श्री गुरु ग्रन्थ साहिबः

पुटः - 341


ਝਝਾ ਉਰਝਿ ਸੁਰਝਿ ਨਹੀ ਜਾਨਾ ॥
झझा उरझि सुरझि नही जाना ॥

झाझा - त्वं लोके उलझसे, न च विजानासि कथं विसर्जितुम्।

ਰਹਿਓ ਝਝਕਿ ਨਾਹੀ ਪਰਵਾਨਾ ॥
रहिओ झझकि नाही परवाना ॥

भयेन धारयसि, भगवता न अनुमोदितः।

ਕਤ ਝਖਿ ਝਖਿ ਅਉਰਨ ਸਮਝਾਵਾ ॥
कत झखि झखि अउरन समझावा ॥

किमर्थं त्वं तादृशं बकवासं वदसि, अन्येषां प्रत्ययार्थं प्रयतसे?

ਝਗਰੁ ਕੀਏ ਝਗਰਉ ਹੀ ਪਾਵਾ ॥੧੫॥
झगरु कीए झगरउ ही पावा ॥१५॥

तर्कान् उत्तेजयन् केवलं अधिकान् तर्कान् प्राप्स्यसि । ||१५||

ਞੰਞਾ ਨਿਕਟਿ ਜੁ ਘਟ ਰਹਿਓ ਦੂਰਿ ਕਹਾ ਤਜਿ ਜਾਇ ॥
ञंञा निकटि जु घट रहिओ दूरि कहा तजि जाइ ॥

न्यानः - सः भवतः समीपे, भवतः हृदयस्य गहने निवसति; किमर्थं तं त्यक्त्वा दूरं गच्छसि?

ਜਾ ਕਾਰਣਿ ਜਗੁ ਢੂਢਿਅਉ ਨੇਰਉ ਪਾਇਅਉ ਤਾਹਿ ॥੧੬॥
जा कारणि जगु ढूढिअउ नेरउ पाइअउ ताहि ॥१६॥

तं अन्वेषितवान् सर्वं जगत्, किन्तु तं स्वसमीपे एव लब्धम् । ||१६||

ਟਟਾ ਬਿਕਟ ਘਾਟ ਘਟ ਮਾਹੀ ॥
टटा बिकट घाट घट माही ॥

तट्टः- एतादृशः कठिनः मार्गः अस्ति, तं स्वस्य हृदयस्य अन्तः अन्वेष्टुं।

ਖੋਲਿ ਕਪਾਟ ਮਹਲਿ ਕਿ ਨ ਜਾਹੀ ॥
खोलि कपाट महलि कि न जाही ॥

अन्तः द्वाराणि उद्घाट्य तस्य सान्निध्यस्य भवनं प्रविशतु।

ਦੇਖਿ ਅਟਲ ਟਲਿ ਕਤਹਿ ਨ ਜਾਵਾ ॥
देखि अटल टलि कतहि न जावा ॥

पश्यन् स्थावरेश्वरं न स्खलसि गमिष्यसि अन्यत्र ।

ਰਹੈ ਲਪਟਿ ਘਟ ਪਰਚਉ ਪਾਵਾ ॥੧੭॥
रहै लपटि घट परचउ पावा ॥१७॥

स्थास्यसि दृढसक्तं हृदयं सुखी भवेत् । ||१७||

ਠਠਾ ਇਹੈ ਦੂਰਿ ਠਗ ਨੀਰਾ ॥
ठठा इहै दूरि ठग नीरा ॥

T'HAT'HA: अस्मात् मिराजात् दूरं स्वं स्थापयतु।

ਨੀਠਿ ਨੀਠਿ ਮਨੁ ਕੀਆ ਧੀਰਾ ॥
नीठि नीठि मनु कीआ धीरा ॥

कष्टेन मया मनः शान्तम् ।

ਜਿਨਿ ਠਗਿ ਠਗਿਆ ਸਗਲ ਜਗੁ ਖਾਵਾ ॥
जिनि ठगि ठगिआ सगल जगु खावा ॥

स वञ्चकः, यः वञ्चनं कृत्वा सर्वं जगत् भक्षयति स्म

ਸੋ ਠਗੁ ਠਗਿਆ ਠਉਰ ਮਨੁ ਆਵਾ ॥੧੮॥
सो ठगु ठगिआ ठउर मनु आवा ॥१८॥

- मया तं वञ्चकं वञ्चितं, मम मनः इदानीं शान्तम् अस्ति। ||१८||

ਡਡਾ ਡਰ ਉਪਜੇ ਡਰੁ ਜਾਈ ॥
डडा डर उपजे डरु जाई ॥

दद्दा - यदा ईश्वरस्य भयं प्रवहति तदा अन्ये भयानि प्रस्थायन्ते।

ਤਾ ਡਰ ਮਹਿ ਡਰੁ ਰਹਿਆ ਸਮਾਈ ॥
ता डर महि डरु रहिआ समाई ॥

अन्ये भयानि तस्मिन् भये लीनानि भवन्ति।

ਜਉ ਡਰ ਡਰੈ ਤ ਫਿਰਿ ਡਰੁ ਲਾਗੈ ॥
जउ डर डरै त फिरि डरु लागै ॥

यदा ईश्वरभयं तिरस्कुर्वति तदा अन्ये भयानि तस्मिन् लसन्ति।

ਨਿਡਰ ਹੂਆ ਡਰੁ ਉਰ ਹੋਇ ਭਾਗੈ ॥੧੯॥
निडर हूआ डरु उर होइ भागै ॥१९॥

यदि तु निर्भयो भवति तर्हि तस्य हृदयस्य भयानि पलायन्ते। ||१९||

ਢਢਾ ਢਿਗ ਢੂਢਹਿ ਕਤ ਆਨਾ ॥
ढढा ढिग ढूढहि कत आना ॥

धधाः - किमर्थम् अन्यदिशि अन्वेषणं करोषि ?

ਢੂਢਤ ਹੀ ਢਹਿ ਗਏ ਪਰਾਨਾ ॥
ढूढत ही ढहि गए पराना ॥

एवं तं अन्विष्य प्राणस्य निःश्वासः समाप्तः भवति।

ਚੜਿ ਸੁਮੇਰਿ ਢੂਢਿ ਜਬ ਆਵਾ ॥
चड़ि सुमेरि ढूढि जब आवा ॥

पर्वतमारुह्य यदा प्रत्यागतोऽहम् ।

ਜਿਹ ਗੜੁ ਗੜਿਓ ਸੁ ਗੜ ਮਹਿ ਪਾਵਾ ॥੨੦॥
जिह गड़ु गड़िओ सु गड़ महि पावा ॥२०॥

तं मया दुर्गे लब्धम् - दुर्गं यत् सः स्वयमेव निर्मितवान्। ||२०||

ਣਾਣਾ ਰਣਿ ਰੂਤਉ ਨਰ ਨੇਹੀ ਕਰੈ ॥
णाणा रणि रूतउ नर नेही करै ॥

नन्ना - युद्धक्षेत्रे यः योद्धा युद्धं करोति सः तालमेलं स्थापयित्वा अग्रे गन्तुं अर्हति।

ਨਾ ਨਿਵੈ ਨਾ ਫੁਨਿ ਸੰਚਰੈ ॥
ना निवै ना फुनि संचरै ॥

न प्रयच्छेत्, न च निवर्तयेत्।

ਧੰਨਿ ਜਨਮੁ ਤਾਹੀ ਕੋ ਗਣੈ ॥
धंनि जनमु ताही को गणै ॥

धन्यम् एकस्य आगमनम्

ਮਾਰੈ ਏਕਹਿ ਤਜਿ ਜਾਇ ਘਣੈ ॥੨੧॥
मारै एकहि तजि जाइ घणै ॥२१॥

एकं जित्वा बहूनां परित्यागं करोति। ||२१||

ਤਤਾ ਅਤਰ ਤਰਿਓ ਨਹ ਜਾਈ ॥
तता अतर तरिओ नह जाई ॥

तट्टः - दुर्गमः विश्व-समुद्रः पारयितुं न शक्यते;

ਤਨ ਤ੍ਰਿਭਵਣ ਮਹਿ ਰਹਿਓ ਸਮਾਈ ॥
तन त्रिभवण महि रहिओ समाई ॥

शरीरं त्रिषु लोकेषु लीलितं तिष्ठति।

ਜਉ ਤ੍ਰਿਭਵਣ ਤਨ ਮਾਹਿ ਸਮਾਵਾ ॥
जउ त्रिभवण तन माहि समावा ॥

यदा तु त्रिलोकेश्वरः शरीरे प्रविशति।

ਤਉ ਤਤਹਿ ਤਤ ਮਿਲਿਆ ਸਚੁ ਪਾਵਾ ॥੨੨॥
तउ ततहि तत मिलिआ सचु पावा ॥२२॥

तदा तस्य तत्त्वं यथार्थतत्त्वेन सह विलीयते, सच्चिदानन्दः प्राप्यते। ||२२||

ਥਥਾ ਅਥਾਹ ਥਾਹ ਨਹੀ ਪਾਵਾ ॥
थथा अथाह थाह नही पावा ॥

T'HAT'HA: सः अगाह्यः अस्ति; तस्य गभीरता न ज्ञातुं शक्यते।

ਓਹੁ ਅਥਾਹ ਇਹੁ ਥਿਰੁ ਨ ਰਹਾਵਾ ॥
ओहु अथाह इहु थिरु न रहावा ॥

सः अगाह्यः अस्ति; अयं शरीरः अनित्यः, अस्थिरः च अस्ति।

ਥੋੜੈ ਥਲਿ ਥਾਨਕ ਆਰੰਭੈ ॥
थोड़ै थलि थानक आरंभै ॥

मर्त्यः अस्मिन् लघु अन्तरिक्षे स्वस्य निवासस्थानं निर्माति;

ਬਿਨੁ ਹੀ ਥਾਭਹ ਮੰਦਿਰੁ ਥੰਭੈ ॥੨੩॥
बिनु ही थाभह मंदिरु थंभै ॥२३॥

स्तम्भं विना सः भवनस्य समर्थनं कर्तुम् इच्छति। ||२३||

ਦਦਾ ਦੇਖਿ ਜੁ ਬਿਨਸਨਹਾਰਾ ॥
ददा देखि जु बिनसनहारा ॥

दद्दः - यद् दृष्टं तत् नश्यति।

ਜਸ ਅਦੇਖਿ ਤਸ ਰਾਖਿ ਬਿਚਾਰਾ ॥
जस अदेखि तस राखि बिचारा ॥

अदृष्टं तं चिन्तय ।

ਦਸਵੈ ਦੁਆਰਿ ਕੁੰਚੀ ਜਬ ਦੀਜੈ ॥
दसवै दुआरि कुंची जब दीजै ॥

यदा कुञ्जी दशमे द्वारे निवेश्यते तदा ।

ਤਉ ਦਇਆਲ ਕੋ ਦਰਸਨੁ ਕੀਜੈ ॥੨੪॥
तउ दइआल को दरसनु कीजै ॥२४॥

तदा दयालु भगवतः दर्शनस्य भगवतः दर्शनं दृश्यते। ||२४||

ਧਧਾ ਅਰਧਹਿ ਉਰਧ ਨਿਬੇਰਾ ॥
धधा अरधहि उरध निबेरा ॥

धधा - यदा पृथिव्याः अधमक्षेत्रेभ्यः स्वर्गस्य उच्चतरक्षेत्रेभ्यः आरोहति तदा सर्वं समाधानं भवति ।

ਅਰਧਹਿ ਉਰਧਹ ਮੰਝਿ ਬਸੇਰਾ ॥
अरधहि उरधह मंझि बसेरा ॥

अधम-उच्चेषु च लोकेषु भगवान् निवसति ।

ਅਰਧਹ ਛਾਡਿ ਉਰਧ ਜਉ ਆਵਾ ॥
अरधह छाडि उरध जउ आवा ॥

पृथिवीं त्यक्त्वा आत्मा स्वर्गमारोहति;

ਤਉ ਅਰਧਹਿ ਉਰਧ ਮਿਲਿਆ ਸੁਖ ਪਾਵਾ ॥੨੫॥
तउ अरधहि उरध मिलिआ सुख पावा ॥२५॥

ततः अधो उच्चतरौ मिलित्वा शान्तिः प्राप्यते। ||२५||

ਨੰਨਾ ਨਿਸਿ ਦਿਨੁ ਨਿਰਖਤ ਜਾਈ ॥
नंना निसि दिनु निरखत जाई ॥

नन्नाः - दिवसाः रात्रयः च गच्छन्ति; अहं भगवन्तं अन्वेषयामि।

ਨਿਰਖਤ ਨੈਨ ਰਹੇ ਰਤਵਾਈ ॥
निरखत नैन रहे रतवाई ॥

तं अन्विष्य मम नेत्राणि रक्ताभानि अभवन् ।

ਨਿਰਖਤ ਨਿਰਖਤ ਜਬ ਜਾਇ ਪਾਵਾ ॥
निरखत निरखत जब जाइ पावा ॥

पश्यन् पश्यन् च,यदा सः अन्ते लभ्यते,

ਤਬ ਲੇ ਨਿਰਖਹਿ ਨਿਰਖ ਮਿਲਾਵਾ ॥੨੬॥
तब ले निरखहि निरख मिलावा ॥२६॥

ततः यः पश्यन् आसीत् सः अन्विष्यमाणे एव विलीयते। ||२६||

ਪਪਾ ਅਪਰ ਪਾਰੁ ਨਹੀ ਪਾਵਾ ॥
पपा अपर पारु नही पावा ॥

पप्पा - सः असीमः अस्ति; तस्य सीमाः न लभ्यन्ते।

ਪਰਮ ਜੋਤਿ ਸਿਉ ਪਰਚਉ ਲਾਵਾ ॥
परम जोति सिउ परचउ लावा ॥

अहं परमप्रकाशस्य अनुकूलः अस्मि।

ਪਾਂਚਉ ਇੰਦ੍ਰੀ ਨਿਗ੍ਰਹ ਕਰਈ ॥
पांचउ इंद्री निग्रह करई ॥

पञ्चेन्द्रियाणि यो नियच्छति

ਪਾਪੁ ਪੁੰਨੁ ਦੋਊ ਨਿਰਵਰਈ ॥੨੭॥
पापु पुंनु दोऊ निरवरई ॥२७॥

पापस्य गुणस्य च उपरि उत्तिष्ठति। ||२७||

ਫਫਾ ਬਿਨੁ ਫੂਲਹ ਫਲੁ ਹੋਈ ॥
फफा बिनु फूलह फलु होई ॥

फफ्फः - पुष्पं विना अपि फलं भवति ।

ਤਾ ਫਲ ਫੰਕ ਲਖੈ ਜਉ ਕੋਈ ॥
ता फल फंक लखै जउ कोई ॥

तस्य फलस्य खण्डं यः पश्यति

ਦੂਣਿ ਨ ਪਰਈ ਫੰਕ ਬਿਚਾਰੈ ॥
दूणि न परई फंक बिचारै ॥

तत् च चिन्तयति, पुनर्जन्मं न समर्पितं भविष्यति।

ਤਾ ਫਲ ਫੰਕ ਸਭੈ ਤਨ ਫਾਰੈ ॥੨੮॥
ता फल फंक सभै तन फारै ॥२८॥

तस्य फलस्य एकः खण्डः सर्वशरीराणां खण्डनं करोति। ||२८||

ਬਬਾ ਬਿੰਦਹਿ ਬਿੰਦ ਮਿਲਾਵਾ ॥
बबा बिंदहि बिंद मिलावा ॥

बब्बा - यदा एकः बिन्दुः अन्येन बिन्दुना सह मिश्रितः भवति तदा

ਬਿੰਦਹਿ ਬਿੰਦਿ ਨ ਬਿਛੁਰਨ ਪਾਵਾ ॥
बिंदहि बिंदि न बिछुरन पावा ॥

तदा एते बिन्दवः पुनः पृथक् कर्तुं न शक्यन्ते।

ਬੰਦਉ ਹੋਇ ਬੰਦਗੀ ਗਹੈ ॥
बंदउ होइ बंदगी गहै ॥

भगवतः दासः भूत्वा तस्य ध्यानं दृढतया धारयतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430