श्री गुरु ग्रन्थ साहिबः

पुटः - 1202


ਸਾਰਗ ਮਹਲਾ ੪ ਪੜਤਾਲ ॥
सारग महला ४ पड़ताल ॥

सारङ्ग, चतुर्थ मेहल, परताल : १.

ਜਪਿ ਮਨ ਗੋਵਿੰਦੁ ਹਰਿ ਗੋਵਿੰਦੁ ਗੁਣੀ ਨਿਧਾਨੁ ਸਭ ਸ੍ਰਿਸਟਿ ਕਾ ਪ੍ਰਭੋ ਮੇਰੇ ਮਨ ਹਰਿ ਬੋਲਿ ਹਰਿ ਪੁਰਖੁ ਅਬਿਨਾਸੀ ॥੧॥ ਰਹਾਉ ॥
जपि मन गोविंदु हरि गोविंदु गुणी निधानु सभ स्रिसटि का प्रभो मेरे मन हरि बोलि हरि पुरखु अबिनासी ॥१॥ रहाउ ॥

विश्वेश्वरं भगवन्तं विश्वेश्वरं शीलनिधिं सर्वसृष्टिदेवं मनः । हे मम मनः भगवतः, भगवतः, नित्यस्य, अक्षयस्य, प्राथमिकस्य भगवान् ईश्वरस्य नाम जपतु। ||१||विराम||

ਹਰਿ ਕਾ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਹਰਿ ਹਰੇ ਸੋ ਪੀਐ ਜਿਸੁ ਰਾਮੁ ਪਿਆਸੀ ॥
हरि का नामु अंम्रितु हरि हरि हरे सो पीऐ जिसु रामु पिआसी ॥

अम्ब्रोसियलामृतं हरं हरं हरं भगवतः नाम । स एव पिबति यं भगवता पिबितुं प्रेरयति।

ਹਰਿ ਆਪਿ ਦਇਆਲੁ ਦਇਆ ਕਰਿ ਮੇਲੈ ਜਿਸੁ ਸਤਿਗੁਰੂ ਸੋ ਜਨੁ ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਚਖਾਸੀ ॥੧॥
हरि आपि दइआलु दइआ करि मेलै जिसु सतिगुरू सो जनु हरि हरि अंम्रित नामु चखासी ॥१॥

दयालुः स्वयं कृपां करोति, मर्त्यं सच्चिगुरुसमागमाय नयति। सः विनयः भगवतः अम्ब्रोसियलनाम हरः हरः इति आस्वादयति। ||१||

ਜੋ ਜਨ ਸੇਵਹਿ ਸਦ ਸਦਾ ਮੇਰਾ ਹਰਿ ਹਰੇ ਤਿਨ ਕਾ ਸਭੁ ਦੂਖੁ ਭਰਮੁ ਭਉ ਜਾਸੀ ॥
जो जन सेवहि सद सदा मेरा हरि हरे तिन का सभु दूखु भरमु भउ जासी ॥

ये मम भगवन्तं सेवन्ते, नित्यं नित्यं - तेषां सर्वाणि दुःखानि, संशयः, भयं च हरन्ति।

ਜਨੁ ਨਾਨਕੁ ਨਾਮੁ ਲਏ ਤਾਂ ਜੀਵੈ ਜਿਉ ਚਾਤ੍ਰਿਕੁ ਜਲਿ ਪੀਐ ਤ੍ਰਿਪਤਾਸੀ ॥੨॥੫॥੧੨॥
जनु नानकु नामु लए तां जीवै जिउ चात्रिकु जलि पीऐ त्रिपतासी ॥२॥५॥१२॥

सेवकः नानकः भगवतः नाम जपति, तथा जीवति, गीतपक्षी इव, यः केवलं जले पिबनेन एव तृप्तः भवति। ||२||५||१२||

ਸਾਰਗ ਮਹਲਾ ੪ ॥
सारग महला ४ ॥

सारङ्ग, चतुर्थ मेहल : १.

ਜਪਿ ਮਨ ਸਿਰੀ ਰਾਮੁ ॥
जपि मन सिरी रामु ॥

हे मम मनसि परमेश्वरं ध्याय ।

ਰਾਮ ਰਮਤ ਰਾਮੁ ॥
राम रमत रामु ॥

भगवान्, भगवान् सर्वव्यापी अस्ति।

ਸਤਿ ਸਤਿ ਰਾਮੁ ॥
सति सति रामु ॥

सत्यं सत्यं प्रभुः।

ਬੋਲਹੁ ਭਈਆ ਸਦ ਰਾਮ ਰਾਮੁ ਰਾਮੁ ਰਵਿ ਰਹਿਆ ਸਰਬਗੇ ॥੧॥ ਰਹਾਉ ॥
बोलहु भईआ सद राम रामु रामु रवि रहिआ सरबगे ॥१॥ रहाउ ॥

हे दैवभ्रातरः भगवतः नाम राम राम राम जप सदा। सः सर्वत्र सर्वव्यापी अस्ति। ||१||विराम||

ਰਾਮੁ ਆਪੇ ਆਪਿ ਆਪੇ ਸਭੁ ਕਰਤਾ ਰਾਮੁ ਆਪੇ ਆਪਿ ਆਪਿ ਸਭਤੁ ਜਗੇ ॥
रामु आपे आपि आपे सभु करता रामु आपे आपि आपि सभतु जगे ॥

स्वयं प्रभुः स्वयं सर्वेषां प्रजापतिः। स्वयं भगवान् एव सर्वलोकव्यापितः |

ਜਿਸੁ ਆਪਿ ਕ੍ਰਿਪਾ ਕਰੇ ਮੇਰਾ ਰਾਮ ਰਾਮ ਰਾਮ ਰਾਇ ਸੋ ਜਨੁ ਰਾਮ ਨਾਮ ਲਿਵ ਲਾਗੇ ॥੧॥
जिसु आपि क्रिपा करे मेरा राम राम राम राइ सो जनु राम नाम लिव लागे ॥१॥

सः व्यक्तिः, यस्य मम सार्वभौमः राजा, राम, राम, राम, स्वस्य दयां प्रयच्छति - सः व्यक्तिः भगवतः नाम्ना प्रेम्णा अनुकूलः अस्ति। ||१||

ਰਾਮ ਨਾਮ ਕੀ ਉਪਮਾ ਦੇਖਹੁ ਹਰਿ ਸੰਤਹੁ ਜੋ ਭਗਤ ਜਨਾਂ ਕੀ ਪਤਿ ਰਾਖੈ ਵਿਚਿ ਕਲਿਜੁਗ ਅਗੇ ॥
राम नाम की उपमा देखहु हरि संतहु जो भगत जनां की पति राखै विचि कलिजुग अगे ॥

हे भगवतः सन्ताः भगवतः नाम महिमा पश्यतु; अस्य नाम कलियुगस्य अस्मिन् कृष्णयुगे तस्य विनयशीलभक्तानाम् गौरवं तारयति।

ਜਨ ਨਾਨਕ ਕਾ ਅੰਗੁ ਕੀਆ ਮੇਰੈ ਰਾਮ ਰਾਇ ਦੁਸਮਨ ਦੂਖ ਗਏ ਸਭਿ ਭਗੇ ॥੨॥੬॥੧੩॥
जन नानक का अंगु कीआ मेरै राम राइ दुसमन दूख गए सभि भगे ॥२॥६॥१३॥

मम सार्वभौमः राजा सेवकस्य नानकस्य पक्षं गृहीतवान्; तस्य शत्रवः आक्रमणकारिणः च सर्वे पलायिताः। ||२||६||१३||

ਸਾਰੰਗ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੧ ॥
सारंग महला ५ चउपदे घरु १ ॥

सारंग, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਤਿਗੁਰ ਮੂਰਤਿ ਕਉ ਬਲਿ ਜਾਉ ॥
सतिगुर मूरति कउ बलि जाउ ॥

अहं सच्चिगुरुप्रतिमा यज्ञोऽस्मि।

ਅੰਤਰਿ ਪਿਆਸ ਚਾਤ੍ਰਿਕ ਜਿਉ ਜਲ ਕੀ ਸਫਲ ਦਰਸਨੁ ਕਦਿ ਪਾਂਉ ॥੧॥ ਰਹਾਉ ॥
अंतरि पिआस चात्रिक जिउ जल की सफल दरसनु कदि पांउ ॥१॥ रहाउ ॥

मम अन्तःकरणं महतीपिपासा पूरिता, यथा गीतपक्षी जलार्थम्। तस्य दर्शनस्य फलदृष्टिः कदा प्राप्स्यामि। ||१||विराम||

ਅਨਾਥਾ ਕੋ ਨਾਥੁ ਸਰਬ ਪ੍ਰਤਿਪਾਲਕੁ ਭਗਤਿ ਵਛਲੁ ਹਰਿ ਨਾਉ ॥
अनाथा को नाथु सरब प्रतिपालकु भगति वछलु हरि नाउ ॥

अस्वामिनः स्वामी सर्वेषां पोषकः। सः नामभक्तानां कान्तः अस्ति।

ਜਾ ਕਉ ਕੋਇ ਨ ਰਾਖੈ ਪ੍ਰਾਣੀ ਤਿਸੁ ਤੂ ਦੇਹਿ ਅਸਰਾਉ ॥੧॥
जा कउ कोइ न राखै प्राणी तिसु तू देहि असराउ ॥१॥

तं मर्त्यं यं कश्चित् रक्षितुं न शक्नोति - त्वं तं स्वसहायेन आशिषयसि भगवन्। ||१||

ਨਿਧਰਿਆ ਧਰ ਨਿਗਤਿਆ ਗਤਿ ਨਿਥਾਵਿਆ ਤੂ ਥਾਉ ॥
निधरिआ धर निगतिआ गति निथाविआ तू थाउ ॥

असमर्थितानां समर्थनम्, अरक्षितानां त्राणकृपा, निराश्रयाणां गृहम्।

ਦਹ ਦਿਸ ਜਾਂਉ ਤਹਾਂ ਤੂ ਸੰਗੇ ਤੇਰੀ ਕੀਰਤਿ ਕਰਮ ਕਮਾਉ ॥੨॥
दह दिस जांउ तहां तू संगे तेरी कीरति करम कमाउ ॥२॥

यत्र दशदिशं गच्छामि तत्र त्वं मया सह । केवलं तव स्तुतिकीर्तनं गायामि । ||२||

ਏਕਸੁ ਤੇ ਲਾਖ ਲਾਖ ਤੇ ਏਕਾ ਤੇਰੀ ਗਤਿ ਮਿਤਿ ਕਹਿ ਨ ਸਕਾਉ ॥
एकसु ते लाख लाख ते एका तेरी गति मिति कहि न सकाउ ॥

एकत्वात् दशसहस्राणि भवसि, सहस्राभ्यां च एको भवसि । तव स्थितिं विस्तारं च वर्णयितुं न शक्नोमि ।

ਤੂ ਬੇਅੰਤੁ ਤੇਰੀ ਮਿਤਿ ਨਹੀ ਪਾਈਐ ਸਭੁ ਤੇਰੋ ਖੇਲੁ ਦਿਖਾਉ ॥੩॥
तू बेअंतु तेरी मिति नही पाईऐ सभु तेरो खेलु दिखाउ ॥३॥

त्वं अनन्तः असि - तव मूल्यं मूल्याङ्कनं कर्तुं न शक्यते। यत्किमपि पश्यामि तत् सर्वं तव क्रीडा एव । ||३||

ਸਾਧਨ ਕਾ ਸੰਗੁ ਸਾਧ ਸਿਉ ਗੋਸਟਿ ਹਰਿ ਸਾਧਨ ਸਿਉ ਲਿਵ ਲਾਉ ॥
साधन का संगु साध सिउ गोसटि हरि साधन सिउ लिव लाउ ॥

अहं पवित्रस्य सङ्गठनेन सह वदामि; अहं भगवतः पवित्रजनैः सह प्रेम्णा अस्मि।

ਜਨ ਨਾਨਕ ਪਾਇਆ ਹੈ ਗੁਰਮਤਿ ਹਰਿ ਦੇਹੁ ਦਰਸੁ ਮਨਿ ਚਾਉ ॥੪॥੧॥
जन नानक पाइआ है गुरमति हरि देहु दरसु मनि चाउ ॥४॥१॥

सेवकः नानकः गुरुशिक्षाद्वारा भगवन्तं प्राप्तवान्; कृपया मां स्वस्य धन्यदृष्ट्या आशीर्वादं ददातु; हे भगवन् मम मनः तत् स्पृहति। ||४||१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਜੀਉ ਅੰਤਰਜਾਮੀ ਜਾਨ ॥
हरि जीउ अंतरजामी जान ॥

प्रियेश्वरः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।

ਕਰਤ ਬੁਰਾਈ ਮਾਨੁਖ ਤੇ ਛਪਾਈ ਸਾਖੀ ਭੂਤ ਪਵਾਨ ॥੧॥ ਰਹਾਉ ॥
करत बुराई मानुख ते छपाई साखी भूत पवान ॥१॥ रहाउ ॥

मर्त्यः कुकर्म करोति, परेभ्यः निगूहति, परन्तु वायुवत् सर्वत्र भगवान् वर्तते। ||१||विराम||

ਬੈਸਨੌ ਨਾਮੁ ਕਰਤ ਖਟ ਕਰਮਾ ਅੰਤਰਿ ਲੋਭ ਜੂਠਾਨ ॥
बैसनौ नामु करत खट करमा अंतरि लोभ जूठान ॥

विष्णुभक्तं वदसि षड्विधिं तु तव अन्तःकरणं लोभेन दूषितम्।

ਸੰਤ ਸਭਾ ਕੀ ਨਿੰਦਾ ਕਰਤੇ ਡੂਬੇ ਸਭ ਅਗਿਆਨ ॥੧॥
संत सभा की निंदा करते डूबे सभ अगिआन ॥१॥

ये सन्तसमाजस्य निन्दां कुर्वन्ति, ते सर्वे अज्ञानेन मग्नाः भविष्यन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430