सारङ्ग, चतुर्थ मेहल, परताल : १.
विश्वेश्वरं भगवन्तं विश्वेश्वरं शीलनिधिं सर्वसृष्टिदेवं मनः । हे मम मनः भगवतः, भगवतः, नित्यस्य, अक्षयस्य, प्राथमिकस्य भगवान् ईश्वरस्य नाम जपतु। ||१||विराम||
अम्ब्रोसियलामृतं हरं हरं हरं भगवतः नाम । स एव पिबति यं भगवता पिबितुं प्रेरयति।
दयालुः स्वयं कृपां करोति, मर्त्यं सच्चिगुरुसमागमाय नयति। सः विनयः भगवतः अम्ब्रोसियलनाम हरः हरः इति आस्वादयति। ||१||
ये मम भगवन्तं सेवन्ते, नित्यं नित्यं - तेषां सर्वाणि दुःखानि, संशयः, भयं च हरन्ति।
सेवकः नानकः भगवतः नाम जपति, तथा जीवति, गीतपक्षी इव, यः केवलं जले पिबनेन एव तृप्तः भवति। ||२||५||१२||
सारङ्ग, चतुर्थ मेहल : १.
हे मम मनसि परमेश्वरं ध्याय ।
भगवान्, भगवान् सर्वव्यापी अस्ति।
सत्यं सत्यं प्रभुः।
हे दैवभ्रातरः भगवतः नाम राम राम राम जप सदा। सः सर्वत्र सर्वव्यापी अस्ति। ||१||विराम||
स्वयं प्रभुः स्वयं सर्वेषां प्रजापतिः। स्वयं भगवान् एव सर्वलोकव्यापितः |
सः व्यक्तिः, यस्य मम सार्वभौमः राजा, राम, राम, राम, स्वस्य दयां प्रयच्छति - सः व्यक्तिः भगवतः नाम्ना प्रेम्णा अनुकूलः अस्ति। ||१||
हे भगवतः सन्ताः भगवतः नाम महिमा पश्यतु; अस्य नाम कलियुगस्य अस्मिन् कृष्णयुगे तस्य विनयशीलभक्तानाम् गौरवं तारयति।
मम सार्वभौमः राजा सेवकस्य नानकस्य पक्षं गृहीतवान्; तस्य शत्रवः आक्रमणकारिणः च सर्वे पलायिताः। ||२||६||१३||
सारंग, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं सच्चिगुरुप्रतिमा यज्ञोऽस्मि।
मम अन्तःकरणं महतीपिपासा पूरिता, यथा गीतपक्षी जलार्थम्। तस्य दर्शनस्य फलदृष्टिः कदा प्राप्स्यामि। ||१||विराम||
अस्वामिनः स्वामी सर्वेषां पोषकः। सः नामभक्तानां कान्तः अस्ति।
तं मर्त्यं यं कश्चित् रक्षितुं न शक्नोति - त्वं तं स्वसहायेन आशिषयसि भगवन्। ||१||
असमर्थितानां समर्थनम्, अरक्षितानां त्राणकृपा, निराश्रयाणां गृहम्।
यत्र दशदिशं गच्छामि तत्र त्वं मया सह । केवलं तव स्तुतिकीर्तनं गायामि । ||२||
एकत्वात् दशसहस्राणि भवसि, सहस्राभ्यां च एको भवसि । तव स्थितिं विस्तारं च वर्णयितुं न शक्नोमि ।
त्वं अनन्तः असि - तव मूल्यं मूल्याङ्कनं कर्तुं न शक्यते। यत्किमपि पश्यामि तत् सर्वं तव क्रीडा एव । ||३||
अहं पवित्रस्य सङ्गठनेन सह वदामि; अहं भगवतः पवित्रजनैः सह प्रेम्णा अस्मि।
सेवकः नानकः गुरुशिक्षाद्वारा भगवन्तं प्राप्तवान्; कृपया मां स्वस्य धन्यदृष्ट्या आशीर्वादं ददातु; हे भगवन् मम मनः तत् स्पृहति। ||४||१||
सारङ्ग, पञ्चम मेहलः १.
प्रियेश्वरः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।
मर्त्यः कुकर्म करोति, परेभ्यः निगूहति, परन्तु वायुवत् सर्वत्र भगवान् वर्तते। ||१||विराम||
विष्णुभक्तं वदसि षड्विधिं तु तव अन्तःकरणं लोभेन दूषितम्।
ये सन्तसमाजस्य निन्दां कुर्वन्ति, ते सर्वे अज्ञानेन मग्नाः भविष्यन्ति। ||१||