झाझा - त्वं लोके उलझसे, न च विजानासि कथं विसर्जितुम्।
भयेन धारयसि, भगवता न अनुमोदितः।
किमर्थं त्वं तादृशं बकवासं वदसि, अन्येषां प्रत्ययार्थं प्रयतसे?
तर्कान् उत्तेजयन् केवलं अधिकान् तर्कान् प्राप्स्यसि । ||१५||
न्यानः - सः भवतः समीपे, भवतः हृदयस्य गहने निवसति; किमर्थं तं त्यक्त्वा दूरं गच्छसि?
तं अन्वेषितवान् सर्वं जगत्, किन्तु तं स्वसमीपे एव लब्धम् । ||१६||
तट्टः- एतादृशः कठिनः मार्गः अस्ति, तं स्वस्य हृदयस्य अन्तः अन्वेष्टुं।
अन्तः द्वाराणि उद्घाट्य तस्य सान्निध्यस्य भवनं प्रविशतु।
पश्यन् स्थावरेश्वरं न स्खलसि गमिष्यसि अन्यत्र ।
स्थास्यसि दृढसक्तं हृदयं सुखी भवेत् । ||१७||
T'HAT'HA: अस्मात् मिराजात् दूरं स्वं स्थापयतु।
कष्टेन मया मनः शान्तम् ।
स वञ्चकः, यः वञ्चनं कृत्वा सर्वं जगत् भक्षयति स्म
- मया तं वञ्चकं वञ्चितं, मम मनः इदानीं शान्तम् अस्ति। ||१८||
दद्दा - यदा ईश्वरस्य भयं प्रवहति तदा अन्ये भयानि प्रस्थायन्ते।
अन्ये भयानि तस्मिन् भये लीनानि भवन्ति।
यदा ईश्वरभयं तिरस्कुर्वति तदा अन्ये भयानि तस्मिन् लसन्ति।
यदि तु निर्भयो भवति तर्हि तस्य हृदयस्य भयानि पलायन्ते। ||१९||
धधाः - किमर्थम् अन्यदिशि अन्वेषणं करोषि ?
एवं तं अन्विष्य प्राणस्य निःश्वासः समाप्तः भवति।
पर्वतमारुह्य यदा प्रत्यागतोऽहम् ।
तं मया दुर्गे लब्धम् - दुर्गं यत् सः स्वयमेव निर्मितवान्। ||२०||
नन्ना - युद्धक्षेत्रे यः योद्धा युद्धं करोति सः तालमेलं स्थापयित्वा अग्रे गन्तुं अर्हति।
न प्रयच्छेत्, न च निवर्तयेत्।
धन्यम् एकस्य आगमनम्
एकं जित्वा बहूनां परित्यागं करोति। ||२१||
तट्टः - दुर्गमः विश्व-समुद्रः पारयितुं न शक्यते;
शरीरं त्रिषु लोकेषु लीलितं तिष्ठति।
यदा तु त्रिलोकेश्वरः शरीरे प्रविशति।
तदा तस्य तत्त्वं यथार्थतत्त्वेन सह विलीयते, सच्चिदानन्दः प्राप्यते। ||२२||
T'HAT'HA: सः अगाह्यः अस्ति; तस्य गभीरता न ज्ञातुं शक्यते।
सः अगाह्यः अस्ति; अयं शरीरः अनित्यः, अस्थिरः च अस्ति।
मर्त्यः अस्मिन् लघु अन्तरिक्षे स्वस्य निवासस्थानं निर्माति;
स्तम्भं विना सः भवनस्य समर्थनं कर्तुम् इच्छति। ||२३||
दद्दः - यद् दृष्टं तत् नश्यति।
अदृष्टं तं चिन्तय ।
यदा कुञ्जी दशमे द्वारे निवेश्यते तदा ।
तदा दयालु भगवतः दर्शनस्य भगवतः दर्शनं दृश्यते। ||२४||
धधा - यदा पृथिव्याः अधमक्षेत्रेभ्यः स्वर्गस्य उच्चतरक्षेत्रेभ्यः आरोहति तदा सर्वं समाधानं भवति ।
अधम-उच्चेषु च लोकेषु भगवान् निवसति ।
पृथिवीं त्यक्त्वा आत्मा स्वर्गमारोहति;
ततः अधो उच्चतरौ मिलित्वा शान्तिः प्राप्यते। ||२५||
नन्नाः - दिवसाः रात्रयः च गच्छन्ति; अहं भगवन्तं अन्वेषयामि।
तं अन्विष्य मम नेत्राणि रक्ताभानि अभवन् ।
पश्यन् पश्यन् च,यदा सः अन्ते लभ्यते,
ततः यः पश्यन् आसीत् सः अन्विष्यमाणे एव विलीयते। ||२६||
पप्पा - सः असीमः अस्ति; तस्य सीमाः न लभ्यन्ते।
अहं परमप्रकाशस्य अनुकूलः अस्मि।
पञ्चेन्द्रियाणि यो नियच्छति
पापस्य गुणस्य च उपरि उत्तिष्ठति। ||२७||
फफ्फः - पुष्पं विना अपि फलं भवति ।
तस्य फलस्य खण्डं यः पश्यति
तत् च चिन्तयति, पुनर्जन्मं न समर्पितं भविष्यति।
तस्य फलस्य एकः खण्डः सर्वशरीराणां खण्डनं करोति। ||२८||
बब्बा - यदा एकः बिन्दुः अन्येन बिन्दुना सह मिश्रितः भवति तदा
तदा एते बिन्दवः पुनः पृथक् कर्तुं न शक्यन्ते।
भगवतः दासः भूत्वा तस्य ध्यानं दृढतया धारयतु।