श्री गुरु ग्रन्थ साहिबः

पुटः - 245


ਗੁਰ ਆਗੈ ਕਰਉ ਬਿਨੰਤੀ ਜੇ ਗੁਰ ਭਾਵੈ ਜਿਉ ਮਿਲੈ ਤਿਵੈ ਮਿਲਾਈਐ ॥
गुर आगै करउ बिनंती जे गुर भावै जिउ मिलै तिवै मिलाईऐ ॥

गुरुं प्रति मम प्रार्थनां समर्पयामि; यदि गुरोः प्रीतिः भवति तर्हि सः मां स्वेन सह संयोजयिष्यति।

ਆਪੇ ਮੇਲਿ ਲਏ ਸੁਖਦਾਤਾ ਆਪਿ ਮਿਲਿਆ ਘਰਿ ਆਏ ॥
आपे मेलि लए सुखदाता आपि मिलिआ घरि आए ॥

शान्तिदाता मां स्वेन सह एकीकृतवान्; सः एव मम गृहं मां मिलितुं आगतः अस्ति।

ਨਾਨਕ ਕਾਮਣਿ ਸਦਾ ਸੁਹਾਗਣਿ ਨਾ ਪਿਰੁ ਮਰੈ ਨ ਜਾਏ ॥੪॥੨॥
नानक कामणि सदा सुहागणि ना पिरु मरै न जाए ॥४॥२॥

हे नानक आत्मा वधूः सदा भगवतः प्रियभार्या; तस्याः पतिः प्रभुः न म्रियते, सः कदापि न गमिष्यति। ||४||२||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਕਾਮਣਿ ਹਰਿ ਰਸਿ ਬੇਧੀ ਜੀਉ ਹਰਿ ਕੈ ਸਹਜਿ ਸੁਭਾਏ ॥
कामणि हरि रसि बेधी जीउ हरि कै सहजि सुभाए ॥

आत्मा-वधूः भगवतः उदात्ततत्त्वेन, सहज-शान्ति-शान्ति-मध्ये, विद्धा भवति।

ਮਨੁ ਮੋਹਨਿ ਮੋਹਿ ਲੀਆ ਜੀਉ ਦੁਬਿਧਾ ਸਹਜਿ ਸਮਾਏ ॥
मनु मोहनि मोहि लीआ जीउ दुबिधा सहजि समाए ॥

हृदयप्रलोभकः तां प्रलोभितवती, तस्याः द्वैतभावः सुलभतया निवृत्तः ।

ਦੁਬਿਧਾ ਸਹਜਿ ਸਮਾਏ ਕਾਮਣਿ ਵਰੁ ਪਾਏ ਗੁਰਮਤੀ ਰੰਗੁ ਲਾਏ ॥
दुबिधा सहजि समाए कामणि वरु पाए गुरमती रंगु लाए ॥

तस्याः द्वैतभावः सुलभतया निवृत्तः, आत्मावधूः च स्वपतिं प्रभुं प्राप्नोति; गुरुशिक्षां अनुसृत्य सा आनन्दं करोति।

ਇਹੁ ਸਰੀਰੁ ਕੂੜਿ ਕੁਸਤਿ ਭਰਿਆ ਗਲ ਤਾਈ ਪਾਪ ਕਮਾਏ ॥
इहु सरीरु कूड़ि कुसति भरिआ गल ताई पाप कमाए ॥

अनृतेन वञ्चना पापकर्मणा च अयं शरीरः अतिप्रवाहः यावत् पूरितः अस्ति।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਜਿਤੁ ਸਹਜ ਧੁਨਿ ਉਪਜੈ ਬਿਨੁ ਭਗਤੀ ਮੈਲੁ ਨ ਜਾਏ ॥
गुरमुखि भगति जितु सहज धुनि उपजै बिनु भगती मैलु न जाए ॥

गुरमुखः तां भक्तिपूजां करोति, येन आकाशसङ्गीतं प्रवहति; अनेन भक्तिपूजां विना मलं न निष्कासितम् |

ਨਾਨਕ ਕਾਮਣਿ ਪਿਰਹਿ ਪਿਆਰੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥੧॥
नानक कामणि पिरहि पिआरी विचहु आपु गवाए ॥१॥

स्वार्थं दम्भं च अन्तः पातयति आत्मा वधूः प्रियायाः प्रियः नानक। ||१||

ਕਾਮਣਿ ਪਿਰੁ ਪਾਇਆ ਜੀਉ ਗੁਰ ਕੈ ਭਾਇ ਪਿਆਰੇ ॥
कामणि पिरु पाइआ जीउ गुर कै भाइ पिआरे ॥

आत्मा-वधूः स्वस्य पतिं प्रभुं प्राप्तवान्, गुरुस्य प्रेम्णः स्नेहस्य च माध्यमेन।

ਰੈਣਿ ਸੁਖਿ ਸੁਤੀ ਜੀਉ ਅੰਤਰਿ ਉਰਿ ਧਾਰੇ ॥
रैणि सुखि सुती जीउ अंतरि उरि धारे ॥

सा जीवनरात्रिं शान्ततया सुप्ता, भगवन्तं हृदये निक्षिप्य गच्छति।

ਅੰਤਰਿ ਉਰਿ ਧਾਰੇ ਮਿਲੀਐ ਪਿਆਰੇ ਅਨਦਿਨੁ ਦੁਖੁ ਨਿਵਾਰੇ ॥
अंतरि उरि धारे मिलीऐ पिआरे अनदिनु दुखु निवारे ॥

तं हृदये गभीरं निक्षिप्य रात्रौ दिवा सा स्वप्रियं मिलति, तस्याः वेदनाः प्रयान्ति।

ਅੰਤਰਿ ਮਹਲੁ ਪਿਰੁ ਰਾਵੇ ਕਾਮਣਿ ਗੁਰਮਤੀ ਵੀਚਾਰੇ ॥
अंतरि महलु पिरु रावे कामणि गुरमती वीचारे ॥

स्वस्य अन्तःस्थस्य भवनस्य अन्तः सा गुरुशिक्षां चिन्तयन्ती स्वस्य पतिं भगवन्तं रमयति।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਪੀਆ ਦਿਨ ਰਾਤੀ ਦੁਬਿਧਾ ਮਾਰਿ ਨਿਵਾਰੇ ॥
अंम्रितु नामु पीआ दिन राती दुबिधा मारि निवारे ॥

सा नाममृतं गभीरं पिबति, दिवारात्रौ; सा जित्वा द्वैतभावं विसृजति।

ਨਾਨਕ ਸਚਿ ਮਿਲੀ ਸੋਹਾਗਣਿ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰੇ ॥੨॥
नानक सचि मिली सोहागणि गुर कै हेति अपारे ॥२॥

हे नानक, प्रसन्नात्मवधूः स्वस्य सच्चिदानन्देन सह मिलति, गुरुस्य अनन्तप्रेमद्वारा। ||२||

ਆਵਹੁ ਦਇਆ ਕਰੇ ਜੀਉ ਪ੍ਰੀਤਮ ਅਤਿ ਪਿਆਰੇ ॥
आवहु दइआ करे जीउ प्रीतम अति पिआरे ॥

आगच्छ मयि दयां वर्षय मम परम प्रिये प्रिये ।

ਕਾਮਣਿ ਬਿਨਉ ਕਰੇ ਜੀਉ ਸਚਿ ਸਬਦਿ ਸੀਗਾਰੇ ॥
कामणि बिनउ करे जीउ सचि सबदि सीगारे ॥

आत्मा वधूः भवतः कृते प्रार्थनां करोति, भवतः शब्दस्य सत्यवचनेन अलङ्कर्तुं।

ਸਚਿ ਸਬਦਿ ਸੀਗਾਰੇ ਹਉਮੈ ਮਾਰੇ ਗੁਰਮੁਖਿ ਕਾਰਜ ਸਵਾਰੇ ॥
सचि सबदि सीगारे हउमै मारे गुरमुखि कारज सवारे ॥

तव शबादस्य सत्यवचनेन अलङ्कृता अहङ्कारं जित्वा गुरमुखत्वेन तस्याः कार्याणि निराकृतानि भवन्ति।

ਜੁਗਿ ਜੁਗਿ ਏਕੋ ਸਚਾ ਸੋਈ ਬੂਝੈ ਗੁਰ ਬੀਚਾਰੇ ॥
जुगि जुगि एको सचा सोई बूझै गुर बीचारे ॥

युगेषु एकः प्रभुः सत्यः अस्ति; गुरुप्रज्ञाद्वारा सः ज्ञायते।

ਮਨਮੁਖਿ ਕਾਮਿ ਵਿਆਪੀ ਮੋਹਿ ਸੰਤਾਪੀ ਕਿਸੁ ਆਗੈ ਜਾਇ ਪੁਕਾਰੇ ॥
मनमुखि कामि विआपी मोहि संतापी किसु आगै जाइ पुकारे ॥

स्वेच्छा मनमुखः मैथुनमग्नः, भावात्मकसङ्गेन पीडितः च भवति। सा केन सह शिकायतां दातव्या ?

ਨਾਨਕ ਮਨਮੁਖਿ ਥਾਉ ਨ ਪਾਏ ਬਿਨੁ ਗੁਰ ਅਤਿ ਪਿਆਰੇ ॥੩॥
नानक मनमुखि थाउ न पाए बिनु गुर अति पिआरे ॥३॥

हे नानक, स्वार्थी मनमुख न विश्रामस्थानं लभते, परमप्रियगुरुं विना। ||३||

ਮੁੰਧ ਇਆਣੀ ਭੋਲੀ ਨਿਗੁਣੀਆ ਜੀਉ ਪਿਰੁ ਅਗਮ ਅਪਾਰਾ ॥
मुंध इआणी भोली निगुणीआ जीउ पिरु अगम अपारा ॥

वधूः मूर्खा अज्ञानी अयोग्या च | तस्याः पतिः प्रभुः अगम्यः अतुलः च अस्ति।

ਆਪੇ ਮੇਲਿ ਮਿਲੀਐ ਜੀਉ ਆਪੇ ਬਖਸਣਹਾਰਾ ॥
आपे मेलि मिलीऐ जीउ आपे बखसणहारा ॥

सः एव अस्मान् स्वसङ्घे एकीकरोति; सः एव अस्मान् क्षमति।

ਅਵਗਣ ਬਖਸਣਹਾਰਾ ਕਾਮਣਿ ਕੰਤੁ ਪਿਆਰਾ ਘਟਿ ਘਟਿ ਰਹਿਆ ਸਮਾਈ ॥
अवगण बखसणहारा कामणि कंतु पिआरा घटि घटि रहिआ समाई ॥

आत्मा-वधूः प्रियः पतिः प्रभुः पापक्षमा अस्ति; सः एकैकं हृदये समाहितः अस्ति।

ਪ੍ਰੇਮ ਪ੍ਰੀਤਿ ਭਾਇ ਭਗਤੀ ਪਾਈਐ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥
प्रेम प्रीति भाइ भगती पाईऐ सतिगुरि बूझ बुझाई ॥

सच्चिदानन्दगुरुणा मया एतत् अवगमनं कृतम्, यत् भगवान् प्रेम्णा, स्नेहेन, प्रेमभक्त्या च लभ्यते।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਦਿਨ ਰਾਤੀ ਅਨਦਿਨੁ ਰਹੈ ਲਿਵ ਲਾਈ ॥
सदा अनंदि रहै दिन राती अनदिनु रहै लिव लाई ॥

आनन्दे नित्यं तिष्ठति दिवारात्रौ; सा तस्य प्रेम्णि निमग्नः तिष्ठति, रात्रौ दिवा।

ਨਾਨਕ ਸਹਜੇ ਹਰਿ ਵਰੁ ਪਾਇਆ ਸਾ ਧਨ ਨਉ ਨਿਧਿ ਪਾਈ ॥੪॥੩॥
नानक सहजे हरि वरु पाइआ सा धन नउ निधि पाई ॥४॥३॥

नवनिधिं प्राप्य सा आत्मा वधूः सहजतया पतिं प्रभुं लभते। ||४||३||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਮਾਇਆ ਸਰੁ ਸਬਲੁ ਵਰਤੈ ਜੀਉ ਕਿਉ ਕਰਿ ਦੁਤਰੁ ਤਰਿਆ ਜਾਇ ॥
माइआ सरु सबलु वरतै जीउ किउ करि दुतरु तरिआ जाइ ॥

मायासमुद्रः व्याकुलः क्षोभः च भवति; कथं कश्चित् एतत् भयंकरं जगत्-सागरं लङ्घयितुं शक्नोति।

ਰਾਮ ਨਾਮੁ ਕਰਿ ਬੋਹਿਥਾ ਜੀਉ ਸਬਦੁ ਖੇਵਟੁ ਵਿਚਿ ਪਾਇ ॥
राम नामु करि बोहिथा जीउ सबदु खेवटु विचि पाइ ॥

भगवतः नाम भवतः नौका कृत्वा, शबादस्य वचनं नौकायानस्य रूपेण स्थापयतु।

ਸਬਦੁ ਖੇਵਟੁ ਵਿਚਿ ਪਾਏ ਹਰਿ ਆਪਿ ਲਘਾਏ ਇਨ ਬਿਧਿ ਦੁਤਰੁ ਤਰੀਐ ॥
सबदु खेवटु विचि पाए हरि आपि लघाए इन बिधि दुतरु तरीऐ ॥

शबादं नौकपालं कृत्वा स्वयं त्वां पारं नेष्यति । एवं प्रकारेण दुष्करः समुद्रः लङ्घितः भवति ।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਪਰਾਪਤਿ ਹੋਵੈ ਜੀਵਤਿਆ ਇਉ ਮਰੀਐ ॥
गुरमुखि भगति परापति होवै जीवतिआ इउ मरीऐ ॥

गुरमुखः भगवतः भक्तिपूजां प्राप्नोति, एवं जीवितः सन् मृतः तिष्ठति।

ਖਿਨ ਮਹਿ ਰਾਮ ਨਾਮਿ ਕਿਲਵਿਖ ਕਾਟੇ ਭਏ ਪਵਿਤੁ ਸਰੀਰਾ ॥
खिन महि राम नामि किलविख काटे भए पवितु सरीरा ॥

क्षणमात्रेण भगवतः नाम तस्य पापदोषान् मेटयति, तस्य शरीरं शुद्धं भवति ।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਨਿਸਤਾਰਾ ਕੰਚਨ ਭਏ ਮਨੂਰਾ ॥੧॥
नानक राम नामि निसतारा कंचन भए मनूरा ॥१॥

हे नानक भगवन्नामद्वारा मुक्तिः लभ्यते, स्लगलोहं च सुवर्णरूपेण परिणमति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430