सलोक, प्रथम मेहल : १.
वायुजलवह्निनिर्मिताः जीवाः । ते सुखदुःखस्य अधीनाः भवन्ति।
अस्मिन् लोके पातालस्य पातालप्रदेशेषु, आकाशस्य आकाशे आकाशेषु च केचन भगवतः प्राङ्गणे मन्त्रिणः एव तिष्ठन्ति।
केचन दीर्घायुषः, केचन दुःखं प्राप्नुवन्ति, म्रियन्ते च ।
केचन ददति सेवन्ते च तथापि तेषां धनं न क्षीणं भवति, केचन तु शाश्वतं दरिद्राः तिष्ठन्ति।
इच्छायां सृजति, इच्छायां च क्षणमात्रेण सहस्राणि नाशयति।
सः सर्वान् स्वस्य हार्नेन युक्तवान्; यदा क्षमति तदा सः हारं भङ्क्ते।
तस्य वर्णः, विशेषताः वा नास्ति; सः अदृश्यः गणनातः परः च अस्ति।
कथं स वर्ण्यते? स सत्यतमः इति ख्यातः ।
यानि कर्माणि कृतानि वर्णितानि च नानक, तानि सर्वाणि अनिर्वचनीयेन भगवता एव।
अनिर्वचनीयस्य वर्णनं यः शृणोति ।
धनबुद्धिसिद्धि-आध्यात्मिक-प्रज्ञा, शाश्वत-शान्ति-युक्ता भवति। ||१||
प्रथमः मेहलः : १.
असह्यं धृत्, नव छिद्राणि शरीरस्य नियतः।
प्राणाश्वासेन भगवन्तं पूजयति पूजयति च, तस्य देहभित्तिस्थिरतां लभते।
कुतः आगतः कुतः च गमिष्यति।
जीवितः सन् मृतः सन् स्वीकृतः अनुमोदितः च भवति।
यः भगवतः आज्ञायाः हुकमम् अवगच्छति, सः यथार्थस्य सारं साक्षात्करोति।
इति गुरुप्रसादेन ज्ञायते।
हे नानक विद्धि अहङ्कारः बन्धनं करोति।
केवलं येषां अहङ्कारः नास्ति, आत्मनः अभिमानः नास्ति, ते पुनर्जन्मं न निरुज्यन्ते। ||२||
पौरी : १.
भगवतः नामस्य स्तुतिं पठन्तु; अन्ये बौद्धिक-अनुसन्धानाः मिथ्या भवन्ति।
सत्यस्य व्यवहारं विना जीवनं व्यर्थं भवति।
भगवतः अन्तं सीमां वा कदापि कस्यचित् न लब्धम्।
अहङ्कारदर्पस्य अन्धकारेण सर्वं जगत् आवृतम् अस्ति। तस्य सत्यं न रोचते।
नाम विस्मृत्वा ये संसारात् प्रयान्ति ते भृष्टा भर्जयेयुः ।
अन्तः द्वन्द्वतैलं पातयन्ति, दहन्ति च।
ते जगति आगत्य निरर्थकं भ्रमन्ति; ते नाटकस्य समाप्तेः समये प्रस्थायन्ते।
सत्येन ओतप्ते नानक सत्ये मर्त्याः प्रलीयन्ते। ||२४||
सलोक, प्रथम मेहल : १.
प्रथमं मर्त्यः मांसे गर्भः भवति, ततः मांसे निवसति।
यदा सः जीवति तदा तस्य मुखं मांसं गृह्णाति; तस्य अस्थित्वक् शरीरं च मांसम् अस्ति।
मांसगर्भात् निर्गत्य स्तने मांसं मुखं गृह्णाति।
तस्य मुखं मांसं, जिह्वा मांसं; तस्य निःश्वासः मांसे अस्ति।
सः वर्धते विवाहितः च मांसपत्नीम् स्वगृहे आनयति।
मांसात् मांसं जायते; सर्वे बान्धवाः मांसनिर्मिताः सन्ति।
यदा मर्त्यः सत्यगुरुं मिलति, भगवतः आज्ञायाः हुकमं च साक्षात्करोति, तदा सः सुधारं कर्तुं आगच्छति।
आत्मानं विमुञ्चन् मर्त्यः मुक्तिं न लभते; शून्यवाक्यैः नानक नाशः भवति । ||१||
प्रथमः मेहलः : १.
मूर्खाः मांसमांसविषये विवादं कुर्वन्ति, किन्तु ते ध्यानस्य आध्यात्मिकप्रज्ञायाः विषये किमपि न जानन्ति।
मांसं किमुच्यते हरितशाकं किं च कथ्यते । किं पापं नयति ?
गैण्डस्य वधं, होमस्य भोजं च कर्तुं देवानां आदतिः आसीत् ।
ये मांसं त्यागयन्ति, तस्य समीपे उपविष्टाः नासिकां धारयन्ति, ते रात्रौ पुरुषान् भक्षयन्ति।
ते पाखण्डं कुर्वन्ति, अन्येषां जनानां पुरतः प्रदर्शनं कुर्वन्ति, परन्तु ते ध्यानस्य विषये आध्यात्मिकप्रज्ञायाः वा विषये किमपि न अवगच्छन्ति।
अन्धजनानां किं वक्तव्यं नानक । ते उत्तरं दातुं न शक्नुवन्ति, उक्तं वा अवगन्तुमपि न शक्नुवन्ति।
ते एव अन्धाः, ये अन्धाः वर्तन्ते। तेषां हृदयेषु नेत्राणि नास्ति।
मातृपितृशोणितोत्पन्नं न तु मत्स्यं मांसं न खादन्ति ।