित्रस्य कम्पनीं सम्मिलितं कुर्वन्तु।
विश्वेश्वरस्य महिमा स्तुतिं जपन् मृत्युदूतः दूरं धावति । ||१||
स विनयशीलः यः भगवतः नाम जपति, सः नित्यं जागरितः जागरूकः च तिष्ठति, रात्रौ दिवा।