सिद्धगुरुः स्वस्य सम्यक् फैशनं कृतवान् अस्ति।
नानक भगवतः भक्ताः महिमामहात्म्येन धन्याः। ||४||२४||
आसा, पञ्चम मेहलः १.
गुरुवचनस्य साचे मया एतत् मनः आकारितम्।
गुरुदर्शनस्य धन्यदर्शनं दृष्ट्वा भगवतः धनं मया सङ्गृहीतम्। ||१||
हे उदात्तबोध, आगच्छ, मम मनसि प्रविश,
यथा अहं विश्वेश्वरस्य गौरवपूर्णस्तुतिं ध्यात्वा गायामि, भगवतः नाम च एतावत् प्रियं प्रेम करोमि। ||१||विराम||
अहं सत्यनाम्ना तुष्टः तृप्तः च अस्मि।
अष्टषष्टि पुण्यतीर्थेषु मम शुद्धिस्नानं सन्तरजः। ||२||
एकः प्रजापतिः सर्वेषु समाहितः इति अहं परिजानामि।
पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् मम अवगमनं परिष्कृतं भवति। ||३||
अहं सर्वेषां दासः अभवम्; अहं मम अभिमानं, अभिमानं च त्यक्तवान्।
गुरुणा नानक इदम् वरदानं दत्तम्। ||४||२५||
आसा, पञ्चम मेहलः १.
प्रबुद्धा मे बुद्धिः सिद्धा मम अवगमनम् ।
एवं मम दुरात्मना दूरं रक्षिता मम । ||१||
एतादृशाः शिक्षाः मया गुरुतः प्राप्ताः;
कृष्णकूपे मज्जन् अहं तारितः अभवम् हे मम दैवभ्रातरः। ||१||विराम||
गुरुः सर्वथा अगाधं अग्निसागरं पारयितुं नौका अस्ति;
सः रत्ननिधिः अस्ति। ||२||
अयं मायासागरः कृष्णः द्रोहः ।
तस्य पारस्य मार्गं सिद्धगुरुः प्रकाशितवान् अस्ति। ||३||
न मे जपसामर्थ्यं तीव्रध्यानमभ्यासं वा ।
गुरु नानक तव अभयारण्यम् अन्विषति। ||४||२६||
आसा, पंचम मेहल, थि-पाधाय: १.
यः पिबति भगवतः उदात्ततत्त्वे सदा ओतप्रोतः ।
अन्ये तु तत्त्वानि क्षणमात्रेण क्षीणाः भवन्ति।
भगवतः उदात्ततत्त्वेन मत्तं मनः सदा आनन्दे वर्तते।
अन्ये तत्त्वानि केवलं चिन्ताम् आनयन्ति। ||१||
यः भगवतः उदात्ततत्त्वे पिबति, सः मत्तः, मुग्धः च भवति;
अन्येषां सर्वेषां तत्त्वानां कोऽपि प्रभावः नास्ति। ||१||विराम||
भगवतः उदात्ततत्त्वस्य मूल्यं वक्तुं न शक्यते।
भगवतः उदात्ततत्त्वं पवित्रस्य गृहेषु व्याप्तम् अस्ति।
सहस्राणि कोटिश्च व्यययेत्, न तु क्रेतुं शक्यते ।
स एव तत् प्राप्नोति, यः एवम् पूर्वोक्तः। ||२||
तस्य स्वादनं कृत्वा नानकः आश्चर्यचकितः अस्ति।
गुरुद्वारा नानकेन एषः रसः प्राप्तः अस्ति।
इह इह च न त्यजति ।
नानकः भगवतः सूक्ष्मतत्त्वेन ओतप्रोतः मुग्धः च। ||३||२७||
आसा, पञ्चम मेहलः १.
यदि सा स्वस्य यौनकामं, क्रोधं, लोभं, आसक्तिं च, स्वस्य दुरात्मं, आत्मदम्भं च परित्यज्य निराकुर्वति;
यदि च विनयशीलः सन् तं सेवते तर्हि सा प्रियहृदयस्य प्रियः भवति। ||१||
शृणु हे सुन्दरी आत्मा वधू: पवित्रस्य वचनेन त्वं मोक्षं प्राप्स्यसि।
तव दुःखं क्षुधा संशयं च विलुप्तं भविष्यति, शान्तिं च प्राप्स्यसि सुखी आत्मा वधू। ||१||विराम||
गुरुपादप्रक्षाल्य तस्य सेवां कृत्वा आत्मा पवित्रः भवति, पापतृष्णा च शाम्यति।
यदि त्वं भगवतः दासदासस्य दासः भवसि तर्हि भगवतः प्राङ्गणे गौरवं प्राप्स्यसि । ||२||
एषः सम्यक् आचरणः, एषा च सम्यक् जीवनशैली, भगवतः इच्छायाः आज्ञां पालनम्; एषा भवतः भक्तिपूजना।
यो इमं मन्त्रं नानक अभ्यस्यति भयावहं लोकाब्धिं तरति। ||३||२८||
आसा, पंचम मेहल, धो-पाधाय: १.