सीतालक्ष्मणौ च विरक्तः |
दशशिरः रावणः, यः सीतां डमरीताडनेन अपहृतवान्।
श्रीलङ्काम् अपहृत्य रोदिति स्म।
पाण्डवाः एकदा भगवतः सान्निध्ये निवसन्ति स्म;
ते दासाः कृताः, रोदितवन्तः च।
जन्मयजः रोदिति स्म, यत् सः मार्गं नष्टवान् इति।
एकः दोषः, सः च पापः अभवत्।
शेखाः, पीरः, आध्यात्मिकगुरुः च रोदन्ति;
अन्तिमे एव क्षणे ते पीडां प्राप्नुवन्ति।
नृपाः रोदन्ति - कर्णाः छिन्नन्ति;
गृहे गृहे भिक्षाटनं कुर्वन्ति।
कृपणः रोदिति; तस्य सङ्गृहीतं धनं त्यक्तव्यं भवति।
पण्डितः धर्मविद्वान् स्वविद्या गता रुदति।
युवती रोदिति यतः तस्याः पतिः नास्ति।
हे नानक, सर्वं जगत् दुःखं प्राप्नोति।
स एव विजयी, यः प्रभुनाम्नि विश्वासयति।
न कश्चित् अन्यत् कर्म किमपि कारणं भवति। ||१||
द्वितीयः मेहलः : १.
ध्यानं तपः सर्वं च भगवतः नाम्नि विश्वासेन आगच्छति। अन्ये सर्वे कर्म निष्प्रयोजनाः।
हे नानक विश्वासयोग्ये विश्वासं कुरुत गुरुप्रसादेन सः साक्षात्कृतः भवति। ||२||
पौरी : १.
देहात्महंसयोः संयोगः प्रजापतिना पूर्वविहितः आसीत्।
सः गुप्तः अस्ति, तथापि सर्वेषु व्याप्तः अस्ति। सः गुरमुखाय प्रकटितः भवति।
भगवतः महिमा स्तुतिं गायन्, तस्य स्तुतिं जपन् च तस्य महिमासु विलीयते।
सत्यं सत्यं वचनं गुरुबनिः। एकः सत्येश्वरेण सह संयोगेन एकीभवति।
स एव सर्वं; स एव महिमामहात्म्यं प्रयच्छति। ||१४||
सलोक, द्वितीय मेहल : १.
अन्धो गच्छेत् रत्नानां मूल्याङ्कनार्थं नानक ।
किन्तु तेषां मूल्यं न ज्ञास्यति; सः स्वस्य अज्ञानं उद्घाट्य गृहं प्रत्यागमिष्यति। ||१||
द्वितीयः मेहलः : १.
रत्नकारः आगत्य रत्नपुटं उद्घाटितवान्।
वणिजः वणिक् च एकत्र विलीयते ।
ते एव रत्नं क्रीणन्ति नानक पर्से गुणाः |
ये मणिमूल्यं न प्रशंसन्ति, ते अन्ध इव लोके भ्रमन्ति। ||२||
पौरी : १.
शरीरदुर्गस्य नवद्वाराणि सन्ति; दशमद्वारं निगूढं भवति।
कठोरद्वारं न उद्घाटितम्; गुरुस्य शबदस्य वचनस्य माध्यमेन एव उद्घाटयितुं शक्यते।
अप्रहृतः शब्दप्रवाहः तत्र प्रतिध्वनितुं स्पन्दते च। गुरुस्य शबदस्य वचनं श्रूयते।
हृदयस्य नाभिकस्य अन्तः दिव्यं प्रकाशं प्रकाशते । भक्तिपूजाद्वारा भगवन्तं मिलति ।
एकः प्रभुः सर्वव्यापितः व्याप्तः च अस्ति। सः एव सृष्टिं सृष्टवान् । ||१५||
सलोक, द्वितीय मेहल : १.
अन्धेन दर्शितं मार्गम् अनुसृत्य सः सत्यं अन्धः अस्ति।
नानक, कस्मात् द्रष्टुं शक्नुवन्, नष्टः भवेत्।
अन्धान् मा वदतु येषां मुखे नेत्रं नास्ति।
ते एव अन्धाः नानक भगवतः गुरुतः दूरं भ्रमन्ति। ||१||
द्वितीयः मेहलः : १.
यस्य भगवता अन्धः कृतः - भगवता पुनः दर्शनं कर्तुं शक्नोति।
यथाज्ञातमात्रं करोति यद्यपि शतवारं प्रोक्तः स्यात्।
यत्र वास्तविकं वस्तु न दृश्यते तत्र आत्म-अभिमानः प्रबलः भवति - एतत् सम्यक् ज्ञातव्यम्।
हे नानक, कथं पुर्षकः वास्तविकं क्रेतुं शक्नोति, यदि सः तत् ज्ञातुं न शक्नोति। ||२||
द्वितीयः मेहलः : १.
कथं कश्चित् अन्धः इति कथ्यते, यदि सः भगवतः आज्ञायाः अन्धः कृतः?
भगवतः आज्ञायाः हुकमं न विज्ञायते नानक अन्ध उच्यते । ||३||