श्री गुरु ग्रन्थ साहिबः

पुटः - 235


ਆਪਿ ਛਡਾਏ ਛੁਟੀਐ ਸਤਿਗੁਰ ਚਰਣ ਸਮਾਲਿ ॥੪॥
आपि छडाए छुटीऐ सतिगुर चरण समालि ॥४॥

यदि भगवता स्वयं त्वां त्रायते तदा त्वं त्राता भविष्यसि। सच्चे गुरोः पादेषु निवसन्तु। ||४||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਪਿਆਰਿਆ ਵਿਚਿ ਦੇਹੀ ਜੋਤਿ ਸਮਾਲਿ ॥
मन करहला मेरे पिआरिआ विचि देही जोति समालि ॥

देहान्तर्गतं दिव्यं ज्योतिं वससि प्रिये उष्ट्रसदृशे मनसि।

ਗੁਰਿ ਨਉ ਨਿਧਿ ਨਾਮੁ ਵਿਖਾਲਿਆ ਹਰਿ ਦਾਤਿ ਕਰੀ ਦਇਆਲਿ ॥੫॥
गुरि नउ निधि नामु विखालिआ हरि दाति करी दइआलि ॥५॥

गुरुणा मे नव निधिः दर्शिताः। दयालुना भगवता एतत् दानं दत्तम्। ||५||

ਮਨ ਕਰਹਲਾ ਤੂੰ ਚੰਚਲਾ ਚਤੁਰਾਈ ਛਡਿ ਵਿਕਰਾਲਿ ॥
मन करहला तूं चंचला चतुराई छडि विकरालि ॥

हे उष्ट्रसदृशे मनसि, त्वं तथा चपलः असि; तव चतुरं भ्रष्टाचारं च त्यजतु।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਮਾਲਿ ਤੂੰ ਹਰਿ ਮੁਕਤਿ ਕਰੇ ਅੰਤ ਕਾਲਿ ॥੬॥
हरि हरि नामु समालि तूं हरि मुकति करे अंत कालि ॥६॥

भगवतः नाम हर हर हर; अन्तिमे एव क्षणे भगवान् त्वां मोचयिष्यति। ||६||

ਮਨ ਕਰਹਲਾ ਵਡਭਾਗੀਆ ਤੂੰ ਗਿਆਨੁ ਰਤਨੁ ਸਮਾਲਿ ॥
मन करहला वडभागीआ तूं गिआनु रतनु समालि ॥

हे उष्ट्रसदृशे मनसि, त्वं एवम् अतीव सौभाग्यशालिनी असि; आध्यात्मिकप्रज्ञारत्ने निवसन्तु।

ਗੁਰ ਗਿਆਨੁ ਖੜਗੁ ਹਥਿ ਧਾਰਿਆ ਜਮੁ ਮਾਰਿਅੜਾ ਜਮਕਾਲਿ ॥੭॥
गुर गिआनु खड़गु हथि धारिआ जमु मारिअड़ा जमकालि ॥७॥

त्वं गुरुस्य आध्यात्मिकप्रज्ञायाः खड्गं हस्तेषु धारयसि; अनेन मृत्युनाशकेन मृत्युदूतं जहि | ||७||

ਅੰਤਰਿ ਨਿਧਾਨੁ ਮਨ ਕਰਹਲੇ ਭ੍ਰਮਿ ਭਵਹਿ ਬਾਹਰਿ ਭਾਲਿ ॥
अंतरि निधानु मन करहले भ्रमि भवहि बाहरि भालि ॥

अन्तः गभीरं निधिः उष्ट्रमते मनसि तु बहिः संशयेन भ्रमसि तत् अन्वेषमाणः ।

ਗੁਰੁ ਪੁਰਖੁ ਪੂਰਾ ਭੇਟਿਆ ਹਰਿ ਸਜਣੁ ਲਧੜਾ ਨਾਲਿ ॥੮॥
गुरु पुरखु पूरा भेटिआ हरि सजणु लधड़ा नालि ॥८॥

सिद्धगुरुं आदिभूतं मिलित्वा भवन्तः आविष्करिष्यन्ति यत् भगवतः परममित्रः भवता सह अस्ति। ||८||

ਰੰਗਿ ਰਤੜੇ ਮਨ ਕਰਹਲੇ ਹਰਿ ਰੰਗੁ ਸਦਾ ਸਮਾਲਿ ॥
रंगि रतड़े मन करहले हरि रंगु सदा समालि ॥

त्वं भोगेषु लीनः असि, हे उष्ट्रसदृशे मनः; तस्य स्थाने भगवतः स्थायिप्रेमस्य उपरि निवसन्तु!

ਹਰਿ ਰੰਗੁ ਕਦੇ ਨ ਉਤਰੈ ਗੁਰ ਸੇਵਾ ਸਬਦੁ ਸਮਾਲਿ ॥੯॥
हरि रंगु कदे न उतरै गुर सेवा सबदु समालि ॥९॥

भगवतः प्रेमस्य वर्णः कदापि न क्षीणः भवति; गुरुं सेवन्तु, शब्दवचनं च वसन्तु। ||९||

ਹਮ ਪੰਖੀ ਮਨ ਕਰਹਲੇ ਹਰਿ ਤਰਵਰੁ ਪੁਰਖੁ ਅਕਾਲਿ ॥
हम पंखी मन करहले हरि तरवरु पुरखु अकालि ॥

वयं पक्षिणः, हे उष्ट्रसदृशे मनः; भगवान् अमरः आदिभूतः वृक्षः अस्ति।

ਵਡਭਾਗੀ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਨ ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ॥੧੦॥੨॥
वडभागी गुरमुखि पाइआ जन नानक नामु समालि ॥१०॥२॥

गुरमुखाः अतीव भाग्यवन्तः - ते तत् प्राप्नुवन्ति। भृत्य नानकं नाम भगवतः नाम निवससि। ||१०||२||

ਰਾਗੁ ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੫ ਅਸਟਪਦੀਆ ॥
रागु गउड़ी गुआरेरी महला ५ असटपदीआ ॥

राग गौरी ग्वारायरी, पंचम मेहल, अष्टपढ़ेया: १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.

ਜਬ ਇਹੁ ਮਨ ਮਹਿ ਕਰਤ ਗੁਮਾਨਾ ॥
जब इहु मन महि करत गुमाना ॥

यदा एतत् मनः अभिमानेन पूरितं भवति,

ਤਬ ਇਹੁ ਬਾਵਰੁ ਫਿਰਤ ਬਿਗਾਨਾ ॥
तब इहु बावरु फिरत बिगाना ॥

ततः उन्मत्तः उन्मत्तः इव भ्रमति।

ਜਬ ਇਹੁ ਹੂਆ ਸਗਲ ਕੀ ਰੀਨਾ ॥
जब इहु हूआ सगल की रीना ॥

यदा तु सर्वेषां रजः भवति तदा

ਤਾ ਤੇ ਰਮਈਆ ਘਟਿ ਘਟਿ ਚੀਨਾ ॥੧॥
ता ते रमईआ घटि घटि चीना ॥१॥

ततः प्रत्येकं हृदये भगवन्तं परिचिनोति। ||१||

ਸਹਜ ਸੁਹੇਲਾ ਫਲੁ ਮਸਕੀਨੀ ॥
सहज सुहेला फलु मसकीनी ॥

विनयस्य फलं सहजं शान्तिः सुखं च भवति।

ਸਤਿਗੁਰ ਅਪੁਨੈ ਮੋਹਿ ਦਾਨੁ ਦੀਨੀ ॥੧॥ ਰਹਾਉ ॥
सतिगुर अपुनै मोहि दानु दीनी ॥१॥ रहाउ ॥

मम सच्चिदानन्दं मम सच्चिदानन्दं दत्तवान्। ||१||विराम||

ਜਬ ਕਿਸ ਕਉ ਇਹੁ ਜਾਨਸਿ ਮੰਦਾ ॥
जब किस कउ इहु जानसि मंदा ॥

यदा सः परान् दुष्टान् मन्यते,

ਤਬ ਸਗਲੇ ਇਸੁ ਮੇਲਹਿ ਫੰਦਾ ॥
तब सगले इसु मेलहि फंदा ॥

तदा सर्वे तस्य कृते जालानि स्थापयन्ति।

ਮੇਰ ਤੇਰ ਜਬ ਇਨਹਿ ਚੁਕਾਈ ॥
मेर तेर जब इनहि चुकाई ॥

परन्तु यदा सः 'मम' 'भवतः' इति विषये चिन्तनं विरमति तदा

ਤਾ ਤੇ ਇਸੁ ਸੰਗਿ ਨਹੀ ਬੈਰਾਈ ॥੨॥
ता ते इसु संगि नही बैराई ॥२॥

तदा तस्य उपरि कोऽपि न क्रुद्धः भवति। ||२||

ਜਬ ਇਨਿ ਅਪੁਨੀ ਅਪਨੀ ਧਾਰੀ ॥
जब इनि अपुनी अपनी धारी ॥

यदा सः 'मम, मम' इति लसति, ।

ਤਬ ਇਸ ਕਉ ਹੈ ਮੁਸਕਲੁ ਭਾਰੀ ॥
तब इस कउ है मुसकलु भारी ॥

तदा सः गहने विपत्तौ भवति।

ਜਬ ਇਨਿ ਕਰਣੈਹਾਰੁ ਪਛਾਤਾ ॥
जब इनि करणैहारु पछाता ॥

यदा तु प्रजापतिं भगवन्तं परिजानाति तदा ।

ਤਬ ਇਸ ਨੋ ਨਾਹੀ ਕਿਛੁ ਤਾਤਾ ॥੩॥
तब इस नो नाही किछु ताता ॥३॥

तदा सः पीडितः मुक्तः भवति। ||३||

ਜਬ ਇਨਿ ਅਪੁਨੋ ਬਾਧਿਓ ਮੋਹਾ ॥
जब इनि अपुनो बाधिओ मोहा ॥

यदा सः भावात्मके सङ्गे उलझति तदा ।

ਆਵੈ ਜਾਇ ਸਦਾ ਜਮਿ ਜੋਹਾ ॥
आवै जाइ सदा जमि जोहा ॥

पुनर्जन्मनि आगच्छति गच्छति च, मृत्युदृष्टेः अधः।

ਜਬ ਇਸ ਤੇ ਸਭ ਬਿਨਸੇ ਭਰਮਾ ॥
जब इस ते सभ बिनसे भरमा ॥

यदा तु तस्य सर्वे संशयाः निवृत्ताः भवन्ति तदा

ਭੇਦੁ ਨਾਹੀ ਹੈ ਪਾਰਬ੍ਰਹਮਾ ॥੪॥
भेदु नाही है पारब्रहमा ॥४॥

तदा तस्य परमेश्वरस्य च भेदः नास्ति। ||४||

ਜਬ ਇਨਿ ਕਿਛੁ ਕਰਿ ਮਾਨੇ ਭੇਦਾ ॥
जब इनि किछु करि माने भेदा ॥

यदा सः भेदान् प्रतीयते, २.

ਤਬ ਤੇ ਦੂਖ ਡੰਡ ਅਰੁ ਖੇਦਾ ॥
तब ते दूख डंड अरु खेदा ॥

ततः दुःखं दण्डं शोकं च प्राप्नोति।

ਜਬ ਇਨਿ ਏਕੋ ਏਕੀ ਬੂਝਿਆ ॥
जब इनि एको एकी बूझिआ ॥

यदा तु एकमेव भगवन्तं परिजानाति तदा ।

ਤਬ ਤੇ ਇਸ ਨੋ ਸਭੁ ਕਿਛੁ ਸੂਝਿਆ ॥੫॥
तब ते इस नो सभु किछु सूझिआ ॥५॥

सः सर्वं अवगच्छति। ||५||

ਜਬ ਇਹੁ ਧਾਵੈ ਮਾਇਆ ਅਰਥੀ ॥
जब इहु धावै माइआ अरथी ॥

मायाधनार्थं च यदा धावति ।

ਨਹ ਤ੍ਰਿਪਤਾਵੈ ਨਹ ਤਿਸ ਲਾਥੀ ॥
नह त्रिपतावै नह तिस लाथी ॥

न तृप्तः, तस्य कामाः न शाम्यन्ति।

ਜਬ ਇਸ ਤੇ ਇਹੁ ਹੋਇਓ ਜਉਲਾ ॥
जब इस ते इहु होइओ जउला ॥

परन्तु यदा सः मायाद् पलायते तदा

ਪੀਛੈ ਲਾਗਿ ਚਲੀ ਉਠਿ ਕਉਲਾ ॥੬॥
पीछै लागि चली उठि कउला ॥६॥

अथ धनदेवी उत्थाय तं अनुसृत्य गच्छति। ||६||

ਕਰਿ ਕਿਰਪਾ ਜਉ ਸਤਿਗੁਰੁ ਮਿਲਿਓ ॥
करि किरपा जउ सतिगुरु मिलिओ ॥

यदा तस्य प्रसादात् सत्यगुरुः मिलितः ।

ਮਨ ਮੰਦਰ ਮਹਿ ਦੀਪਕੁ ਜਲਿਓ ॥
मन मंदर महि दीपकु जलिओ ॥

मनसः मन्दिरस्य अन्तः दीपः प्रज्वलितः भवति।

ਜੀਤ ਹਾਰ ਕੀ ਸੋਝੀ ਕਰੀ ॥
जीत हार की सोझी करी ॥

यदा सः अवगच्छति यत् वास्तवतः विजयः पराजयः च किम् इति ।

ਤਉ ਇਸੁ ਘਰ ਕੀ ਕੀਮਤਿ ਪਰੀ ॥੭॥
तउ इसु घर की कीमति परी ॥७॥

तदा सः स्वस्य गृहस्य यथार्थं मूल्यं ज्ञातुं आगच्छति। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430