श्री गुरु ग्रन्थ साहिबः

पुटः - 377


ਪੂਰਾ ਗੁਰੁ ਪੂਰੀ ਬਣਤ ਬਣਾਈ ॥
पूरा गुरु पूरी बणत बणाई ॥

सिद्धगुरुः स्वस्य सम्यक् फैशनं कृतवान् अस्ति।

ਨਾਨਕ ਭਗਤ ਮਿਲੀ ਵਡਿਆਈ ॥੪॥੨੪॥
नानक भगत मिली वडिआई ॥४॥२४॥

नानक भगवतः भक्ताः महिमामहात्म्येन धन्याः। ||४||२४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਗੁਰ ਕੈ ਸਬਦਿ ਬਨਾਵਹੁ ਇਹੁ ਮਨੁ ॥
गुर कै सबदि बनावहु इहु मनु ॥

गुरुवचनस्य साचे मया एतत् मनः आकारितम्।

ਗੁਰ ਕਾ ਦਰਸਨੁ ਸੰਚਹੁ ਹਰਿ ਧਨੁ ॥੧॥
गुर का दरसनु संचहु हरि धनु ॥१॥

गुरुदर्शनस्य धन्यदर्शनं दृष्ट्वा भगवतः धनं मया सङ्गृहीतम्। ||१||

ਊਤਮ ਮਤਿ ਮੇਰੈ ਰਿਦੈ ਤੂੰ ਆਉ ॥
ऊतम मति मेरै रिदै तूं आउ ॥

हे उदात्तबोध, आगच्छ, मम मनसि प्रविश,

ਧਿਆਵਉ ਗਾਵਉ ਗੁਣ ਗੋਵਿੰਦਾ ਅਤਿ ਪ੍ਰੀਤਮ ਮੋਹਿ ਲਾਗੈ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
धिआवउ गावउ गुण गोविंदा अति प्रीतम मोहि लागै नाउ ॥१॥ रहाउ ॥

यथा अहं विश्वेश्वरस्य गौरवपूर्णस्तुतिं ध्यात्वा गायामि, भगवतः नाम च एतावत् प्रियं प्रेम करोमि। ||१||विराम||

ਤ੍ਰਿਪਤਿ ਅਘਾਵਨੁ ਸਾਚੈ ਨਾਇ ॥
त्रिपति अघावनु साचै नाइ ॥

अहं सत्यनाम्ना तुष्टः तृप्तः च अस्मि।

ਅਠਸਠਿ ਮਜਨੁ ਸੰਤ ਧੂਰਾਇ ॥੨॥
अठसठि मजनु संत धूराइ ॥२॥

अष्टषष्टि पुण्यतीर्थेषु मम शुद्धिस्नानं सन्तरजः। ||२||

ਸਭ ਮਹਿ ਜਾਨਉ ਕਰਤਾ ਏਕ ॥
सभ महि जानउ करता एक ॥

एकः प्रजापतिः सर्वेषु समाहितः इति अहं परिजानामि।

ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਬੁਧਿ ਬਿਬੇਕ ॥੩॥
साधसंगति मिलि बुधि बिबेक ॥३॥

पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् मम अवगमनं परिष्कृतं भवति। ||३||

ਦਾਸੁ ਸਗਲ ਕਾ ਛੋਡਿ ਅਭਿਮਾਨੁ ॥
दासु सगल का छोडि अभिमानु ॥

अहं सर्वेषां दासः अभवम्; अहं मम अभिमानं, अभिमानं च त्यक्तवान्।

ਨਾਨਕ ਕਉ ਗੁਰਿ ਦੀਨੋ ਦਾਨੁ ॥੪॥੨੫॥
नानक कउ गुरि दीनो दानु ॥४॥२५॥

गुरुणा नानक इदम् वरदानं दत्तम्। ||४||२५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਬੁਧਿ ਪ੍ਰਗਾਸ ਭਈ ਮਤਿ ਪੂਰੀ ॥
बुधि प्रगास भई मति पूरी ॥

प्रबुद्धा मे बुद्धिः सिद्धा मम अवगमनम् ।

ਤਾ ਤੇ ਬਿਨਸੀ ਦੁਰਮਤਿ ਦੂਰੀ ॥੧॥
ता ते बिनसी दुरमति दूरी ॥१॥

एवं मम दुरात्मना दूरं रक्षिता मम । ||१||

ਐਸੀ ਗੁਰਮਤਿ ਪਾਈਅਲੇ ॥
ऐसी गुरमति पाईअले ॥

एतादृशाः शिक्षाः मया गुरुतः प्राप्ताः;

ਬੂਡਤ ਘੋਰ ਅੰਧ ਕੂਪ ਮਹਿ ਨਿਕਸਿਓ ਮੇਰੇ ਭਾਈ ਰੇ ॥੧॥ ਰਹਾਉ ॥
बूडत घोर अंध कूप महि निकसिओ मेरे भाई रे ॥१॥ रहाउ ॥

कृष्णकूपे मज्जन् अहं तारितः अभवम् हे मम दैवभ्रातरः। ||१||विराम||

ਮਹਾ ਅਗਾਹ ਅਗਨਿ ਕਾ ਸਾਗਰੁ ॥
महा अगाह अगनि का सागरु ॥

गुरुः सर्वथा अगाधं अग्निसागरं पारयितुं नौका अस्ति;

ਗੁਰੁ ਬੋਹਿਥੁ ਤਾਰੇ ਰਤਨਾਗਰੁ ॥੨॥
गुरु बोहिथु तारे रतनागरु ॥२॥

सः रत्ननिधिः अस्ति। ||२||

ਦੁਤਰ ਅੰਧ ਬਿਖਮ ਇਹ ਮਾਇਆ ॥
दुतर अंध बिखम इह माइआ ॥

अयं मायासागरः कृष्णः द्रोहः ।

ਗੁਰਿ ਪੂਰੈ ਪਰਗਟੁ ਮਾਰਗੁ ਦਿਖਾਇਆ ॥੩॥
गुरि पूरै परगटु मारगु दिखाइआ ॥३॥

तस्य पारस्य मार्गं सिद्धगुरुः प्रकाशितवान् अस्ति। ||३||

ਜਾਪ ਤਾਪ ਕਛੁ ਉਕਤਿ ਨ ਮੋਰੀ ॥
जाप ताप कछु उकति न मोरी ॥

न मे जपसामर्थ्यं तीव्रध्यानमभ्यासं वा ।

ਗੁਰ ਨਾਨਕ ਸਰਣਾਗਤਿ ਤੋਰੀ ॥੪॥੨੬॥
गुर नानक सरणागति तोरी ॥४॥२६॥

गुरु नानक तव अभयारण्यम् अन्विषति। ||४||२६||

ਆਸਾ ਮਹਲਾ ੫ ਤਿਪਦੇ ੨ ॥
आसा महला ५ तिपदे २ ॥

आसा, पंचम मेहल, थि-पाधाय: १.

ਹਰਿ ਰਸੁ ਪੀਵਤ ਸਦ ਹੀ ਰਾਤਾ ॥
हरि रसु पीवत सद ही राता ॥

यः पिबति भगवतः उदात्ततत्त्वे सदा ओतप्रोतः ।

ਆਨ ਰਸਾ ਖਿਨ ਮਹਿ ਲਹਿ ਜਾਤਾ ॥
आन रसा खिन महि लहि जाता ॥

अन्ये तु तत्त्वानि क्षणमात्रेण क्षीणाः भवन्ति।

ਹਰਿ ਰਸ ਕੇ ਮਾਤੇ ਮਨਿ ਸਦਾ ਅਨੰਦ ॥
हरि रस के माते मनि सदा अनंद ॥

भगवतः उदात्ततत्त्वेन मत्तं मनः सदा आनन्दे वर्तते।

ਆਨ ਰਸਾ ਮਹਿ ਵਿਆਪੈ ਚਿੰਦ ॥੧॥
आन रसा महि विआपै चिंद ॥१॥

अन्ये तत्त्वानि केवलं चिन्ताम् आनयन्ति। ||१||

ਹਰਿ ਰਸੁ ਪੀਵੈ ਅਲਮਸਤੁ ਮਤਵਾਰਾ ॥
हरि रसु पीवै अलमसतु मतवारा ॥

यः भगवतः उदात्ततत्त्वे पिबति, सः मत्तः, मुग्धः च भवति;

ਆਨ ਰਸਾ ਸਭਿ ਹੋਛੇ ਰੇ ॥੧॥ ਰਹਾਉ ॥
आन रसा सभि होछे रे ॥१॥ रहाउ ॥

अन्येषां सर्वेषां तत्त्वानां कोऽपि प्रभावः नास्ति। ||१||विराम||

ਹਰਿ ਰਸ ਕੀ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਇ ॥
हरि रस की कीमति कही न जाइ ॥

भगवतः उदात्ततत्त्वस्य मूल्यं वक्तुं न शक्यते।

ਹਰਿ ਰਸੁ ਸਾਧੂ ਹਾਟਿ ਸਮਾਇ ॥
हरि रसु साधू हाटि समाइ ॥

भगवतः उदात्ततत्त्वं पवित्रस्य गृहेषु व्याप्तम् अस्ति।

ਲਾਖ ਕਰੋਰੀ ਮਿਲੈ ਨ ਕੇਹ ॥
लाख करोरी मिलै न केह ॥

सहस्राणि कोटिश्च व्यययेत्, न तु क्रेतुं शक्यते ।

ਜਿਸਹਿ ਪਰਾਪਤਿ ਤਿਸ ਹੀ ਦੇਹਿ ॥੨॥
जिसहि परापति तिस ही देहि ॥२॥

स एव तत् प्राप्नोति, यः एवम् पूर्वोक्तः। ||२||

ਨਾਨਕ ਚਾਖਿ ਭਏ ਬਿਸਮਾਦੁ ॥
नानक चाखि भए बिसमादु ॥

तस्य स्वादनं कृत्वा नानकः आश्चर्यचकितः अस्ति।

ਨਾਨਕ ਗੁਰ ਤੇ ਆਇਆ ਸਾਦੁ ॥
नानक गुर ते आइआ सादु ॥

गुरुद्वारा नानकेन एषः रसः प्राप्तः अस्ति।

ਈਤ ਊਤ ਕਤ ਛੋਡਿ ਨ ਜਾਇ ॥
ईत ऊत कत छोडि न जाइ ॥

इह इह च न त्यजति ।

ਨਾਨਕ ਗੀਧਾ ਹਰਿ ਰਸ ਮਾਹਿ ॥੩॥੨੭॥
नानक गीधा हरि रस माहि ॥३॥२७॥

नानकः भगवतः सूक्ष्मतत्त्वेन ओतप्रोतः मुग्धः च। ||३||२७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਮਿਟਾਵੈ ਛੁਟਕੈ ਦੁਰਮਤਿ ਅਪੁਨੀ ਧਾਰੀ ॥
कामु क्रोधु लोभु मोहु मिटावै छुटकै दुरमति अपुनी धारी ॥

यदि सा स्वस्य यौनकामं, क्रोधं, लोभं, आसक्तिं च, स्वस्य दुरात्मं, आत्मदम्भं च परित्यज्य निराकुर्वति;

ਹੋਇ ਨਿਮਾਣੀ ਸੇਵ ਕਮਾਵਹਿ ਤਾ ਪ੍ਰੀਤਮ ਹੋਵਹਿ ਮਨਿ ਪਿਆਰੀ ॥੧॥
होइ निमाणी सेव कमावहि ता प्रीतम होवहि मनि पिआरी ॥१॥

यदि च विनयशीलः सन् तं सेवते तर्हि सा प्रियहृदयस्य प्रियः भवति। ||१||

ਸੁਣਿ ਸੁੰਦਰਿ ਸਾਧੂ ਬਚਨ ਉਧਾਰੀ ॥
सुणि सुंदरि साधू बचन उधारी ॥

शृणु हे सुन्दरी आत्मा वधू: पवित्रस्य वचनेन त्वं मोक्षं प्राप्स्यसि।

ਦੂਖ ਭੂਖ ਮਿਟੈ ਤੇਰੋ ਸਹਸਾ ਸੁਖ ਪਾਵਹਿ ਤੂੰ ਸੁਖਮਨਿ ਨਾਰੀ ॥੧॥ ਰਹਾਉ ॥
दूख भूख मिटै तेरो सहसा सुख पावहि तूं सुखमनि नारी ॥१॥ रहाउ ॥

तव दुःखं क्षुधा संशयं च विलुप्तं भविष्यति, शान्तिं च प्राप्स्यसि सुखी आत्मा वधू। ||१||विराम||

ਚਰਣ ਪਖਾਰਿ ਕਰਉ ਗੁਰ ਸੇਵਾ ਆਤਮ ਸੁਧੁ ਬਿਖੁ ਤਿਆਸ ਨਿਵਾਰੀ ॥
चरण पखारि करउ गुर सेवा आतम सुधु बिखु तिआस निवारी ॥

गुरुपादप्रक्षाल्य तस्य सेवां कृत्वा आत्मा पवित्रः भवति, पापतृष्णा च शाम्यति।

ਦਾਸਨ ਕੀ ਹੋਇ ਦਾਸਿ ਦਾਸਰੀ ਤਾ ਪਾਵਹਿ ਸੋਭਾ ਹਰਿ ਦੁਆਰੀ ॥੨॥
दासन की होइ दासि दासरी ता पावहि सोभा हरि दुआरी ॥२॥

यदि त्वं भगवतः दासदासस्य दासः भवसि तर्हि भगवतः प्राङ्गणे गौरवं प्राप्स्यसि । ||२||

ਇਹੀ ਅਚਾਰ ਇਹੀ ਬਿਉਹਾਰਾ ਆਗਿਆ ਮਾਨਿ ਭਗਤਿ ਹੋਇ ਤੁਮੑਾਰੀ ॥
इही अचार इही बिउहारा आगिआ मानि भगति होइ तुमारी ॥

एषः सम्यक् आचरणः, एषा च सम्यक् जीवनशैली, भगवतः इच्छायाः आज्ञां पालनम्; एषा भवतः भक्तिपूजना।

ਜੋ ਇਹੁ ਮੰਤ੍ਰੁ ਕਮਾਵੈ ਨਾਨਕ ਸੋ ਭਉਜਲੁ ਪਾਰਿ ਉਤਾਰੀ ॥੩॥੨੮॥
जो इहु मंत्रु कमावै नानक सो भउजलु पारि उतारी ॥३॥२८॥

यो इमं मन्त्रं नानक अभ्यस्यति भयावहं लोकाब्धिं तरति। ||३||२८||

ਆਸਾ ਮਹਲਾ ੫ ਦੁਪਦੇ ॥
आसा महला ५ दुपदे ॥

आसा, पंचम मेहल, धो-पाधाय: १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430