श्री गुरु ग्रन्थ साहिबः

पुटः - 817


ਤੋਟਿ ਨ ਆਵੈ ਕਦੇ ਮੂਲਿ ਪੂਰਨ ਭੰਡਾਰ ॥
तोटि न आवै कदे मूलि पूरन भंडार ॥

कदापि सर्वथा न्यूनता नास्ति; भगवतः निधिः अतिप्रवाहितः अस्ति।

ਚਰਨ ਕਮਲ ਮਨਿ ਤਨਿ ਬਸੇ ਪ੍ਰਭ ਅਗਮ ਅਪਾਰ ॥੨॥
चरन कमल मनि तनि बसे प्रभ अगम अपार ॥२॥

तस्य पादपद्मानि मम मनसि शरीरे च निहिताः सन्ति; ईश्वरः दुर्गमः अनन्तश्च अस्ति। ||२||

ਬਸਤ ਕਮਾਵਤ ਸਭਿ ਸੁਖੀ ਕਿਛੁ ਊਨ ਨ ਦੀਸੈ ॥
बसत कमावत सभि सुखी किछु ऊन न दीसै ॥

ये तस्य कृते कार्यं कुर्वन्ति ते सर्वे शान्तिपूर्वकं निवसन्ति; तेषु किमपि अभावः नास्ति इति भवन्तः द्रष्टुं शक्नुवन्ति।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਭੇਟੇ ਪ੍ਰਭੂ ਪੂਰਨ ਜਗਦੀਸੈ ॥੩॥
संत प्रसादि भेटे प्रभू पूरन जगदीसै ॥३॥

सन्तप्रसादेन मया विश्वस्य सिद्धेश्वरः मिलितः । ||३||

ਜੈ ਜੈ ਕਾਰੁ ਸਭੈ ਕਰਹਿ ਸਚੁ ਥਾਨੁ ਸੁਹਾਇਆ ॥
जै जै कारु सभै करहि सचु थानु सुहाइआ ॥

सर्वे मां अभिनन्दन्ति, मम विजयस्य उत्सवं च कुर्वन्ति; सच्चिदानन्दस्य गृहं एतावत् सुन्दरम् अस्ति!

ਜਪਿ ਨਾਨਕ ਨਾਮੁ ਨਿਧਾਨ ਸੁਖ ਪੂਰਾ ਗੁਰੁ ਪਾਇਆ ॥੪॥੩੩॥੬੩॥
जपि नानक नामु निधान सुख पूरा गुरु पाइआ ॥४॥३३॥६३॥

नानकः नाम, भगवतः नाम, शान्तिनिधिं जपति; मया सिद्धगुरुः प्राप्तः। ||४||३३||६३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਹਰਿ ਹਰਿ ਹਰਿ ਆਰਾਧੀਐ ਹੋਈਐ ਆਰੋਗ ॥
हरि हरि हरि आराधीऐ होईऐ आरोग ॥

हरं हरं हरं पूजयित्वा पूजयित्वा रोगरहिताः भवेयुः।

ਰਾਮਚੰਦ ਕੀ ਲਸਟਿਕਾ ਜਿਨਿ ਮਾਰਿਆ ਰੋਗੁ ॥੧॥ ਰਹਾਉ ॥
रामचंद की लसटिका जिनि मारिआ रोगु ॥१॥ रहाउ ॥

एषः भगवतः चिकित्सादण्डः सर्वव्याधिनाशकः । ||१||विराम||

ਗੁਰੁ ਪੂਰਾ ਹਰਿ ਜਾਪੀਐ ਨਿਤ ਕੀਚੈ ਭੋਗੁ ॥
गुरु पूरा हरि जापीऐ नित कीचै भोगु ॥

भगवन्तं ध्यायन् सिद्धगुरुद्वारा सततं भोगं लभते।

ਸਾਧਸੰਗਤਿ ਕੈ ਵਾਰਣੈ ਮਿਲਿਆ ਸੰਜੋਗੁ ॥੧॥
साधसंगति कै वारणै मिलिआ संजोगु ॥१॥

अहं पवित्रसङ्घस्य साधसंगतस्य भक्तः अस्मि; अहं भगवता सह संयुक्तः अभवम्। ||१||

ਜਿਸੁ ਸਿਮਰਤ ਸੁਖੁ ਪਾਈਐ ਬਿਨਸੈ ਬਿਓਗੁ ॥
जिसु सिमरत सुखु पाईऐ बिनसै बिओगु ॥

तं चिन्तयित्वा शान्तिर्भवति वियोगः समाप्तः।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਕਰਣ ਕਾਰਣ ਜੋਗੁ ॥੨॥੩੪॥੬੪॥
नानक प्रभ सरणागती करण कारण जोगु ॥२॥३४॥६४॥

नानकः ईश्वरस्य अभयारण्यम्, सर्वशक्तिमान् प्रजापतिं, कारणकारणं अन्वेषयति। ||२||३४||६४||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਦੁਪਦੇ ਘਰੁ ੫ ॥
रागु बिलावलु महला ५ दुपदे घरु ५ ॥

राग बिलावल, पंचम मेहल, धो-पाधय, पंचम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਵਰਿ ਉਪਾਵ ਸਭਿ ਤਿਆਗਿਆ ਦਾਰੂ ਨਾਮੁ ਲਇਆ ॥
अवरि उपाव सभि तिआगिआ दारू नामु लइआ ॥

अन्ये सर्वान् प्रयत्नान् त्यक्त्वा नाम भेषजं भगवन्नामम् ।

ਤਾਪ ਪਾਪ ਸਭਿ ਮਿਟੇ ਰੋਗ ਸੀਤਲ ਮਨੁ ਭਇਆ ॥੧॥
ताप पाप सभि मिटे रोग सीतल मनु भइआ ॥१॥

ज्वराः पापाः सर्वे रोगाश्च निर्मूलन्ति, मम मनः शीतलं शान्तं च भवति । ||१||

ਗੁਰੁ ਪੂਰਾ ਆਰਾਧਿਆ ਸਗਲਾ ਦੁਖੁ ਗਇਆ ॥
गुरु पूरा आराधिआ सगला दुखु गइआ ॥

आराधने सिद्धगुरुं पूजयन् सर्वा वेदना निवर्तन्ते।

ਰਾਖਨਹਾਰੈ ਰਾਖਿਆ ਅਪਨੀ ਕਰਿ ਮਇਆ ॥੧॥ ਰਹਾਉ ॥
राखनहारै राखिआ अपनी करि मइआ ॥१॥ रहाउ ॥

त्राता प्रभुः मां तारितवान्; सः मां स्वस्य दयालुतया आशीर्वादं दत्तवान्। ||१||विराम||

ਬਾਹ ਪਕੜਿ ਪ੍ਰਭਿ ਕਾਢਿਆ ਕੀਨਾ ਅਪਨਇਆ ॥
बाह पकड़ि प्रभि काढिआ कीना अपनइआ ॥

मम बाहुं गृहीत्वा ईश्वरः मां उपरि बहिः च आकर्षितवान्; सः मां स्वकीयं कृतवान्।

ਸਿਮਰਿ ਸਿਮਰਿ ਮਨ ਤਨ ਸੁਖੀ ਨਾਨਕ ਨਿਰਭਇਆ ॥੨॥੧॥੬੫॥
सिमरि सिमरि मन तन सुखी नानक निरभइआ ॥२॥१॥६५॥

ध्यात्वा स्मृतौ ध्यायन् मम मनः शरीरं च शान्तम् अस्ति; नानकः निर्भयः अभवत् । ||२||१||६५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਕਰੁ ਧਰਿ ਮਸਤਕਿ ਥਾਪਿਆ ਨਾਮੁ ਦੀਨੋ ਦਾਨਿ ॥
करु धरि मसतकि थापिआ नामु दीनो दानि ॥

मम ललाटे हस्तं स्थापयित्वा ईश्वरः मम नामदानं दत्तवान्।

ਸਫਲ ਸੇਵਾ ਪਾਰਬ੍ਰਹਮ ਕੀ ਤਾ ਕੀ ਨਹੀ ਹਾਨਿ ॥੧॥
सफल सेवा पारब्रहम की ता की नही हानि ॥१॥

परमेश्‍वरस्य फलदायी सेवां करोति, न कदाचन हानिः भवति। ||१||

ਆਪੇ ਹੀ ਪ੍ਰਭੁ ਰਾਖਤਾ ਭਗਤਨ ਕੀ ਆਨਿ ॥
आपे ही प्रभु राखता भगतन की आनि ॥

ईश्वरः एव स्वभक्तानाम् मानं तारयति।

ਜੋ ਜੋ ਚਿਤਵਹਿ ਸਾਧ ਜਨ ਸੋ ਲੇਤਾ ਮਾਨਿ ॥੧॥ ਰਹਾਉ ॥
जो जो चितवहि साध जन सो लेता मानि ॥१॥ रहाउ ॥

ईश्वरस्य पवित्रसेवकाः यत् किमपि इच्छन्ति तत् तेभ्यः प्रयच्छति। ||१||विराम||

ਸਰਣਿ ਪਰੇ ਚਰਣਾਰਬਿੰਦ ਜਨ ਪ੍ਰਭ ਕੇ ਪ੍ਰਾਨ ॥
सरणि परे चरणारबिंद जन प्रभ के प्रान ॥

ईश्वरस्य विनयशीलाः सेवकाः तस्य पादकमलस्य अभयारण्यम् अन्विषन्ति; ते ईश्वरस्य एव जीवनस्य प्राणाः सन्ति।

ਸਹਜਿ ਸੁਭਾਇ ਨਾਨਕ ਮਿਲੇ ਜੋਤੀ ਜੋਤਿ ਸਮਾਨ ॥੨॥੨॥੬੬॥
सहजि सुभाइ नानक मिले जोती जोति समान ॥२॥२॥६६॥

हे नानक, ते स्वयमेव, सहजतया ईश्वरं मिलन्ति; तेषां प्रकाशः प्रकाशे विलीयते। ||२||२||६६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਚਰਣ ਕਮਲ ਕਾ ਆਸਰਾ ਦੀਨੋ ਪ੍ਰਭਿ ਆਪਿ ॥
चरण कमल का आसरा दीनो प्रभि आपि ॥

ईश्वरः स्वयमेव मम पादकमलस्य आश्रयं दत्तवान्।

ਪ੍ਰਭ ਸਰਣਾਗਤਿ ਜਨ ਪਰੇ ਤਾ ਕਾ ਸਦ ਪਰਤਾਪੁ ॥੧॥
प्रभ सरणागति जन परे ता का सद परतापु ॥१॥

ईश्वरस्य विनयशीलाः सेवकाः तस्य अभयारण्यम् अन्विषन्ति; ते सदा आदरणीयाः प्रसिद्धाः च भवन्ति। ||१||

ਰਾਖਨਹਾਰ ਅਪਾਰ ਪ੍ਰਭ ਤਾ ਕੀ ਨਿਰਮਲ ਸੇਵ ॥
राखनहार अपार प्रभ ता की निरमल सेव ॥

ईश्वरः अप्रतिमः त्राता रक्षकः च अस्ति; तस्य सेवा निर्मला शुद्धा च।

ਰਾਮ ਰਾਜ ਰਾਮਦਾਸ ਪੁਰਿ ਕੀਨੑੇ ਗੁਰਦੇਵ ॥੧॥ ਰਹਾਉ ॥
राम राज रामदास पुरि कीने गुरदेव ॥१॥ रहाउ ॥

भगवतः राजक्षेत्रं रामदासपुरनगरं दिव्यगुरुना निर्मितम् अस्ति। ||१||विराम||

ਸਦਾ ਸਦਾ ਹਰਿ ਧਿਆਈਐ ਕਿਛੁ ਬਿਘਨੁ ਨ ਲਾਗੈ ॥
सदा सदा हरि धिआईऐ किछु बिघनु न लागै ॥

सदा नित्यं ध्याय भगवन्तं विघ्ना न त्वां बाधिष्यन्ति ।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹੀਐ ਭਇ ਦੁਸਮਨ ਭਾਗੈ ॥੨॥੩॥੬੭॥
नानक नामु सलाहीऐ भइ दुसमन भागै ॥२॥३॥६७॥

नानक स्तुवन् नाम भगवतः शत्रुभयं पलायते | ||२||३||६७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਨਿ ਤਨਿ ਪ੍ਰਭੁ ਆਰਾਧੀਐ ਮਿਲਿ ਸਾਧ ਸਮਾਗੈ ॥
मनि तनि प्रभु आराधीऐ मिलि साध समागै ॥

मनसि शरीरे च ईश्वरं पूजयन्तु, आराधयन्तु च; पवित्रस्य कम्पनीं सम्मिलितं कुर्वन्तु।

ਉਚਰਤ ਗੁਨ ਗੋਪਾਲ ਜਸੁ ਦੂਰ ਤੇ ਜਮੁ ਭਾਗੈ ॥੧॥
उचरत गुन गोपाल जसु दूर ते जमु भागै ॥१॥

विश्वेश्वरस्य महिमा स्तुतिं जपन् मृत्युदूतः दूरं धावति । ||१||

ਰਾਮ ਨਾਮੁ ਜੋ ਜਨੁ ਜਪੈ ਅਨਦਿਨੁ ਸਦ ਜਾਗੈ ॥
राम नामु जो जनु जपै अनदिनु सद जागै ॥

स विनयशीलः यः भगवतः नाम जपति, सः नित्यं जागरितः जागरूकः च तिष्ठति, रात्रौ दिवा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430