यदि भगवता स्वयं त्वां त्रायते तदा त्वं त्राता भविष्यसि। सच्चे गुरोः पादेषु निवसन्तु। ||४||
देहान्तर्गतं दिव्यं ज्योतिं वससि प्रिये उष्ट्रसदृशे मनसि।
गुरुणा मे नव निधिः दर्शिताः। दयालुना भगवता एतत् दानं दत्तम्। ||५||
हे उष्ट्रसदृशे मनसि, त्वं तथा चपलः असि; तव चतुरं भ्रष्टाचारं च त्यजतु।
भगवतः नाम हर हर हर; अन्तिमे एव क्षणे भगवान् त्वां मोचयिष्यति। ||६||
हे उष्ट्रसदृशे मनसि, त्वं एवम् अतीव सौभाग्यशालिनी असि; आध्यात्मिकप्रज्ञारत्ने निवसन्तु।
त्वं गुरुस्य आध्यात्मिकप्रज्ञायाः खड्गं हस्तेषु धारयसि; अनेन मृत्युनाशकेन मृत्युदूतं जहि | ||७||
अन्तः गभीरं निधिः उष्ट्रमते मनसि तु बहिः संशयेन भ्रमसि तत् अन्वेषमाणः ।
सिद्धगुरुं आदिभूतं मिलित्वा भवन्तः आविष्करिष्यन्ति यत् भगवतः परममित्रः भवता सह अस्ति। ||८||
त्वं भोगेषु लीनः असि, हे उष्ट्रसदृशे मनः; तस्य स्थाने भगवतः स्थायिप्रेमस्य उपरि निवसन्तु!
भगवतः प्रेमस्य वर्णः कदापि न क्षीणः भवति; गुरुं सेवन्तु, शब्दवचनं च वसन्तु। ||९||
वयं पक्षिणः, हे उष्ट्रसदृशे मनः; भगवान् अमरः आदिभूतः वृक्षः अस्ति।
गुरमुखाः अतीव भाग्यवन्तः - ते तत् प्राप्नुवन्ति। भृत्य नानकं नाम भगवतः नाम निवससि। ||१०||२||
राग गौरी ग्वारायरी, पंचम मेहल, अष्टपढ़ेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.
यदा एतत् मनः अभिमानेन पूरितं भवति,
ततः उन्मत्तः उन्मत्तः इव भ्रमति।
यदा तु सर्वेषां रजः भवति तदा
ततः प्रत्येकं हृदये भगवन्तं परिचिनोति। ||१||
विनयस्य फलं सहजं शान्तिः सुखं च भवति।
मम सच्चिदानन्दं मम सच्चिदानन्दं दत्तवान्। ||१||विराम||
यदा सः परान् दुष्टान् मन्यते,
तदा सर्वे तस्य कृते जालानि स्थापयन्ति।
परन्तु यदा सः 'मम' 'भवतः' इति विषये चिन्तनं विरमति तदा
तदा तस्य उपरि कोऽपि न क्रुद्धः भवति। ||२||
यदा सः 'मम, मम' इति लसति, ।
तदा सः गहने विपत्तौ भवति।
यदा तु प्रजापतिं भगवन्तं परिजानाति तदा ।
तदा सः पीडितः मुक्तः भवति। ||३||
यदा सः भावात्मके सङ्गे उलझति तदा ।
पुनर्जन्मनि आगच्छति गच्छति च, मृत्युदृष्टेः अधः।
यदा तु तस्य सर्वे संशयाः निवृत्ताः भवन्ति तदा
तदा तस्य परमेश्वरस्य च भेदः नास्ति। ||४||
यदा सः भेदान् प्रतीयते, २.
ततः दुःखं दण्डं शोकं च प्राप्नोति।
यदा तु एकमेव भगवन्तं परिजानाति तदा ।
सः सर्वं अवगच्छति। ||५||
मायाधनार्थं च यदा धावति ।
न तृप्तः, तस्य कामाः न शाम्यन्ति।
परन्तु यदा सः मायाद् पलायते तदा
अथ धनदेवी उत्थाय तं अनुसृत्य गच्छति। ||६||
यदा तस्य प्रसादात् सत्यगुरुः मिलितः ।
मनसः मन्दिरस्य अन्तः दीपः प्रज्वलितः भवति।
यदा सः अवगच्छति यत् वास्तवतः विजयः पराजयः च किम् इति ।
तदा सः स्वस्य गृहस्य यथार्थं मूल्यं ज्ञातुं आगच्छति। ||७||