श्री गुरु ग्रन्थ साहिबः

पुटः - 1289


ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਪਉਣੈ ਪਾਣੀ ਅਗਨੀ ਜੀਉ ਤਿਨ ਕਿਆ ਖੁਸੀਆ ਕਿਆ ਪੀੜ ॥
पउणै पाणी अगनी जीउ तिन किआ खुसीआ किआ पीड़ ॥

वायुजलवह्निनिर्मिताः जीवाः । ते सुखदुःखस्य अधीनाः भवन्ति।

ਧਰਤੀ ਪਾਤਾਲੀ ਆਕਾਸੀ ਇਕਿ ਦਰਿ ਰਹਨਿ ਵਜੀਰ ॥
धरती पाताली आकासी इकि दरि रहनि वजीर ॥

अस्मिन् लोके पातालस्य पातालप्रदेशेषु, आकाशस्य आकाशे आकाशेषु च केचन भगवतः प्राङ्गणे मन्त्रिणः एव तिष्ठन्ति।

ਇਕਨਾ ਵਡੀ ਆਰਜਾ ਇਕਿ ਮਰਿ ਹੋਹਿ ਜਹੀਰ ॥
इकना वडी आरजा इकि मरि होहि जहीर ॥

केचन दीर्घायुषः, केचन दुःखं प्राप्नुवन्ति, म्रियन्ते च ।

ਇਕਿ ਦੇ ਖਾਹਿ ਨਿਖੁਟੈ ਨਾਹੀ ਇਕਿ ਸਦਾ ਫਿਰਹਿ ਫਕੀਰ ॥
इकि दे खाहि निखुटै नाही इकि सदा फिरहि फकीर ॥

केचन ददति सेवन्ते च तथापि तेषां धनं न क्षीणं भवति, केचन तु शाश्वतं दरिद्राः तिष्ठन्ति।

ਹੁਕਮੀ ਸਾਜੇ ਹੁਕਮੀ ਢਾਹੇ ਏਕ ਚਸੇ ਮਹਿ ਲਖ ॥
हुकमी साजे हुकमी ढाहे एक चसे महि लख ॥

इच्छायां सृजति, इच्छायां च क्षणमात्रेण सहस्राणि नाशयति।

ਸਭੁ ਕੋ ਨਥੈ ਨਥਿਆ ਬਖਸੇ ਤੋੜੇ ਨਥ ॥
सभु को नथै नथिआ बखसे तोड़े नथ ॥

सः सर्वान् स्वस्य हार्नेन युक्तवान्; यदा क्षमति तदा सः हारं भङ्क्ते।

ਵਰਨਾ ਚਿਹਨਾ ਬਾਹਰਾ ਲੇਖੇ ਬਾਝੁ ਅਲਖੁ ॥
वरना चिहना बाहरा लेखे बाझु अलखु ॥

तस्य वर्णः, विशेषताः वा नास्ति; सः अदृश्यः गणनातः परः च अस्ति।

ਕਿਉ ਕਥੀਐ ਕਿਉ ਆਖੀਐ ਜਾਪੈ ਸਚੋ ਸਚੁ ॥
किउ कथीऐ किउ आखीऐ जापै सचो सचु ॥

कथं स वर्ण्यते? स सत्यतमः इति ख्यातः ।

ਕਰਣਾ ਕਥਨਾ ਕਾਰ ਸਭ ਨਾਨਕ ਆਪਿ ਅਕਥੁ ॥
करणा कथना कार सभ नानक आपि अकथु ॥

यानि कर्माणि कृतानि वर्णितानि च नानक, तानि सर्वाणि अनिर्वचनीयेन भगवता एव।

ਅਕਥ ਕੀ ਕਥਾ ਸੁਣੇਇ ॥
अकथ की कथा सुणेइ ॥

अनिर्वचनीयस्य वर्णनं यः शृणोति ।

ਰਿਧਿ ਬੁਧਿ ਸਿਧਿ ਗਿਆਨੁ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੧॥
रिधि बुधि सिधि गिआनु सदा सुखु होइ ॥१॥

धनबुद्धिसिद्धि-आध्यात्मिक-प्रज्ञा, शाश्वत-शान्ति-युक्ता भवति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਅਜਰੁ ਜਰੈ ਤ ਨਉ ਕੁਲ ਬੰਧੁ ॥
अजरु जरै त नउ कुल बंधु ॥

असह्यं धृत्, नव छिद्राणि शरीरस्य नियतः।

ਪੂਜੈ ਪ੍ਰਾਣ ਹੋਵੈ ਥਿਰੁ ਕੰਧੁ ॥
पूजै प्राण होवै थिरु कंधु ॥

प्राणाश्वासेन भगवन्तं पूजयति पूजयति च, तस्य देहभित्तिस्थिरतां लभते।

ਕਹਾਂ ਤੇ ਆਇਆ ਕਹਾਂ ਏਹੁ ਜਾਣੁ ॥
कहां ते आइआ कहां एहु जाणु ॥

कुतः आगतः कुतः च गमिष्यति।

ਜੀਵਤ ਮਰਤ ਰਹੈ ਪਰਵਾਣੁ ॥
जीवत मरत रहै परवाणु ॥

जीवितः सन् मृतः सन् स्वीकृतः अनुमोदितः च भवति।

ਹੁਕਮੈ ਬੂਝੈ ਤਤੁ ਪਛਾਣੈ ॥
हुकमै बूझै ततु पछाणै ॥

यः भगवतः आज्ञायाः हुकमम् अवगच्छति, सः यथार्थस्य सारं साक्षात्करोति।

ਇਹੁ ਪਰਸਾਦੁ ਗੁਰੂ ਤੇ ਜਾਣੈ ॥
इहु परसादु गुरू ते जाणै ॥

इति गुरुप्रसादेन ज्ञायते।

ਹੋਂਦਾ ਫੜੀਅਗੁ ਨਾਨਕ ਜਾਣੁ ॥
होंदा फड़ीअगु नानक जाणु ॥

हे नानक विद्धि अहङ्कारः बन्धनं करोति।

ਨਾ ਹਉ ਨਾ ਮੈ ਜੂਨੀ ਪਾਣੁ ॥੨॥
ना हउ ना मै जूनी पाणु ॥२॥

केवलं येषां अहङ्कारः नास्ति, आत्मनः अभिमानः नास्ति, ते पुनर्जन्मं न निरुज्यन्ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੜੑੀਐ ਨਾਮੁ ਸਾਲਾਹ ਹੋਰਿ ਬੁਧਂੀ ਮਿਥਿਆ ॥
पड़ीऐ नामु सालाह होरि बुधीं मिथिआ ॥

भगवतः नामस्य स्तुतिं पठन्तु; अन्ये बौद्धिक-अनुसन्धानाः मिथ्या भवन्ति।

ਬਿਨੁ ਸਚੇ ਵਾਪਾਰ ਜਨਮੁ ਬਿਰਥਿਆ ॥
बिनु सचे वापार जनमु बिरथिआ ॥

सत्यस्य व्यवहारं विना जीवनं व्यर्थं भवति।

ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ਨ ਕਿਨ ਹੀ ਪਾਇਆ ॥
अंतु न पारावारु न किन ही पाइआ ॥

भगवतः अन्तं सीमां वा कदापि कस्यचित् न लब्धम्।

ਸਭੁ ਜਗੁ ਗਰਬਿ ਗੁਬਾਰੁ ਤਿਨ ਸਚੁ ਨ ਭਾਇਆ ॥
सभु जगु गरबि गुबारु तिन सचु न भाइआ ॥

अहङ्कारदर्पस्य अन्धकारेण सर्वं जगत् आवृतम् अस्ति। तस्य सत्यं न रोचते।

ਚਲੇ ਨਾਮੁ ਵਿਸਾਰਿ ਤਾਵਣਿ ਤਤਿਆ ॥
चले नामु विसारि तावणि ततिआ ॥

नाम विस्मृत्वा ये संसारात् प्रयान्ति ते भृष्टा भर्जयेयुः ।

ਬਲਦੀ ਅੰਦਰਿ ਤੇਲੁ ਦੁਬਿਧਾ ਘਤਿਆ ॥
बलदी अंदरि तेलु दुबिधा घतिआ ॥

अन्तः द्वन्द्वतैलं पातयन्ति, दहन्ति च।

ਆਇਆ ਉਠੀ ਖੇਲੁ ਫਿਰੈ ਉਵਤਿਆ ॥
आइआ उठी खेलु फिरै उवतिआ ॥

ते जगति आगत्य निरर्थकं भ्रमन्ति; ते नाटकस्य समाप्तेः समये प्रस्थायन्ते।

ਨਾਨਕ ਸਚੈ ਮੇਲੁ ਸਚੈ ਰਤਿਆ ॥੨੪॥
नानक सचै मेलु सचै रतिआ ॥२४॥

सत्येन ओतप्ते नानक सत्ये मर्त्याः प्रलीयन्ते। ||२४||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਪਹਿਲਾਂ ਮਾਸਹੁ ਨਿੰਮਿਆ ਮਾਸੈ ਅੰਦਰਿ ਵਾਸੁ ॥
पहिलां मासहु निंमिआ मासै अंदरि वासु ॥

प्रथमं मर्त्यः मांसे गर्भः भवति, ततः मांसे निवसति।

ਜੀਉ ਪਾਇ ਮਾਸੁ ਮੁਹਿ ਮਿਲਿਆ ਹਡੁ ਚੰਮੁ ਤਨੁ ਮਾਸੁ ॥
जीउ पाइ मासु मुहि मिलिआ हडु चंमु तनु मासु ॥

यदा सः जीवति तदा तस्य मुखं मांसं गृह्णाति; तस्य अस्थित्वक् शरीरं च मांसम् अस्ति।

ਮਾਸਹੁ ਬਾਹਰਿ ਕਢਿਆ ਮੰਮਾ ਮਾਸੁ ਗਿਰਾਸੁ ॥
मासहु बाहरि कढिआ मंमा मासु गिरासु ॥

मांसगर्भात् निर्गत्य स्तने मांसं मुखं गृह्णाति।

ਮੁਹੁ ਮਾਸੈ ਕਾ ਜੀਭ ਮਾਸੈ ਕੀ ਮਾਸੈ ਅੰਦਰਿ ਸਾਸੁ ॥
मुहु मासै का जीभ मासै की मासै अंदरि सासु ॥

तस्य मुखं मांसं, जिह्वा मांसं; तस्य निःश्वासः मांसे अस्ति।

ਵਡਾ ਹੋਆ ਵੀਆਹਿਆ ਘਰਿ ਲੈ ਆਇਆ ਮਾਸੁ ॥
वडा होआ वीआहिआ घरि लै आइआ मासु ॥

सः वर्धते विवाहितः च मांसपत्नीम् स्वगृहे आनयति।

ਮਾਸਹੁ ਹੀ ਮਾਸੁ ਊਪਜੈ ਮਾਸਹੁ ਸਭੋ ਸਾਕੁ ॥
मासहु ही मासु ऊपजै मासहु सभो साकु ॥

मांसात् मांसं जायते; सर्वे बान्धवाः मांसनिर्मिताः सन्ति।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਹੁਕਮੁ ਬੁਝੀਐ ਤਾਂ ਕੋ ਆਵੈ ਰਾਸਿ ॥
सतिगुरि मिलिऐ हुकमु बुझीऐ तां को आवै रासि ॥

यदा मर्त्यः सत्यगुरुं मिलति, भगवतः आज्ञायाः हुकमं च साक्षात्करोति, तदा सः सुधारं कर्तुं आगच्छति।

ਆਪਿ ਛੁਟੇ ਨਹ ਛੂਟੀਐ ਨਾਨਕ ਬਚਨਿ ਬਿਣਾਸੁ ॥੧॥
आपि छुटे नह छूटीऐ नानक बचनि बिणासु ॥१॥

आत्मानं विमुञ्चन् मर्त्यः मुक्तिं न लभते; शून्यवाक्यैः नानक नाशः भवति । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਾਸੁ ਮਾਸੁ ਕਰਿ ਮੂਰਖੁ ਝਗੜੇ ਗਿਆਨੁ ਧਿਆਨੁ ਨਹੀ ਜਾਣੈ ॥
मासु मासु करि मूरखु झगड़े गिआनु धिआनु नही जाणै ॥

मूर्खाः मांसमांसविषये विवादं कुर्वन्ति, किन्तु ते ध्यानस्य आध्यात्मिकप्रज्ञायाः विषये किमपि न जानन्ति।

ਕਉਣੁ ਮਾਸੁ ਕਉਣੁ ਸਾਗੁ ਕਹਾਵੈ ਕਿਸੁ ਮਹਿ ਪਾਪ ਸਮਾਣੇ ॥
कउणु मासु कउणु सागु कहावै किसु महि पाप समाणे ॥

मांसं किमुच्यते हरितशाकं किं च कथ्यते । किं पापं नयति ?

ਗੈਂਡਾ ਮਾਰਿ ਹੋਮ ਜਗ ਕੀਏ ਦੇਵਤਿਆ ਕੀ ਬਾਣੇ ॥
गैंडा मारि होम जग कीए देवतिआ की बाणे ॥

गैण्डस्य वधं, होमस्य भोजं च कर्तुं देवानां आदतिः आसीत् ।

ਮਾਸੁ ਛੋਡਿ ਬੈਸਿ ਨਕੁ ਪਕੜਹਿ ਰਾਤੀ ਮਾਣਸ ਖਾਣੇ ॥
मासु छोडि बैसि नकु पकड़हि राती माणस खाणे ॥

ये मांसं त्यागयन्ति, तस्य समीपे उपविष्टाः नासिकां धारयन्ति, ते रात्रौ पुरुषान् भक्षयन्ति।

ਫੜੁ ਕਰਿ ਲੋਕਾਂ ਨੋ ਦਿਖਲਾਵਹਿ ਗਿਆਨੁ ਧਿਆਨੁ ਨਹੀ ਸੂਝੈ ॥
फड़ु करि लोकां नो दिखलावहि गिआनु धिआनु नही सूझै ॥

ते पाखण्डं कुर्वन्ति, अन्येषां जनानां पुरतः प्रदर्शनं कुर्वन्ति, परन्तु ते ध्यानस्य विषये आध्यात्मिकप्रज्ञायाः वा विषये किमपि न अवगच्छन्ति।

ਨਾਨਕ ਅੰਧੇ ਸਿਉ ਕਿਆ ਕਹੀਐ ਕਹੈ ਨ ਕਹਿਆ ਬੂਝੈ ॥
नानक अंधे सिउ किआ कहीऐ कहै न कहिआ बूझै ॥

अन्धजनानां किं वक्तव्यं नानक । ते उत्तरं दातुं न शक्नुवन्ति, उक्तं वा अवगन्तुमपि न शक्नुवन्ति।

ਅੰਧਾ ਸੋਇ ਜਿ ਅੰਧੁ ਕਮਾਵੈ ਤਿਸੁ ਰਿਦੈ ਸਿ ਲੋਚਨ ਨਾਹੀ ॥
अंधा सोइ जि अंधु कमावै तिसु रिदै सि लोचन नाही ॥

ते एव अन्धाः, ये अन्धाः वर्तन्ते। तेषां हृदयेषु नेत्राणि नास्ति।

ਮਾਤ ਪਿਤਾ ਕੀ ਰਕਤੁ ਨਿਪੰਨੇ ਮਛੀ ਮਾਸੁ ਨ ਖਾਂਹੀ ॥
मात पिता की रकतु निपंने मछी मासु न खांही ॥

मातृपितृशोणितोत्पन्नं न तु मत्स्यं मांसं न खादन्ति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430