गुरुं प्रति मम प्रार्थनां समर्पयामि; यदि गुरोः प्रीतिः भवति तर्हि सः मां स्वेन सह संयोजयिष्यति।
शान्तिदाता मां स्वेन सह एकीकृतवान्; सः एव मम गृहं मां मिलितुं आगतः अस्ति।
हे नानक आत्मा वधूः सदा भगवतः प्रियभार्या; तस्याः पतिः प्रभुः न म्रियते, सः कदापि न गमिष्यति। ||४||२||
गौरी, तृतीय मेहलः : १.
आत्मा-वधूः भगवतः उदात्ततत्त्वेन, सहज-शान्ति-शान्ति-मध्ये, विद्धा भवति।
हृदयप्रलोभकः तां प्रलोभितवती, तस्याः द्वैतभावः सुलभतया निवृत्तः ।
तस्याः द्वैतभावः सुलभतया निवृत्तः, आत्मावधूः च स्वपतिं प्रभुं प्राप्नोति; गुरुशिक्षां अनुसृत्य सा आनन्दं करोति।
अनृतेन वञ्चना पापकर्मणा च अयं शरीरः अतिप्रवाहः यावत् पूरितः अस्ति।
गुरमुखः तां भक्तिपूजां करोति, येन आकाशसङ्गीतं प्रवहति; अनेन भक्तिपूजां विना मलं न निष्कासितम् |
स्वार्थं दम्भं च अन्तः पातयति आत्मा वधूः प्रियायाः प्रियः नानक। ||१||
आत्मा-वधूः स्वस्य पतिं प्रभुं प्राप्तवान्, गुरुस्य प्रेम्णः स्नेहस्य च माध्यमेन।
सा जीवनरात्रिं शान्ततया सुप्ता, भगवन्तं हृदये निक्षिप्य गच्छति।
तं हृदये गभीरं निक्षिप्य रात्रौ दिवा सा स्वप्रियं मिलति, तस्याः वेदनाः प्रयान्ति।
स्वस्य अन्तःस्थस्य भवनस्य अन्तः सा गुरुशिक्षां चिन्तयन्ती स्वस्य पतिं भगवन्तं रमयति।
सा नाममृतं गभीरं पिबति, दिवारात्रौ; सा जित्वा द्वैतभावं विसृजति।
हे नानक, प्रसन्नात्मवधूः स्वस्य सच्चिदानन्देन सह मिलति, गुरुस्य अनन्तप्रेमद्वारा। ||२||
आगच्छ मयि दयां वर्षय मम परम प्रिये प्रिये ।
आत्मा वधूः भवतः कृते प्रार्थनां करोति, भवतः शब्दस्य सत्यवचनेन अलङ्कर्तुं।
तव शबादस्य सत्यवचनेन अलङ्कृता अहङ्कारं जित्वा गुरमुखत्वेन तस्याः कार्याणि निराकृतानि भवन्ति।
युगेषु एकः प्रभुः सत्यः अस्ति; गुरुप्रज्ञाद्वारा सः ज्ञायते।
स्वेच्छा मनमुखः मैथुनमग्नः, भावात्मकसङ्गेन पीडितः च भवति। सा केन सह शिकायतां दातव्या ?
हे नानक, स्वार्थी मनमुख न विश्रामस्थानं लभते, परमप्रियगुरुं विना। ||३||
वधूः मूर्खा अज्ञानी अयोग्या च | तस्याः पतिः प्रभुः अगम्यः अतुलः च अस्ति।
सः एव अस्मान् स्वसङ्घे एकीकरोति; सः एव अस्मान् क्षमति।
आत्मा-वधूः प्रियः पतिः प्रभुः पापक्षमा अस्ति; सः एकैकं हृदये समाहितः अस्ति।
सच्चिदानन्दगुरुणा मया एतत् अवगमनं कृतम्, यत् भगवान् प्रेम्णा, स्नेहेन, प्रेमभक्त्या च लभ्यते।
आनन्दे नित्यं तिष्ठति दिवारात्रौ; सा तस्य प्रेम्णि निमग्नः तिष्ठति, रात्रौ दिवा।
नवनिधिं प्राप्य सा आत्मा वधूः सहजतया पतिं प्रभुं लभते। ||४||३||
गौरी, तृतीय मेहलः : १.
मायासमुद्रः व्याकुलः क्षोभः च भवति; कथं कश्चित् एतत् भयंकरं जगत्-सागरं लङ्घयितुं शक्नोति।
भगवतः नाम भवतः नौका कृत्वा, शबादस्य वचनं नौकायानस्य रूपेण स्थापयतु।
शबादं नौकपालं कृत्वा स्वयं त्वां पारं नेष्यति । एवं प्रकारेण दुष्करः समुद्रः लङ्घितः भवति ।
गुरमुखः भगवतः भक्तिपूजां प्राप्नोति, एवं जीवितः सन् मृतः तिष्ठति।
क्षणमात्रेण भगवतः नाम तस्य पापदोषान् मेटयति, तस्य शरीरं शुद्धं भवति ।
हे नानक भगवन्नामद्वारा मुक्तिः लभ्यते, स्लगलोहं च सुवर्णरूपेण परिणमति। ||१||