श्री गुरु ग्रन्थ साहिबः

पुटः - 56


ਮੁਖਿ ਝੂਠੈ ਝੂਠੁ ਬੋਲਣਾ ਕਿਉ ਕਰਿ ਸੂਚਾ ਹੋਇ ॥
मुखि झूठै झूठु बोलणा किउ करि सूचा होइ ॥

मिथ्यामुखैः जनाः अनृतं वदन्ति। कथं ते शुद्धाः करणीयाः?

ਬਿਨੁ ਅਭ ਸਬਦ ਨ ਮਾਂਜੀਐ ਸਾਚੇ ਤੇ ਸਚੁ ਹੋਇ ॥੧॥
बिनु अभ सबद न मांजीऐ साचे ते सचु होइ ॥१॥

शाबादस्य पवित्रं जलं विना ते न शुद्धाः भवन्ति। सत्यात् एव सत्यं भवति। ||१||

ਮੁੰਧੇ ਗੁਣਹੀਣੀ ਸੁਖੁ ਕੇਹਿ ॥
मुंधे गुणहीणी सुखु केहि ॥

पुण्यहीनात्मवधू किं सुखं भवेत् ।

ਪਿਰੁ ਰਲੀਆ ਰਸਿ ਮਾਣਸੀ ਸਾਚਿ ਸਬਦਿ ਸੁਖੁ ਨੇਹਿ ॥੧॥ ਰਹਾਉ ॥
पिरु रलीआ रसि माणसी साचि सबदि सुखु नेहि ॥१॥ रहाउ ॥

पतिः प्रभुः तां प्रीत्या आनन्देन च भुङ्क्ते; सा शाबादस्य सत्यवचनस्य प्रेम्णा शान्तिं प्राप्नोति। ||१||विराम||

ਪਿਰੁ ਪਰਦੇਸੀ ਜੇ ਥੀਐ ਧਨ ਵਾਂਢੀ ਝੂਰੇਇ ॥
पिरु परदेसी जे थीऐ धन वांढी झूरेइ ॥

यदा पतिः गच्छति तदा वधूः विरहदुःखेन दुःखं प्राप्नोति,

ਜਿਉ ਜਲਿ ਥੋੜੈ ਮਛੁਲੀ ਕਰਣ ਪਲਾਵ ਕਰੇਇ ॥
जिउ जलि थोड़ै मछुली करण पलाव करेइ ॥

यथा अगाधजले मत्स्याः दयां रुदन्ति।

ਪਿਰ ਭਾਵੈ ਸੁਖੁ ਪਾਈਐ ਜਾ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥੨॥
पिर भावै सुखु पाईऐ जा आपे नदरि करेइ ॥२॥

यथा भर्तुः इच्छां रोचते तथा शान्तिः प्राप्यते, यदा सः स्वयमेव स्वस्य प्रसादकटाक्षं क्षिपति। ||२||

ਪਿਰੁ ਸਾਲਾਹੀ ਆਪਣਾ ਸਖੀ ਸਹੇਲੀ ਨਾਲਿ ॥
पिरु सालाही आपणा सखी सहेली नालि ॥

स्तुवस्व पतिं भगवन्तं वधूसखीभिः सह ।

ਤਨਿ ਸੋਹੈ ਮਨੁ ਮੋਹਿਆ ਰਤੀ ਰੰਗਿ ਨਿਹਾਲਿ ॥
तनि सोहै मनु मोहिआ रती रंगि निहालि ॥

शरीरं शोभते, मनः मुग्धं भवति। तस्य प्रेम्णा ओतप्रोताः वयं मुग्धाः स्मः।

ਸਬਦਿ ਸਵਾਰੀ ਸੋਹਣੀ ਪਿਰੁ ਰਾਵੇ ਗੁਣ ਨਾਲਿ ॥੩॥
सबदि सवारी सोहणी पिरु रावे गुण नालि ॥३॥

शबादविभूषिता सुन्दरी वधूः भर्तारं गुणेन रमते। ||३||

ਕਾਮਣਿ ਕਾਮਿ ਨ ਆਵਈ ਖੋਟੀ ਅਵਗਣਿਆਰਿ ॥
कामणि कामि न आवई खोटी अवगणिआरि ॥

आत्मा वधूः किमपि न प्रयोजनं, यदि सा दुष्टा निर्गुणा च।

ਨਾ ਸੁਖੁ ਪੇਈਐ ਸਾਹੁਰੈ ਝੂਠਿ ਜਲੀ ਵੇਕਾਰਿ ॥
ना सुखु पेईऐ साहुरै झूठि जली वेकारि ॥

सा इह लोके परत्र वा शान्तिं न लभते; सा अनृते भ्रष्टे च दहति।

ਆਵਣੁ ਵੰਞਣੁ ਡਾਖੜੋ ਛੋਡੀ ਕੰਤਿ ਵਿਸਾਰਿ ॥੪॥
आवणु वंञणु डाखड़ो छोडी कंति विसारि ॥४॥

आगमनगमनं सुदुष्करं तस्याः वधूः त्यक्ता विस्मृता भर्त्रा भगवता। ||४||

ਪਿਰ ਕੀ ਨਾਰਿ ਸੁਹਾਵਣੀ ਮੁਤੀ ਸੋ ਕਿਤੁ ਸਾਦਿ ॥
पिर की नारि सुहावणी मुती सो कितु सादि ॥

भर्तुः भगवतः सुन्दरात्मा-वधूः केन कामसुखैः सा विनष्टा अभवत्।

ਪਿਰ ਕੈ ਕਾਮਿ ਨ ਆਵਈ ਬੋਲੇ ਫਾਦਿਲੁ ਬਾਦਿ ॥
पिर कै कामि न आवई बोले फादिलु बादि ॥

सा भर्तुः कृते किमपि प्रयोजनं नास्ति यदि सा निष्प्रयोजनेषु विवादेषु बकबकं करोति।

ਦਰਿ ਘਰਿ ਢੋਈ ਨਾ ਲਹੈ ਛੂਟੀ ਦੂਜੈ ਸਾਦਿ ॥੫॥
दरि घरि ढोई ना लहै छूटी दूजै सादि ॥५॥

तस्य गृहद्वारे सा आश्रयं न प्राप्नोति; सा अन्यभोगान्वेषणार्थं परित्यज्यते। ||५||

ਪੰਡਿਤ ਵਾਚਹਿ ਪੋਥੀਆ ਨਾ ਬੂਝਹਿ ਵੀਚਾਰੁ ॥
पंडित वाचहि पोथीआ ना बूझहि वीचारु ॥

पण्डिताः धर्मविदः स्वपुस्तकानि पठन्ति, परन्तु ते वास्तविकं अर्थं न अवगच्छन्ति।

ਅਨ ਕਉ ਮਤੀ ਦੇ ਚਲਹਿ ਮਾਇਆ ਕਾ ਵਾਪਾਰੁ ॥
अन कउ मती दे चलहि माइआ का वापारु ॥

ते अन्येभ्यः निर्देशं ददति, ततः गच्छन्ति, परन्तु ते स्वयं माया व्यवहारं कुर्वन्ति।

ਕਥਨੀ ਝੂਠੀ ਜਗੁ ਭਵੈ ਰਹਣੀ ਸਬਦੁ ਸੁ ਸਾਰੁ ॥੬॥
कथनी झूठी जगु भवै रहणी सबदु सु सारु ॥६॥

अनृतं वदन्तः ते जगति भ्रमन्ति, ये तु शबादस्य सत्याः तिष्ठन्ति ते उत्तमाः, उच्चाः च भवन्ति। ||६||

ਕੇਤੇ ਪੰਡਿਤ ਜੋਤਕੀ ਬੇਦਾ ਕਰਹਿ ਬੀਚਾਰੁ ॥
केते पंडित जोतकी बेदा करहि बीचारु ॥

एतावन्तः पण्डिताः ज्योतिषिणः च वेदचिन्तकाः सन्ति।

ਵਾਦਿ ਵਿਰੋਧਿ ਸਲਾਹਣੇ ਵਾਦੇ ਆਵਣੁ ਜਾਣੁ ॥
वादि विरोधि सलाहणे वादे आवणु जाणु ॥

ते स्वविवादं तर्कं च महिमामण्डयन्ति, एतेषु विवादेषु आगच्छन्ति गच्छन्ति च ।

ਬਿਨੁ ਗੁਰ ਕਰਮ ਨ ਛੁਟਸੀ ਕਹਿ ਸੁਣਿ ਆਖਿ ਵਖਾਣੁ ॥੭॥
बिनु गुर करम न छुटसी कहि सुणि आखि वखाणु ॥७॥

गुरुं विना ते स्वकर्माद् न मुच्यन्ते यद्यपि ते वदन्ति शृण्वन्ति च प्रचारयन्ति व्याख्यायन्ते च। ||७||

ਸਭਿ ਗੁਣਵੰਤੀ ਆਖੀਅਹਿ ਮੈ ਗੁਣੁ ਨਾਹੀ ਕੋਇ ॥
सभि गुणवंती आखीअहि मै गुणु नाही कोइ ॥

ते सर्वे सदाचारिणः वदन्ति, मम तु गुणः सर्वथा नास्ति।

ਹਰਿ ਵਰੁ ਨਾਰਿ ਸੁਹਾਵਣੀ ਮੈ ਭਾਵੈ ਪ੍ਰਭੁ ਸੋਇ ॥
हरि वरु नारि सुहावणी मै भावै प्रभु सोइ ॥

भगवन्तं पतित्वेन आत्मावधूः सुखी भवति; अहमपि तं ईश्वरं प्रेम करोमि।

ਨਾਨਕ ਸਬਦਿ ਮਿਲਾਵੜਾ ਨਾ ਵੇਛੋੜਾ ਹੋਇ ॥੮॥੫॥
नानक सबदि मिलावड़ा ना वेछोड़ा होइ ॥८॥५॥

हे नानक, शब्दद्वारा संयोगः प्राप्नोति; न भूयः विरहः। ||८||५||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਸਾਧੀਐ ਤੀਰਥਿ ਕੀਚੈ ਵਾਸੁ ॥
जपु तपु संजमु साधीऐ तीरथि कीचै वासु ॥

त्वं जपं ध्यानं च तपः आत्मसंयमं च पवित्रेषु तीर्थेषु निवससि;

ਪੁੰਨ ਦਾਨ ਚੰਗਿਆਈਆ ਬਿਨੁ ਸਾਚੇ ਕਿਆ ਤਾਸੁ ॥
पुंन दान चंगिआईआ बिनु साचे किआ तासु ॥

दानं दत्त्वा सुकृतं कुरु, किन्तु सत्यं विना किं सर्वस्य प्रयोजनम् ।

ਜੇਹਾ ਰਾਧੇ ਤੇਹਾ ਲੁਣੈ ਬਿਨੁ ਗੁਣ ਜਨਮੁ ਵਿਣਾਸੁ ॥੧॥
जेहा राधे तेहा लुणै बिनु गुण जनमु विणासु ॥१॥

यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि। गुणं विना एतत् मानवजीवनं व्यर्थं गच्छति। ||१||

ਮੁੰਧੇ ਗੁਣ ਦਾਸੀ ਸੁਖੁ ਹੋਇ ॥
मुंधे गुण दासी सुखु होइ ॥

तरुणी वधू दास भव, शान्तिं प्राप्स्यसि ।

ਅਵਗਣ ਤਿਆਗਿ ਸਮਾਈਐ ਗੁਰਮਤਿ ਪੂਰਾ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
अवगण तिआगि समाईऐ गुरमति पूरा सोइ ॥१॥ रहाउ ॥

अधर्मं परित्यागं कृत्वा गुरुशिक्षां अनुसृत्य सिद्धे लीनः भविष्यसि। ||१||विराम||

ਵਿਣੁ ਰਾਸੀ ਵਾਪਾਰੀਆ ਤਕੇ ਕੁੰਡਾ ਚਾਰਿ ॥
विणु रासी वापारीआ तके कुंडा चारि ॥

पूंजीरहितः व्यापारी चतुर्दिशः परितः पश्यति ।

ਮੂਲੁ ਨ ਬੁਝੈ ਆਪਣਾ ਵਸਤੁ ਰਹੀ ਘਰ ਬਾਰਿ ॥
मूलु न बुझै आपणा वसतु रही घर बारि ॥

स्वोत्पत्तिं न अवगच्छति; वणिजः स्वस्य गृहस्य द्वारस्य अन्तः एव तिष्ठति।

ਵਿਣੁ ਵਖਰ ਦੁਖੁ ਅਗਲਾ ਕੂੜਿ ਮੁਠੀ ਕੂੜਿਆਰਿ ॥੨॥
विणु वखर दुखु अगला कूड़ि मुठी कूड़िआरि ॥२॥

एतत् द्रव्यं विना महती पीडा भवति। मिथ्या मिथ्याना नश्यन्ति। ||२||

ਲਾਹਾ ਅਹਿਨਿਸਿ ਨਉਤਨਾ ਪਰਖੇ ਰਤਨੁ ਵੀਚਾਰਿ ॥
लाहा अहिनिसि नउतना परखे रतनु वीचारि ॥

यः चिन्तयति मूल्याङ्कयति च अस्य रत्नस्य दिवारात्रौ नूतनं लाभं लभते।

ਵਸਤੁ ਲਹੈ ਘਰਿ ਆਪਣੈ ਚਲੈ ਕਾਰਜੁ ਸਾਰਿ ॥
वसतु लहै घरि आपणै चलै कारजु सारि ॥

सः स्वगृहस्य अन्तः वस्तूनि विन्दति, कार्याणि व्यवस्थित्य प्रस्थायति च।

ਵਣਜਾਰਿਆ ਸਿਉ ਵਣਜੁ ਕਰਿ ਗੁਰਮੁਖਿ ਬ੍ਰਹਮੁ ਬੀਚਾਰਿ ॥੩॥
वणजारिआ सिउ वणजु करि गुरमुखि ब्रहमु बीचारि ॥३॥

अतः सत्यव्यापारिभिः सह व्यापारं कुर्वन्तु, गुरमुखत्वेन च ईश्वरस्य चिन्तनं कुर्वन्तु। ||३||

ਸੰਤਾਂ ਸੰਗਤਿ ਪਾਈਐ ਜੇ ਮੇਲੇ ਮੇਲਣਹਾਰੁ ॥
संतां संगति पाईऐ जे मेले मेलणहारु ॥

सन्तसङ्घे सः लभ्यते, यदि एकीकृतः अस्मान् एकीकरोति।

ਮਿਲਿਆ ਹੋਇ ਨ ਵਿਛੁੜੈ ਜਿਸੁ ਅੰਤਰਿ ਜੋਤਿ ਅਪਾਰ ॥
मिलिआ होइ न विछुड़ै जिसु अंतरि जोति अपार ॥

अनन्तज्योतिना पूर्णहृदयस्तेन सह मिलति, पुनः कदापि तस्मात् विरक्तः न भविष्यति।

ਸਚੈ ਆਸਣਿ ਸਚਿ ਰਹੈ ਸਚੈ ਪ੍ਰੇਮ ਪਿਆਰ ॥੪॥
सचै आसणि सचि रहै सचै प्रेम पिआर ॥४॥

सत्यं तस्य स्थितिः; सः सत्ये तिष्ठति, सत्यस्य प्रेम्णा, स्नेहेन च। ||४||

ਜਿਨੀ ਆਪੁ ਪਛਾਣਿਆ ਘਰ ਮਹਿ ਮਹਲੁ ਸੁਥਾਇ ॥
जिनी आपु पछाणिआ घर महि महलु सुथाइ ॥

आत्मनः अवगत्य स्वगृहान्तरे भगवतः सान्निध्यस्य भवनं लभते।

ਸਚੇ ਸੇਤੀ ਰਤਿਆ ਸਚੋ ਪਲੈ ਪਾਇ ॥
सचे सेती रतिआ सचो पलै पाइ ॥

सत्येश्वरेण ओतप्तं सत्यं समाहृतम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430