मिथ्यामुखैः जनाः अनृतं वदन्ति। कथं ते शुद्धाः करणीयाः?
शाबादस्य पवित्रं जलं विना ते न शुद्धाः भवन्ति। सत्यात् एव सत्यं भवति। ||१||
पुण्यहीनात्मवधू किं सुखं भवेत् ।
पतिः प्रभुः तां प्रीत्या आनन्देन च भुङ्क्ते; सा शाबादस्य सत्यवचनस्य प्रेम्णा शान्तिं प्राप्नोति। ||१||विराम||
यदा पतिः गच्छति तदा वधूः विरहदुःखेन दुःखं प्राप्नोति,
यथा अगाधजले मत्स्याः दयां रुदन्ति।
यथा भर्तुः इच्छां रोचते तथा शान्तिः प्राप्यते, यदा सः स्वयमेव स्वस्य प्रसादकटाक्षं क्षिपति। ||२||
स्तुवस्व पतिं भगवन्तं वधूसखीभिः सह ।
शरीरं शोभते, मनः मुग्धं भवति। तस्य प्रेम्णा ओतप्रोताः वयं मुग्धाः स्मः।
शबादविभूषिता सुन्दरी वधूः भर्तारं गुणेन रमते। ||३||
आत्मा वधूः किमपि न प्रयोजनं, यदि सा दुष्टा निर्गुणा च।
सा इह लोके परत्र वा शान्तिं न लभते; सा अनृते भ्रष्टे च दहति।
आगमनगमनं सुदुष्करं तस्याः वधूः त्यक्ता विस्मृता भर्त्रा भगवता। ||४||
भर्तुः भगवतः सुन्दरात्मा-वधूः केन कामसुखैः सा विनष्टा अभवत्।
सा भर्तुः कृते किमपि प्रयोजनं नास्ति यदि सा निष्प्रयोजनेषु विवादेषु बकबकं करोति।
तस्य गृहद्वारे सा आश्रयं न प्राप्नोति; सा अन्यभोगान्वेषणार्थं परित्यज्यते। ||५||
पण्डिताः धर्मविदः स्वपुस्तकानि पठन्ति, परन्तु ते वास्तविकं अर्थं न अवगच्छन्ति।
ते अन्येभ्यः निर्देशं ददति, ततः गच्छन्ति, परन्तु ते स्वयं माया व्यवहारं कुर्वन्ति।
अनृतं वदन्तः ते जगति भ्रमन्ति, ये तु शबादस्य सत्याः तिष्ठन्ति ते उत्तमाः, उच्चाः च भवन्ति। ||६||
एतावन्तः पण्डिताः ज्योतिषिणः च वेदचिन्तकाः सन्ति।
ते स्वविवादं तर्कं च महिमामण्डयन्ति, एतेषु विवादेषु आगच्छन्ति गच्छन्ति च ।
गुरुं विना ते स्वकर्माद् न मुच्यन्ते यद्यपि ते वदन्ति शृण्वन्ति च प्रचारयन्ति व्याख्यायन्ते च। ||७||
ते सर्वे सदाचारिणः वदन्ति, मम तु गुणः सर्वथा नास्ति।
भगवन्तं पतित्वेन आत्मावधूः सुखी भवति; अहमपि तं ईश्वरं प्रेम करोमि।
हे नानक, शब्दद्वारा संयोगः प्राप्नोति; न भूयः विरहः। ||८||५||
सिरी राग, प्रथम मेहल : १.
त्वं जपं ध्यानं च तपः आत्मसंयमं च पवित्रेषु तीर्थेषु निवससि;
दानं दत्त्वा सुकृतं कुरु, किन्तु सत्यं विना किं सर्वस्य प्रयोजनम् ।
यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि। गुणं विना एतत् मानवजीवनं व्यर्थं गच्छति। ||१||
तरुणी वधू दास भव, शान्तिं प्राप्स्यसि ।
अधर्मं परित्यागं कृत्वा गुरुशिक्षां अनुसृत्य सिद्धे लीनः भविष्यसि। ||१||विराम||
पूंजीरहितः व्यापारी चतुर्दिशः परितः पश्यति ।
स्वोत्पत्तिं न अवगच्छति; वणिजः स्वस्य गृहस्य द्वारस्य अन्तः एव तिष्ठति।
एतत् द्रव्यं विना महती पीडा भवति। मिथ्या मिथ्याना नश्यन्ति। ||२||
यः चिन्तयति मूल्याङ्कयति च अस्य रत्नस्य दिवारात्रौ नूतनं लाभं लभते।
सः स्वगृहस्य अन्तः वस्तूनि विन्दति, कार्याणि व्यवस्थित्य प्रस्थायति च।
अतः सत्यव्यापारिभिः सह व्यापारं कुर्वन्तु, गुरमुखत्वेन च ईश्वरस्य चिन्तनं कुर्वन्तु। ||३||
सन्तसङ्घे सः लभ्यते, यदि एकीकृतः अस्मान् एकीकरोति।
अनन्तज्योतिना पूर्णहृदयस्तेन सह मिलति, पुनः कदापि तस्मात् विरक्तः न भविष्यति।
सत्यं तस्य स्थितिः; सः सत्ये तिष्ठति, सत्यस्य प्रेम्णा, स्नेहेन च। ||४||
आत्मनः अवगत्य स्वगृहान्तरे भगवतः सान्निध्यस्य भवनं लभते।
सत्येश्वरेण ओतप्तं सत्यं समाहृतम्।