श्री गुरु ग्रन्थ साहिबः

पुटः - 954


ਸੀਤਾ ਲਖਮਣੁ ਵਿਛੁੜਿ ਗਇਆ ॥
सीता लखमणु विछुड़ि गइआ ॥

सीतालक्ष्मणौ च विरक्तः |

ਰੋਵੈ ਦਹਸਿਰੁ ਲੰਕ ਗਵਾਇ ॥
रोवै दहसिरु लंक गवाइ ॥

दशशिरः रावणः, यः सीतां डमरीताडनेन अपहृतवान्।

ਜਿਨਿ ਸੀਤਾ ਆਦੀ ਡਉਰੂ ਵਾਇ ॥
जिनि सीता आदी डउरू वाइ ॥

श्रीलङ्काम् अपहृत्य रोदिति स्म।

ਰੋਵਹਿ ਪਾਂਡਵ ਭਏ ਮਜੂਰ ॥
रोवहि पांडव भए मजूर ॥

पाण्डवाः एकदा भगवतः सान्निध्ये निवसन्ति स्म;

ਜਿਨ ਕੈ ਸੁਆਮੀ ਰਹਤ ਹਦੂਰਿ ॥
जिन कै सुआमी रहत हदूरि ॥

ते दासाः कृताः, रोदितवन्तः च।

ਰੋਵੈ ਜਨਮੇਜਾ ਖੁਇ ਗਇਆ ॥
रोवै जनमेजा खुइ गइआ ॥

जन्मयजः रोदिति स्म, यत् सः मार्गं नष्टवान् इति।

ਏਕੀ ਕਾਰਣਿ ਪਾਪੀ ਭਇਆ ॥
एकी कारणि पापी भइआ ॥

एकः दोषः, सः च पापः अभवत्।

ਰੋਵਹਿ ਸੇਖ ਮਸਾਇਕ ਪੀਰ ॥
रोवहि सेख मसाइक पीर ॥

शेखाः, पीरः, आध्यात्मिकगुरुः च रोदन्ति;

ਅੰਤਿ ਕਾਲਿ ਮਤੁ ਲਾਗੈ ਭੀੜ ॥
अंति कालि मतु लागै भीड़ ॥

अन्तिमे एव क्षणे ते पीडां प्राप्नुवन्ति।

ਰੋਵਹਿ ਰਾਜੇ ਕੰਨ ਪੜਾਇ ॥
रोवहि राजे कंन पड़ाइ ॥

नृपाः रोदन्ति - कर्णाः छिन्नन्ति;

ਘਰਿ ਘਰਿ ਮਾਗਹਿ ਭੀਖਿਆ ਜਾਇ ॥
घरि घरि मागहि भीखिआ जाइ ॥

गृहे गृहे भिक्षाटनं कुर्वन्ति।

ਰੋਵਹਿ ਕਿਰਪਨ ਸੰਚਹਿ ਧਨੁ ਜਾਇ ॥
रोवहि किरपन संचहि धनु जाइ ॥

कृपणः रोदिति; तस्य सङ्गृहीतं धनं त्यक्तव्यं भवति।

ਪੰਡਿਤ ਰੋਵਹਿ ਗਿਆਨੁ ਗਵਾਇ ॥
पंडित रोवहि गिआनु गवाइ ॥

पण्डितः धर्मविद्वान् स्वविद्या गता रुदति।

ਬਾਲੀ ਰੋਵੈ ਨਾਹਿ ਭਤਾਰੁ ॥
बाली रोवै नाहि भतारु ॥

युवती रोदिति यतः तस्याः पतिः नास्ति।

ਨਾਨਕ ਦੁਖੀਆ ਸਭੁ ਸੰਸਾਰੁ ॥
नानक दुखीआ सभु संसारु ॥

हे नानक, सर्वं जगत् दुःखं प्राप्नोति।

ਮੰਨੇ ਨਾਉ ਸੋਈ ਜਿਣਿ ਜਾਇ ॥
मंने नाउ सोई जिणि जाइ ॥

स एव विजयी, यः प्रभुनाम्नि विश्वासयति।

ਅਉਰੀ ਕਰਮ ਨ ਲੇਖੈ ਲਾਇ ॥੧॥
अउरी करम न लेखै लाइ ॥१॥

न कश्चित् अन्यत् कर्म किमपि कारणं भवति। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਜਪੁ ਤਪੁ ਸਭੁ ਕਿਛੁ ਮੰਨਿਐ ਅਵਰਿ ਕਾਰਾ ਸਭਿ ਬਾਦਿ ॥
जपु तपु सभु किछु मंनिऐ अवरि कारा सभि बादि ॥

ध्यानं तपः सर्वं च भगवतः नाम्नि विश्वासेन आगच्छति। अन्ये सर्वे कर्म निष्प्रयोजनाः।

ਨਾਨਕ ਮੰਨਿਆ ਮੰਨੀਐ ਬੁਝੀਐ ਗੁਰਪਰਸਾਦਿ ॥੨॥
नानक मंनिआ मंनीऐ बुझीऐ गुरपरसादि ॥२॥

हे नानक विश्वासयोग्ये विश्वासं कुरुत गुरुप्रसादेन सः साक्षात्कृतः भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕਾਇਆ ਹੰਸ ਧੁਰਿ ਮੇਲੁ ਕਰਤੈ ਲਿਖਿ ਪਾਇਆ ॥
काइआ हंस धुरि मेलु करतै लिखि पाइआ ॥

देहात्महंसयोः संयोगः प्रजापतिना पूर्वविहितः आसीत्।

ਸਭ ਮਹਿ ਗੁਪਤੁ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਪ੍ਰਗਟਾਇਆ ॥
सभ महि गुपतु वरतदा गुरमुखि प्रगटाइआ ॥

सः गुप्तः अस्ति, तथापि सर्वेषु व्याप्तः अस्ति। सः गुरमुखाय प्रकटितः भवति।

ਗੁਣ ਗਾਵੈ ਗੁਣ ਉਚਰੈ ਗੁਣ ਮਾਹਿ ਸਮਾਇਆ ॥
गुण गावै गुण उचरै गुण माहि समाइआ ॥

भगवतः महिमा स्तुतिं गायन्, तस्य स्तुतिं जपन् च तस्य महिमासु विलीयते।

ਸਚੀ ਬਾਣੀ ਸਚੁ ਹੈ ਸਚੁ ਮੇਲਿ ਮਿਲਾਇਆ ॥
सची बाणी सचु है सचु मेलि मिलाइआ ॥

सत्यं सत्यं वचनं गुरुबनिः। एकः सत्येश्वरेण सह संयोगेन एकीभवति।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਹੈ ਆਪੇ ਦੇਇ ਵਡਿਆਈ ॥੧੪॥
सभु किछु आपे आपि है आपे देइ वडिआई ॥१४॥

स एव सर्वं; स एव महिमामहात्म्यं प्रयच्छति। ||१४||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਨਾਨਕ ਅੰਧਾ ਹੋਇ ਕੈ ਰਤਨਾ ਪਰਖਣ ਜਾਇ ॥
नानक अंधा होइ कै रतना परखण जाइ ॥

अन्धो गच्छेत् रत्नानां मूल्याङ्कनार्थं नानक ।

ਰਤਨਾ ਸਾਰ ਨ ਜਾਣਈ ਆਵੈ ਆਪੁ ਲਖਾਇ ॥੧॥
रतना सार न जाणई आवै आपु लखाइ ॥१॥

किन्तु तेषां मूल्यं न ज्ञास्यति; सः स्वस्य अज्ञानं उद्घाट्य गृहं प्रत्यागमिष्यति। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਰਤਨਾ ਕੇਰੀ ਗੁਥਲੀ ਰਤਨੀ ਖੋਲੀ ਆਇ ॥
रतना केरी गुथली रतनी खोली आइ ॥

रत्नकारः आगत्य रत्नपुटं उद्घाटितवान्।

ਵਖਰ ਤੈ ਵਣਜਾਰਿਆ ਦੁਹਾ ਰਹੀ ਸਮਾਇ ॥
वखर तै वणजारिआ दुहा रही समाइ ॥

वणिजः वणिक् च एकत्र विलीयते ।

ਜਿਨ ਗੁਣੁ ਪਲੈ ਨਾਨਕਾ ਮਾਣਕ ਵਣਜਹਿ ਸੇਇ ॥
जिन गुणु पलै नानका माणक वणजहि सेइ ॥

ते एव रत्नं क्रीणन्ति नानक पर्से गुणाः |

ਰਤਨਾ ਸਾਰ ਨ ਜਾਣਨੀ ਅੰਧੇ ਵਤਹਿ ਲੋਇ ॥੨॥
रतना सार न जाणनी अंधे वतहि लोइ ॥२॥

ये मणिमूल्यं न प्रशंसन्ति, ते अन्ध इव लोके भ्रमन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਉ ਦਰਵਾਜੇ ਕਾਇਆ ਕੋਟੁ ਹੈ ਦਸਵੈ ਗੁਪਤੁ ਰਖੀਜੈ ॥
नउ दरवाजे काइआ कोटु है दसवै गुपतु रखीजै ॥

शरीरदुर्गस्य नवद्वाराणि सन्ति; दशमद्वारं निगूढं भवति।

ਬਜਰ ਕਪਾਟ ਨ ਖੁਲਨੀ ਗੁਰ ਸਬਦਿ ਖੁਲੀਜੈ ॥
बजर कपाट न खुलनी गुर सबदि खुलीजै ॥

कठोरद्वारं न उद्घाटितम्; गुरुस्य शबदस्य वचनस्य माध्यमेन एव उद्घाटयितुं शक्यते।

ਅਨਹਦ ਵਾਜੇ ਧੁਨਿ ਵਜਦੇ ਗੁਰ ਸਬਦਿ ਸੁਣੀਜੈ ॥
अनहद वाजे धुनि वजदे गुर सबदि सुणीजै ॥

अप्रहृतः शब्दप्रवाहः तत्र प्रतिध्वनितुं स्पन्दते च। गुरुस्य शबदस्य वचनं श्रूयते।

ਤਿਤੁ ਘਟ ਅੰਤਰਿ ਚਾਨਣਾ ਕਰਿ ਭਗਤਿ ਮਿਲੀਜੈ ॥
तितु घट अंतरि चानणा करि भगति मिलीजै ॥

हृदयस्य नाभिकस्य अन्तः दिव्यं प्रकाशं प्रकाशते । भक्तिपूजाद्वारा भगवन्तं मिलति ।

ਸਭ ਮਹਿ ਏਕੁ ਵਰਤਦਾ ਜਿਨਿ ਆਪੇ ਰਚਨ ਰਚਾਈ ॥੧੫॥
सभ महि एकु वरतदा जिनि आपे रचन रचाई ॥१५॥

एकः प्रभुः सर्वव्यापितः व्याप्तः च अस्ति। सः एव सृष्टिं सृष्टवान् । ||१५||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਅੰਧੇ ਕੈ ਰਾਹਿ ਦਸਿਐ ਅੰਧਾ ਹੋਇ ਸੁ ਜਾਇ ॥
अंधे कै राहि दसिऐ अंधा होइ सु जाइ ॥

अन्धेन दर्शितं मार्गम् अनुसृत्य सः सत्यं अन्धः अस्ति।

ਹੋਇ ਸੁਜਾਖਾ ਨਾਨਕਾ ਸੋ ਕਿਉ ਉਝੜਿ ਪਾਇ ॥
होइ सुजाखा नानका सो किउ उझड़ि पाइ ॥

नानक, कस्मात् द्रष्टुं शक्नुवन्, नष्टः भवेत्।

ਅੰਧੇ ਏਹਿ ਨ ਆਖੀਅਨਿ ਜਿਨ ਮੁਖਿ ਲੋਇਣ ਨਾਹਿ ॥
अंधे एहि न आखीअनि जिन मुखि लोइण नाहि ॥

अन्धान् मा वदतु येषां मुखे नेत्रं नास्ति।

ਅੰਧੇ ਸੇਈ ਨਾਨਕਾ ਖਸਮਹੁ ਘੁਥੇ ਜਾਹਿ ॥੧॥
अंधे सेई नानका खसमहु घुथे जाहि ॥१॥

ते एव अन्धाः नानक भगवतः गुरुतः दूरं भ्रमन्ति। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਸਾਹਿਬਿ ਅੰਧਾ ਜੋ ਕੀਆ ਕਰੇ ਸੁਜਾਖਾ ਹੋਇ ॥
साहिबि अंधा जो कीआ करे सुजाखा होइ ॥

यस्य भगवता अन्धः कृतः - भगवता पुनः दर्शनं कर्तुं शक्नोति।

ਜੇਹਾ ਜਾਣੈ ਤੇਹੋ ਵਰਤੈ ਜੇ ਸਉ ਆਖੈ ਕੋਇ ॥
जेहा जाणै तेहो वरतै जे सउ आखै कोइ ॥

यथाज्ञातमात्रं करोति यद्यपि शतवारं प्रोक्तः स्यात्।

ਜਿਥੈ ਸੁ ਵਸਤੁ ਨ ਜਾਪਈ ਆਪੇ ਵਰਤਉ ਜਾਣਿ ॥
जिथै सु वसतु न जापई आपे वरतउ जाणि ॥

यत्र वास्तविकं वस्तु न दृश्यते तत्र आत्म-अभिमानः प्रबलः भवति - एतत् सम्यक् ज्ञातव्यम्।

ਨਾਨਕ ਗਾਹਕੁ ਕਿਉ ਲਏ ਸਕੈ ਨ ਵਸਤੁ ਪਛਾਣਿ ॥੨॥
नानक गाहकु किउ लए सकै न वसतु पछाणि ॥२॥

हे नानक, कथं पुर्षकः वास्तविकं क्रेतुं शक्नोति, यदि सः तत् ज्ञातुं न शक्नोति। ||२||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਸੋ ਕਿਉ ਅੰਧਾ ਆਖੀਐ ਜਿ ਹੁਕਮਹੁ ਅੰਧਾ ਹੋਇ ॥
सो किउ अंधा आखीऐ जि हुकमहु अंधा होइ ॥

कथं कश्चित् अन्धः इति कथ्यते, यदि सः भगवतः आज्ञायाः अन्धः कृतः?

ਨਾਨਕ ਹੁਕਮੁ ਨ ਬੁਝਈ ਅੰਧਾ ਕਹੀਐ ਸੋਇ ॥੩॥
नानक हुकमु न बुझई अंधा कहीऐ सोइ ॥३॥

भगवतः आज्ञायाः हुकमं न विज्ञायते नानक अन्ध उच्यते । ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430